Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शङ्कर-भगवत्पादाचार्य-स्तुतिः śaṅkara-bhagavatpādācārya-stutiḥ

मुदा करेण पुस्तकं दधानमीशरूपिणं
तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।
कुसुम्भवाससावृतं विभूतिभासिफालकं
नताऽघनाशने रतं नमामि शङ्करं गुरुम् ॥ १

mudā kareṇa pustakaṃ dadhānamīśarūpiṇaṃ
tathā’pareṇa mudrikāṃ namattamovināśinīm ;
kusumbhavāsasāvṛtaṃ vibhūtibhāsiphālakaṃ
natā’ghanāśane rataṃ namāmi śaṅkaraṃ gurum . 1

पराशरात्मजप्रियं पवित्रितक्षमातलं
पुराणसारवेदिनं सनन्दनादिसेवितम् ।
प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं
प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २

parāśarātmajapriyaṃ pavitritakṣamātalaṃ
purāṇasāravedinaṃ sanandanādisevitam ;
prasannavaktrapaṅkajaṃ prapannalokarakṣakaṃ
prakāśitādvitīyatattvamāśrayāmi deśikam . 2

सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं
सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् ।
समस्तवेदपारगं सहस्रसूर्यभासुरं
समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥३

sudhāṃśuśekharārcakaṃ sudhīndrasevyapādukaṃ
sutādimohanāśakaṃ suśāntidāntidāyakam ;
samastavedapāragaṃ sahasrasūryabhāsuraṃ
samāhitākhilendriyaṃ sadā bhajāmi śaṅkaram .3

यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् ।
यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः
नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥ ४

yamīndracakravartinaṃ yamādiyogavedinaṃ
yathārthatattvabodhakaṃ yamāntakātmajārcakam ;
yameva muktikāṅkṣayā samāśrayanti sajjanāḥ
namāmyahaṃ sadā guruṃ tameva śaṅkarābhidham . 4

स्वबाल्य एव निर्भरं य आत्मनो दयालुतां
दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् ।
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समाञ्जनान्
स एव शङ्करस्सदा जगद्गुरुर्गतिर्मम ॥ ५

svabālya eva nirbharaṃ ya ātmano dayālutāṃ
daridravipramandire suvarṇavṛṣṭimānayan ;
pradarśya vismayāmbudhau nyamajjayat samāñjanān
sa eva śaṅkarassadā jagadgururgatirmama . 5

यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे ।
य एव सर्वदेहिनां विमुक्तिमार्गदर्शकः
नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥ ६

yadīyapuṇyajanmanā prasiddhimāpa kālaṭī
yadīyaśiṣyatāṃ vrajan sa toṭako’pi paprathe ;
ya eva sarvadehināṃ vimuktimārgadarśakaḥ
narākṛtiṃ sadāśivaṃ tamāśrayāmi sadgurum . 6

सनातनस्य वर्त्मनः सदैव पालनाय यः
चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥ ७

sanātanasya vartmanaḥ sadaiva pālanāya yaḥ
caturdiśāsu sanmaṭhān cakāra lokaviśrutān ;
vibhāṇḍakātmajāśramādisusthaleṣu pāvanān
tameva lokaśaṅkaraṃ namāmi śaṅkaraṃ gurum . 7

यदीयहस्तवारिजातसुप्रतिष्ठिता सती
प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे ।
स्वभक्तपालनव्रता विराजते हि शारदा
स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥ ८

yadīyahastavārijātasupratiṣṭhitā satī
prasiddhaśṛṅgabhūdhare sadā praśāntibhāsure ;
svabhaktapālanavratā virājate hi śāradā
sa śaṅkaraḥ kṛpānidhiḥ karotu māmanenasam . 8

इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं
समादरेण यः पठेदनन्यभक्तिसंयुतः ।
समाप्नुयात् समीहितं मनोरथं नरोऽचिरात्
दयानिधेस्स शङ्करस्य सद्गुरोः प्रसादतः ॥ ९

imaṃ stavaṃ jagadgurorguṇānuvarṇanātmakaṃ
samādareṇa yaḥ paṭhedananyabhaktisaṃyutaḥ ;
samāpnuyāt samīhitaṃ manorathaṃ naro’cirāt
dayānidhessa śaṅkarasya sadguroḥ prasādataḥ . 9


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names