Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शङ्कर-भगवत्पादाचार्य-स्तुतिः śaṅkara-bhagavatpādācārya-stutiḥ

मुदा करेण पुस्तकं दधानमीशरूपिणं
तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।
कुसुम्भवाससावृतं विभूतिभासिफालकं
नताऽघनाशने रतं नमामि शङ्करं गुरुम् ॥ १

mudā kareṇa pustakaṃ dadhānamīśarūpiṇaṃ
tathā’pareṇa mudrikāṃ namattamovināśinīm ;
kusumbhavāsasāvṛtaṃ vibhūtibhāsiphālakaṃ
natā’ghanāśane rataṃ namāmi śaṅkaraṃ gurum . 1

पराशरात्मजप्रियं पवित्रितक्षमातलं
पुराणसारवेदिनं सनन्दनादिसेवितम् ।
प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं
प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २

parāśarātmajapriyaṃ pavitritakṣamātalaṃ
purāṇasāravedinaṃ sanandanādisevitam ;
prasannavaktrapaṅkajaṃ prapannalokarakṣakaṃ
prakāśitādvitīyatattvamāśrayāmi deśikam . 2

सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं
सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् ।
समस्तवेदपारगं सहस्रसूर्यभासुरं
समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥३

sudhāṃśuśekharārcakaṃ sudhīndrasevyapādukaṃ
sutādimohanāśakaṃ suśāntidāntidāyakam ;
samastavedapāragaṃ sahasrasūryabhāsuraṃ
samāhitākhilendriyaṃ sadā bhajāmi śaṅkaram .3

यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् ।
यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः
नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥ ४

yamīndracakravartinaṃ yamādiyogavedinaṃ
yathārthatattvabodhakaṃ yamāntakātmajārcakam ;
yameva muktikāṅkṣayā samāśrayanti sajjanāḥ
namāmyahaṃ sadā guruṃ tameva śaṅkarābhidham . 4

स्वबाल्य एव निर्भरं य आत्मनो दयालुतां
दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् ।
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समाञ्जनान्
स एव शङ्करस्सदा जगद्गुरुर्गतिर्मम ॥ ५

svabālya eva nirbharaṃ ya ātmano dayālutāṃ
daridravipramandire suvarṇavṛṣṭimānayan ;
pradarśya vismayāmbudhau nyamajjayat samāñjanān
sa eva śaṅkarassadā jagadgururgatirmama . 5

यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे ।
य एव सर्वदेहिनां विमुक्तिमार्गदर्शकः
नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥ ६

yadīyapuṇyajanmanā prasiddhimāpa kālaṭī
yadīyaśiṣyatāṃ vrajan sa toṭako’pi paprathe ;
ya eva sarvadehināṃ vimuktimārgadarśakaḥ
narākṛtiṃ sadāśivaṃ tamāśrayāmi sadgurum . 6

सनातनस्य वर्त्मनः सदैव पालनाय यः
चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥ ७

sanātanasya vartmanaḥ sadaiva pālanāya yaḥ
caturdiśāsu sanmaṭhān cakāra lokaviśrutān ;
vibhāṇḍakātmajāśramādisusthaleṣu pāvanān
tameva lokaśaṅkaraṃ namāmi śaṅkaraṃ gurum . 7

यदीयहस्तवारिजातसुप्रतिष्ठिता सती
प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे ।
स्वभक्तपालनव्रता विराजते हि शारदा
स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥ ८

yadīyahastavārijātasupratiṣṭhitā satī
prasiddhaśṛṅgabhūdhare sadā praśāntibhāsure ;
svabhaktapālanavratā virājate hi śāradā
sa śaṅkaraḥ kṛpānidhiḥ karotu māmanenasam . 8

इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं
समादरेण यः पठेदनन्यभक्तिसंयुतः ।
समाप्नुयात् समीहितं मनोरथं नरोऽचिरात्
दयानिधेस्स शङ्करस्य सद्गुरोः प्रसादतः ॥ ९

imaṃ stavaṃ jagadgurorguṇānuvarṇanātmakaṃ
samādareṇa yaḥ paṭhedananyabhaktisaṃyutaḥ ;
samāpnuyāt samīhitaṃ manorathaṃ naro’cirāt
dayānidhessa śaṅkarasya sadguroḥ prasādataḥ . 9


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names