Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्री-माधवीय-शङ्कर-दिग्विजयसारः śrī-mādhavīya-śaṅkara-digvijayasāraḥ

प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
प्राचीनशङ्करजये सारः सङ्गृह्यते स्फुटम् ॥१॥

praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇam ;
prācīnaśaṅkarajaye sāraḥ saṅgṛhyate sphuṭam .1.

यद्वद् घटानां पटलो विशालो
विलोक्यतेऽल्पे किल दर्पणेऽपि ।
तद्वन्मदीये लघुसङ्ग्रहेऽस्मिन्
उद्वीक्ष्यतां शाङ्करवाक्यसारः ॥२॥

yadvad ghaṭānāṃ paṭalo viśālo
vilokyate’lpe kila darpaṇe’pi ;
tadvanmadīye laghusaṅgrahe’smin
udvīkṣyatāṃ śāṅkaravākyasāraḥ .2.

ततो महेशः किल केरलेषु
श्रीमद् वृषाद्रौ करुणासमुद्रः ।
पूर्णानदीपुण्यतटे स्वयंभू-
लिङ्गात्मनाऽनङ्गधगाविरासीत् ॥३॥

tato maheśaḥ kila keraleṣu
śrīmad vṛṣādrau karuṇāsamudraḥ ;
pūrṇānadīpuṇyataṭe svayaṃbhū-
liṅgātmanā’naṅgadhagāvirāsīt .3.

तस्येश्वरस्य प्रणतार्तिहर्तुः
प्रसादतः प्राप्तनिरीतिभावः ।
कश्चित्तदभ्याशगतोऽग्रहारः
कालट्यभिख्योऽस्ति महान्मनोज्ञः ॥४॥

tasyeśvarasya praṇatārtihartuḥ
prasādataḥ prāptanirītibhāvaḥ ;
kaścittadabhyāśagato’grahāraḥ
kālaṭyabhikhyo’sti mahānmanojñaḥ .4.

कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे
विद्याधिराज इति विश्रुतनामधेयः ।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामः
यत्पुत्रमात्मपितरं समरोचयत्सः ॥५॥

kaścidvipaścidiha niścaladhīrvireje
vidyādhirāja iti viśrutanāmadheyaḥ ;
rudro vṛṣādrinilayo’vatarītukāmaḥ
yatputramātmapitaraṃ samarocayatsaḥ .5.

पुत्रोऽभवत्तस्य पुरात्तपुण्यैः
सुब्रह्मतेजाः शिवगुर्वभिख्यः ।
ज्ञाने शिवो यो वचने गुरुस्त-
स्यान्वर्थनामाऽकृत लब्धवर्णः ॥६॥

putro’bhavattasya purāttapuṇyaiḥ
subrahmatejāḥ śivagurvabhikhyaḥ ;
jñāne śivo yo vacane gurusta-
syānvarthanāmā’kṛta labdhavarṇaḥ .6.

स ब्रह्मचारी गुरुगेहवासी
तत्कार्यकारी विहितान्नभोजी ।
सायंप्रभातं च हुताशसेवी
व्रतेन वेदं निजमध्यगीष्ट ॥७॥

sa brahmacārī gurugehavāsī
tatkāryakārī vihitānnabhojī ;
sāyaṃprabhātaṃ ca hutāśasevī
vratena vedaṃ nijamadhyagīṣṭa .7.

बह्वर्थदायिषु बहुष्वपि सत्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ।
कन्यामयाचत सुताय स विप्रवर्यो
विप्रं विशिष्टकुलजं प्रथितानुभावः ॥८॥

bahvarthadāyiṣu bahuṣvapi satsu deśe
kanyāpradātṛṣu parīkṣya viśiṣṭajanma ;
kanyāmayācata sutāya sa vipravaryo
vipraṃ viśiṣṭakulajaṃ prathitānubhāvaḥ .8.

विद्याधिराजमघपण्डितनामधेयौ
संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ॥९॥

vidyādhirājamaghapaṇḍitanāmadheyau
saṃpratyayaṃ vyatanutāmabhipūjya daivam .9.

अम्यङ्मुहूर्तमवलंब्य विचारणीया
मौहूर्तिका इति परस्परमूचिवांसौ ॥

amyaṅmuhūrtamavalaṃbya vicāraṇīyā
mauhūrtikā iti parasparamūcivāṃsau .

उद्वाह्य शास्त्रविधिना विहिते मुहूर्ते
तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्रागतो भृशममोदत बन्धुवर्गः
किं भाषितेन बहुना मुदमाप वर्गः ॥१०॥

udvāhya śāstravidhinā vihite muhūrte
tau saṃmudaṃ bahumavāpaturāptakāmau ;
tatrāgato bhṛśamamodata bandhuvargaḥ
kiṃ bhāṣitena bahunā mudamāpa vargaḥ .10.

गर्भं दधार शिवगर्भमसौ मृगाक्षी
गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
तेजोऽतिरेकविनिवारित दृष्टिपात-
विश्वं रवेर्दिवसमध्य इवोग्रतेजः ॥११॥

garbhaṃ dadhāra śivagarbhamasau mṛgākṣī
garbho’pyavardhata śanairabhavaccharīram ;
tejo’tirekavinivārita dṛṣṭipāta-
viśvaṃ raverdivasamadhya ivogratejaḥ .11.

लग्ने शुभे शुभयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥१२॥

lagne śubhe śubhayute suṣuve kumāraṃ
śrīpārvatīva sukhinī śubhavīkṣite ca ;
jāyā satī śivagurornijatuṅgasaṃsthe
sūrye kuje ravisute ca gurau ca kendre .12.

यत्पश्यतां शिशुरसौ कुरुते शमग्र्यं
तेनाकृतास्य जनकः किल शङ्कराख्याम् ।
यद्वा चिराय किल शङ्करसंप्रसादात्
जातस्ततो व्यधित शङ्करनामधेयम् ॥१३॥

yatpaśyatāṃ śiśurasau kurute śamagryaṃ
tenākṛtāsya janakaḥ kila śaṅkarākhyām ;
yadvā cirāya kila śaṅkarasaṃprasādāt
jātastato vyadhita śaṅkaranāmadheyam .13.

कमलानिलयः कलानिधे-
र्विमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं
सविपद्येन विवादिनां यशः ॥१४॥

kamalānilayaḥ kalānidhe-
rvimalākhyādajaniṣṭa bhūsurāt ;
bhuvi padmapadaṃ vadanti yaṃ
savipadyena vivādināṃ yaśaḥ .14.

पवनोऽप्यजनि प्रभाकरात्
सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ
किल हस्तामलकाभिधामधात् ॥१५॥

pavano’pyajani prabhākarāt
savanonmīlitakīrtimaṇḍalāt ;
galahastitabhedavādyasau
kila hastāmalakābhidhāmadhāt .15.

पवमानदशांशतोऽजनि
प्लवमानाऽञ्चति यद्यशोंबुधौ ।
धरणी मथिता विवादिवाक्
तरणी येन स तोटकाह्वयः ॥१६॥

pavamānadaśāṃśato’jani
plavamānā’ñcati yadyaśoṃbudhau ;
dharaṇī mathitā vivādivāk
taraṇī yena sa toṭakāhvayaḥ .16.

विधिरास सुरेश्वरो गिरां
निधिरानन्दगिरिर्व्यजायत ।
अरुणः समभूत्सनन्दनो
वरुणोऽजायत चित्सुखाह्वयः ॥१७॥

vidhirāsa sureśvaro girāṃ
nidhirānandagirirvyajāyata ;
aruṇaḥ samabhūtsanandano
varuṇo’jāyata citsukhāhvayaḥ .17.

अथावतीर्णस्य विधेः पुरन्ध्री
साऽभूद्यदाख्योभयभारतीति ।
सरस्वती सा खलु वस्तुवृत्त्या
लोकोऽपि तां वक्ति सरस्वतीति ॥१८॥

athāvatīrṇasya vidheḥ purandhrī
sā’bhūdyadākhyobhayabhāratīti ;
sarasvatī sā khalu vastuvṛttyā
loko’pi tāṃ vakti sarasvatīti .18.

जग्राह पाणिकमलं हिममित्रसूनुः
श्रीविष्णुमित्रदुहितुः करपल्लवेन ।
भेरीमृदङ्गपटहाध्ययनाब्जघोषैः
दिङ्मण्डले सुपरिमूर्च्छति दिव्यकाले ॥१९॥

jagrāha pāṇikamalaṃ himamitrasūnuḥ
śrīviṣṇumitraduhituḥ karapallavena ;
bherīmṛdaṅgapaṭahādhyayanābjaghoṣaiḥ
diṅmaṇḍale suparimūrcchati divyakāle .19.

अथ शिवो मनुजो निजमायया
द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्
सकलवर्णमसौ निजभाषिकाम् ॥२०॥

atha śivo manujo nijamāyayā
dvijagṛhe dvijamodamupāvahan ;
prathamahāyana eva samagrahīt
sakalavarṇamasau nijabhāṣikām .20.

द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्
स्वयमवैत्किमपि श्रवणं विना ॥२१॥

dvisama eva śiśurlikhitākṣaraṃ
gaditumakṣamatākṣaravitsudhīḥ ;
atha sa kāvyapurāṇamupāśṛṇot
svayamavaitkimapi śravaṇaṃ vinā .21.

अजनि दुःखकरो न गुरोरसौ
श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥२२॥

ajani duḥkhakaro na gurorasau
śravaṇataḥ sakṛdeva parigrahī ;
sahanipāṭhajanasya guruḥ svayaṃ
sa ca papāṭha tato guruṇā vinā .22.

शिवगुरुः स जरंस्त्रिसमे शिशौ
अमृत कर्मवशः सुतमोदितः ।
उपनिनीषितसूनुरपि स्वयं
न हि यमोऽस्य कृताकृतमीक्षते ॥२३॥

śivaguruḥ sa jaraṃstrisame śiśau
amṛta karmavaśaḥ sutamoditaḥ ;
upaninīṣitasūnurapi svayaṃ
na hi yamo’sya kṛtākṛtamīkṣate .23.

उपनयं किल पञ्चमवत्सरे
प्रवरयोगयुते सुमुहूर्तके ।
द्विजवधूर्नियता जननी शिशोः
व्यधित तुष्टमनाः सह बन्धुभिः ॥२४॥

upanayaṃ kila pañcamavatsare
pravarayogayute sumuhūrtake ;
dvijavadhūrniyatā jananī śiśoḥ
vyadhita tuṣṭamanāḥ saha bandhubhiḥ .24.

अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोः सषडङ्गकान् ।
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनता मनः ॥२५॥

adhijage nigamāṃścaturo’pi sa
kramata eva guroḥ saṣaḍaṅgakān ;
ajani vismitamatra mahāmatau
dvijasute’lpatanau janatā manaḥ .25.

वेदे ब्रह्मसमस्तदङ्गनिचये गार्ग्योपमस्तत्कथा-
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।
आसीज्जैमिनिरेव तद्वचनजप्रोद्बोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्वृतः ॥२६॥

vede brahmasamastadaṅganicaye gārgyopamastatkathā-
tātparyārthavivecane gurusamastatkarmasaṃvarṇane ;
āsījjaiminireva tadvacanajaprodbodhakande samo
vyāsenaiva sa mūrtimāniva navo vāṇīvilāsairvṛtaḥ .26.

स हि जातु गुरोः कुले वसन्
सवयोभिः सह भैक्षलिप्सया ।
भगवान्भवनं द्विजन्मनो
धनहीनस्य विवेश कस्यचित् ॥२७॥

sa hi jātu guroḥ kule vasan
savayobhiḥ saha bhaikṣalipsayā ;
bhagavānbhavanaṃ dvijanmano
dhanahīnasya viveśa kasyacit .27.

तमवोचत तत्र सादरं
यतिवर्यं गृहिणः कुटुंबिनी ।
कृतिनो हि भवादृशेषु ये
वरिवस्यां प्रतिपादयन्ति ते ॥२८॥

tamavocata tatra sādaraṃ
yativaryaṃ gṛhiṇaḥ kuṭuṃbinī ;
kṛtino hi bhavādṛśeṣu ye
varivasyāṃ pratipādayanti te .28.

विधिना खलु वञ्चिता वयं
वितरीतुं वटवे न शक्नुमः ।
अपि भैक्षमकिञ्चनत्वतो
धिगिदं जन्म निरर्थकं गतम् ॥२९॥

vidhinā khalu vañcitā vayaṃ
vitarītuṃ vaṭave na śaknumaḥ ;
api bhaikṣamakiñcanatvato
dhigidaṃ janma nirarthakaṃ gatam .29.

इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।
करुणं वचनं निशम्य सोऽ
प्यभवज्ज्ञाननिधिर्दयार्द्रधीः ॥३०॥

iti dīnamudīrayantyasau
pradadāvāmalakaṃ vratīndave ;
karuṇaṃ vacanaṃ niśamya so’
pyabhavajjñānanidhirdayārdradhīḥ .30.

स मुनिर्मुरभित्कुटुंबिनीं
पदचित्रैर्नवनीतकोमलैः ।
मधुरैरुपतस्थिवांस्तवैः
द्विजदारिद्र्यदशानिवृत्तये ॥३१॥

sa munirmurabhitkuṭuṃbinīṃ
padacitrairnavanītakomalaiḥ ;
madhurairupatasthivāṃstavaiḥ
dvijadāridryadaśānivṛttaye .31.

अमुना वचनेन तोषिता
कमला तद्भवनं समन्ततः ।
कनकामलकैरपूरयत्
जनताया हृदयं च विस्मयैः ॥३२॥

amunā vacanena toṣitā
kamalā tadbhavanaṃ samantataḥ ;
kanakāmalakairapūrayat
janatāyā hṛdayaṃ ca vismayaiḥ .32.

इति सप्तमहायनेऽखिल
श्रुतिपारङ्गततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे
जननीं पर्यचरन्महायशाः ॥३३॥

iti saptamahāyane’khila
śrutipāraṅgatatāṃ gato vaṭuḥ ;
parivṛtya guroḥ kulād gṛhe
jananīṃ paryacaranmahāyaśāḥ .33.

जातु मन्दगमनाऽस्य हि माता
स्नातुमंबुनिधिगां प्रतियाता ।
आतपोग्रकिरणे रविबिंबे
सा तपः कृशतनुर्विललंबे ॥३४॥

jātu mandagamanā’sya hi mātā
snātumaṃbunidhigāṃ pratiyātā ;
ātapograkiraṇe ravibiṃbe
sā tapaḥ kṛśatanurvilalaṃbe .34.

सोऽथ नेतुमनवद्यचरित्रः
सज्जनोऽन्तिकमृषीश्वरपुत्रः ।
अस्तवीज्जलधिगां कविहृद्यैः
वस्तुतः स्फुरदलङ्कृतपद्यैः ॥३५॥

so’tha netumanavadyacaritraḥ
sajjano’ntikamṛṣīśvaraputraḥ ;
astavījjaladhigāṃ kavihṛdyaiḥ
vastutaḥ sphuradalaṅkṛtapadyaiḥ .35.

प्रातरेव समलोकत लोकः
शीतवातहृतशीकरपूतः ।
नूतनामिव धुनीं प्रवहन्तीं
माधवस्य समया सदनं ताम् ॥३६॥

prātareva samalokata lokaḥ
śītavātahṛtaśīkarapūtaḥ ;
nūtanāmiva dhunīṃ pravahantīṃ
mādhavasya samayā sadanaṃ tām .36.

बहवः श्रुतिपारदृश्वनः
कवयोऽध्यैषत शङ्कराद्गुरोः ।
महतः सुमहान्ति दर्शना-
न्यधिगन्तुं फणिराजकौशलीम् ॥३७॥

bahavaḥ śrutipāradṛśvanaḥ
kavayo’dhyaiṣata śaṅkarādguroḥ ;
mahataḥ sumahānti darśanā-
nyadhigantuṃ phaṇirājakauśalīm .37.

मम न मानसमिच्छति संसृतिं
न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते
तदनुशासनमीषदपेक्षितम् ॥३८॥

mama na mānasamicchati saṃsṛtiṃ
na ca punarjananī vijihāsati ;
na ca gururjananī tadudīkṣate
tadanuśāsanamīṣadapekṣitam .38.

इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीत्
जलचरश्चरणे जलमीयुषः ॥३९॥

iti vicintya sa jātu mimaṅkṣayā
bahujalāṃ saritaṃ samupāyayau ;
jalamagāhata tatra samagrahīt
jalacaraścaraṇe jalamīyuṣaḥ .39.

स च रुरोद जले जलचारिणा
धृतपदो ह्रियतेऽंब करोमि किम् ।
चलितुमेकपदं न च पारये
बलवता विवृतोरुमुखेन ह ॥४०॥

sa ca ruroda jale jalacāriṇā
dhṛtapado hriyate’ṃba karomi kim ;
calitumekapadaṃ na ca pāraye
balavatā vivṛtorumukhena ha .40.

त्यजति नूनमयं चरणं चलो
जलचरोऽंब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिः परिकल्पये ॥४१॥

tyajati nūnamayaṃ caraṇaṃ calo
jalacaro’ṃba tavānumatena me ;
sakalasaṃnyasane parikalpite
yadi tavānumatiḥ parikalpaye .41.

इति शिशौ चकिता वदति स्फुटं
व्यधित साऽनुमतिं द्रुतमंबिका ।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयः ॥४२॥

iti śiśau cakitā vadati sphuṭaṃ
vyadhita sā’numatiṃ drutamaṃbikā ;
sati sute bhavitā mama darśanaṃ
mṛtavatastadu neti viniścayaḥ .42.

तदनु संन्यसनं मनसा व्यधात्
अथ मुमोच शिशुं खलनक्रकः ।
शिशुरुपेत्य सरित्तटमत्रसन्
प्रसुवमेतदुवाच शुचाऽऽवृताम् ॥४३॥

tadanu saṃnyasanaṃ manasā vyadhāt
atha mumoca śiśuṃ khalanakrakaḥ ;
śiśurupetya sarittaṭamatrasan
prasuvametaduvāca śucā’’vṛtām .43.

संन्यस्तवान् शिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्ततः शतगुणं फलमापयिष्ये ॥४४॥

saṃnyastavān śiśurayaṃ vidhavāmanāthāṃ
kṣiptveti māṃ prati kadā’pi na cintanīyam ;
yāvanmayā sthitavatā phalamāpanīyaṃ
mātastataḥ śataguṇaṃ phalamāpayiṣye .44.

इत्थं सुधीः स निरवग्रहमातृलक्ष्मी-
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थतृष्णः
कृष्णे प्रतीचि निरतो निरगान्निशान्तात् ॥४५॥

itthaṃ sudhīḥ sa niravagrahamātṛlakṣmī-
śānugraho ghaṭajabodhitabhāvivedī ;
ekāntato vigatabhogapadārthatṛṣṇaḥ
kṛṣṇe pratīci nirato niragānniśāntāt .45.

दण्डान्वितेन धृतरागनवांबरेण
गोविन्दनाथवनमिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने
चण्डत्विषा च शिखरं चरमाचलस्य ॥४६॥

daṇḍānvitena dhṛtarāganavāṃbareṇa
govindanāthavanamindubhavātaṭastham ;
tena praviṣṭamajaniṣṭa dināvasāne
caṇḍatviṣā ca śikharaṃ caramācalasya .46.

तस्य प्रपन्नपरितोषदुहो गुहायाः
स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतन् जनतापुरोगं
तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥४७॥

tasya prapannaparitoṣaduho guhāyāḥ
sa triḥ pradakṣiṇaparikramaṇaṃ vidhāya ;
dvāraṃ prati praṇipatan janatāpurogaṃ
tuṣṭāva tuṣṭahṛdayastamapāstaśokam .47.

तमखिलगुणपूर्णं व्यासपुत्रस्य शिष्याद्
अधिगतपरमार्थं गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां
प्रसृमरमहिमानं प्रापमेकान्तभक्त्या ॥४८॥

tamakhilaguṇapūrṇaṃ vyāsaputrasya śiṣyād
adhigataparamārthaṃ gauḍapādānmaharṣeḥ ;
adhijigamiṣureṣa brahmasaṃsthāmahaṃ tvāṃ
prasṛmaramahimānaṃ prāpamekāntabhaktyā .48.

तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं
दिष्ट्या समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच ततो वचोभिः
प्राचीनपुण्यजनितात्मविबोधचिह्नैः ॥४९॥

tasminniti stuvati kastvamiti bruvantaṃ
diṣṭyā samādhipadaruddhavisṛṣṭacittam ;
govindadeśikamuvāca tato vacobhiḥ
prācīnapuṇyajanitātmavibodhacihnaiḥ .49.

स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्गुणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥५०॥

svāminnahaṃ na pṛthivī na jalaṃ na tejo
na sparśano na gaganaṃ na ca tadguṇā vā ;
nāpīndriyāṇyapi tu viddhi tato’vaśiṣṭo
yaḥ kevalo’sti paramaḥ sa śivo’hamasmi .50.

आकर्ण्य शङ्करमुनेर्वचनं तदित्थम्
अद्वैतदर्शनसमुत्थमुपात्तहर्षः ।
स प्राह शङ्कर स शङ्कर एव साक्षात्
जातस्त्वमित्यहमवैमि समाधिदृष्ट्या ॥५१॥

ākarṇya śaṅkaramunervacanaṃ tadittham
advaitadarśanasamutthamupāttaharṣaḥ ;
sa prāha śaṅkara sa śaṅkara eva sākṣāt
jātastvamityahamavaimi samādhidṛṣṭyā .51.

तस्योपदर्शितवतश्चरणौ गुहाया
द्वारे न्यपूजयदुपेत्य स शङ्करार्यः ।
आचार इत्युपदिदेश स तत्र तस्मै
गोविन्दपादगुरवे स गुरुर्मुनीनाम् ॥५२॥

tasyopadarśitavataścaraṇau guhāyā
dvāre nyapūjayadupetya sa śaṅkarāryaḥ ;
ācāra ityupadideśa sa tatra tasmai
govindapādagurave sa gururmunīnām .52.

शङ्करः सविनयैरुपचारैः
अभ्यतोषयदसौ गुरुमेनम् ।
ब्रह्म तद्विदितमप्युपलिप्सुः
संप्रदायपरिपालनबुद्ध्या ॥५३॥

śaṅkaraḥ savinayairupacāraiḥ
abhyatoṣayadasau gurumenam ;
brahma tadviditamapyupalipsuḥ
saṃpradāyaparipālanabuddhyā .53.

भक्तिपूर्वकृततत्परिचर्या-
तोषितोऽधिकतरं यतिवर्यः ।
ब्रह्मतामुपदिदेश चतुर्भिः
वेदशेखरवचोभिरमुष्मै ॥५४॥

bhaktipūrvakṛtatatparicaryā-
toṣito’dhikataraṃ yativaryaḥ ;
brahmatāmupadideśa caturbhiḥ
vedaśekharavacobhiramuṣmai .54.

सांप्रदायिकपराशरपुत्र-
प्रोक्तसूत्रमतगत्यनुरोधात् ।
शास्त्रगूढहृदयं हि दयालोः
कृत्स्नमप्ययमबुद्ध सुबुद्धिः ॥५५॥

sāṃpradāyikaparāśaraputra-
proktasūtramatagatyanurodhāt ;
śāstragūḍhahṛdayaṃ hi dayāloḥ
kṛtsnamapyayamabuddha subuddhiḥ .55.

सोऽधिगम्य चरमाश्रममार्यः
पूर्वपुण्यनिचयैरधिगम्यम् ।
स्थानमर्च्यमपि हंसपुरोगैः
उन्नतं ध्रुव इवैत्य चकाशे ॥५६॥

so’dhigamya caramāśramamāryaḥ
pūrvapuṇyanicayairadhigamyam ;
sthānamarcyamapi haṃsapurogaiḥ
unnataṃ dhruva ivaitya cakāśe .56.

हंसभावमधिगम्य सुधीन्द्रे
तं समर्चति च संसृतिमुक्त्यै ।
सञ्चचाल कथयन्निव मेघः
चञ्चलाचपलतां विषयेषु ॥५७॥

haṃsabhāvamadhigamya sudhīndre
taṃ samarcati ca saṃsṛtimuktyai ;
sañcacāla kathayanniva meghaḥ
cañcalācapalatāṃ viṣayeṣu .57.

छात्रमुख्यममुमाह कियद्भिः
वासरैर्गतघने गगने सः ।
पश्य सौम्य शरदा विमलं खं
विद्ययेव विशदं परतत्त्वम् ॥५८॥

chātramukhyamamumāha kiyadbhiḥ
vāsarairgataghane gagane saḥ ;
paśya saumya śaradā vimalaṃ khaṃ
vidyayeva viśadaṃ paratattvam .58.

स त्वमुत्तमपुमानसि कश्चित्
तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धैः
सद्य एव जगदुद्धरणाय ॥५९॥

sa tvamuttamapumānasi kaścit
tattvavitpravara nānyasamānaḥ ;
tadyatasva niravadyanibandhaiḥ
sadya eva jagaduddharaṇāya .59.

गच्छ वत्स नगरं शशिमौलेः
स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या
देवता तव करिष्यति तस्मिन् ॥६०॥

gaccha vatsa nagaraṃ śaśimauleḥ
svacchadevataṭinīkamanīyam ;
tāvatā paramanugrahamādyā
devatā tava kariṣyati tasmin .60.

प्राप तापसवरः स हि काशीं
नीपकाननपरीतसमीपाम् ।
आपगानिकटहाटकचञ्चद्
यूपपङ्क्तिसमुदञ्चितशोभाम् ॥६१॥

prāpa tāpasavaraḥ sa hi kāśīṃ
nīpakānanaparītasamīpām ;
āpagānikaṭahāṭakacañcad
yūpapaṅktisamudañcitaśobhām .61.

सोऽवगाह्य सलिलं सुरसिन्धोः
उत्ततार शितिकण्ठजटाभ्यः ।
जाह्नवीसलिलवेगहृतस्त-
द्योगपुण्यपरिपूर्ण इवेन्दुः ॥६२॥

so’vagāhya salilaṃ surasindhoḥ
uttatāra śitikaṇṭhajaṭābhyaḥ ;
jāhnavīsalilavegahṛtasta-
dyogapuṇyaparipūrṇa ivenduḥ .62.

विश्वेशश्चरणयुगं प्रणम्य भक्त्या
हर्याद्यैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे
क्षेत्रेऽसाविह समयं कियन्तमार्यः ॥६३॥

viśveśaścaraṇayugaṃ praṇamya bhaktyā
haryādyaistridaśavaraiḥ samarcitasya ;
so’naiṣītprayatamanā jagatpavitre
kṣetre’sāviha samayaṃ kiyantamāryaḥ .63.

अथागमद्ब्राह्मणसूनुरादराद्
अधीतवेदो दलयन् स्वभासा ।
तेजांसि कश्चित्सरसीरुहाक्षो
दिदृक्षमाणः किल देशिकेन्द्रम् ॥६४॥

athāgamadbrāhmaṇasūnurādarād
adhītavedo dalayan svabhāsā ;
tejāṃsi kaścitsarasīruhākṣo
didṛkṣamāṇaḥ kila deśikendram .64.

पृष्टो बभाण गुरुमुत्तरमुत्तरज्ञो
विप्रो गुरो मम गृहं बुध चोलदेशे ।
यत्रापगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदांबुजभक्तिमूलम् ॥६५॥

pṛṣṭo babhāṇa gurumuttaramuttarajño
vipro guro mama gṛhaṃ budha coladeśe ;
yatrāpagā vahati tatra kaverakanyā
yasyāḥ payo haripadāṃbujabhaktimūlam .65.

अटाट्यमानो महतो दिदृक्षुः
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मज्जन् भववारिराशौ
तत्पारगं मां कृपया विधेहि ॥६६॥

aṭāṭyamāno mahato didṛkṣuḥ
kramādimaṃ deśamupāgato’smi ;
bibhemi majjan bhavavārirāśau
tatpāragaṃ māṃ kṛpayā vidhehi .66.

इत्युक्तवन्तं कृपया महात्मा
व्यदीपयत्संन्यसनं यथावत् ।
प्राहुर्महान्तः प्रथमं विनेयं
तं देशिकेन्द्रस्य सनन्दनाख्यम् ॥६७॥

ityuktavantaṃ kṛpayā mahātmā
vyadīpayatsaṃnyasanaṃ yathāvat ;
prāhurmahāntaḥ prathamaṃ vineyaṃ
taṃ deśikendrasya sanandanākhyam .67.

शान्तां दिशं देवनृणां विहाय
नान्या दिगस्मै समरोचताद्धा ।
तत्रत्यतीर्थानि निषेवमाणो
गन्तुं मनोऽधाद्बदरीङ्क्रमात्सः ॥६८॥

śāntāṃ diśaṃ devanṛṇāṃ vihāya
nānyā digasmai samarocatāddhā ;
tatratyatīrthāni niṣevamāṇo
gantuṃ mano’dhādbadarīṅkramātsaḥ .68.

स द्वादशे वयसि तत्र समाधिनिष्ठैः
ब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य ।
षड्भिश्च सप्तभिरथो नवभिश्च खिन्नैः
भव्यं गभीरमधुरं फणति स्म भाष्यम् ॥६९॥

sa dvādaśe vayasi tatra samādhiniṣṭhaiḥ
brahmarṣibhiḥ śrutiśiro bahudhā vicārya ;
ṣaḍbhiśca saptabhiratho navabhiśca khinnaiḥ
bhavyaṃ gabhīramadhuraṃ phaṇati sma bhāṣyam .69.

करतलकलिताद्वयात्मतत्त्वं
क्षपित दुरन्त चिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः
उपनिषदामयमुज्जहार भाष्यम् ॥७०॥

karatalakalitādvayātmatattvaṃ
kṣapita duranta cirantanapramoham ;
upacitamuditoditairguṇaughaiḥ
upaniṣadāmayamujjahāra bhāṣyam .70.

ततो महाभारतसारभूताः
सा व्याकरोद्भागवतीश्च गीताः ।
सनत्सुजातीयमसत्सुदूरं
ततो नृसिंहस्य च तापनीयम् ॥७१॥

tato mahābhāratasārabhūtāḥ
sā vyākarodbhāgavatīśca gītāḥ ;
sanatsujātīyamasatsudūraṃ
tato nṛsiṃhasya ca tāpanīyam .71.

अथ व्रतीन्दुर्विधिवद्विनेयान्
अध्यापयामास स नैजभाष्यम् ।
तर्कैः परेषां तरुणैर्विवस्वन्-
मरीचिभिः सिन्धुवदप्रशोष्यम् ॥७२॥

atha vratīndurvidhivadvineyān
adhyāpayāmāsa sa naijabhāṣyam ;
tarkaiḥ pareṣāṃ taruṇairvivasvan-
marīcibhiḥ sindhuvadapraśoṣyam .72.

स जातु शारीरकसूत्रभाष्यम्
अध्यापयन्नभ्रसरित्समीपे ।
शिष्यालिशङ्काः शमयन्नुवास
यावन्नभोमध्यमितो विवस्वान् ॥७३॥

sa jātu śārīrakasūtrabhāṣyam
adhyāpayannabhrasaritsamīpe ;
śiṣyāliśaṅkāḥ śamayannuvāsa
yāvannabhomadhyamito vivasvān .73.

श्रान्तेष्वथाधीत्य शनैर्विनेये-
ष्वाचार्य उत्तिष्ठति यावदेषः ।
तावद् द्विजः कश्चन वृद्धरूपः
कस्त्वं किमध्यापयसीत्यपृच्छत् ॥७४॥

śrānteṣvathādhītya śanairvineye-
ṣvācārya uttiṣṭhati yāvadeṣaḥ ;
tāvad dvijaḥ kaścana vṛddharūpaḥ
kastvaṃ kimadhyāpayasītyapṛcchat .74.

शिष्यास्तमूचुर्भगवानसौ नो
गुरुः समस्तोपनिषत्स्वतन्त्रः ।
अनेन दूरीकृतभेदवादम्
अकारि शारीरकसूत्रभाष्यम् ॥७५॥

śiṣyāstamūcurbhagavānasau no
guruḥ samastopaniṣatsvatantraḥ ;
anena dūrīkṛtabhedavādam
akāri śārīrakasūtrabhāṣyam .75.

पप्रच्छ सोऽध्यायमथाधिकृत्य
तृतीयमारंभगतं यतीशम् ।
तदन्तरेत्यादिकमस्ति सूत्रं
ब्रूह्येतदर्थं यदि वेत्थ किञ्चित् ॥७६॥

papraccha so’dhyāyamathādhikṛtya
tṛtīyamāraṃbhagataṃ yatīśam ;
tadantaretyādikamasti sūtraṃ
brūhyetadarthaṃ yadi vettha kiñcit .76.

स प्राह जीवः करणावसादे
संवेष्टितो गच्छति भूतसूक्ष्मैः ।
ताण्डिश्रुतौ गौतमजैवलीय
प्रश्नोत्तराभ्यां प्रथितोऽयमर्थः ॥७७॥

sa prāha jīvaḥ karaṇāvasāde
saṃveṣṭito gacchati bhūtasūkṣmaiḥ ;
tāṇḍiśrutau gautamajaivalīya
praśnottarābhyāṃ prathito’yamarthaḥ .77.

एवं वदन्तौ यतिराड्द्विजेन्द्रौ
विलोक्य पार्श्वस्थितपद्मपादः ।
आचार्यमाहेति महीसुरोऽयं
व्यासो हि वेदान्तरहस्यवेत्ता ॥७८॥

evaṃ vadantau yatirāḍdvijendrau
vilokya pārśvasthitapadmapādaḥ ;
ācāryamāheti mahīsuro’yaṃ
vyāso hi vedāntarahasyavettā .78.

इतीदमाकर्ण्य वचो विचित्रं
स भाष्यकृत्सूत्रकृतं दिदृक्षुः ।
कृताञ्जलिस्तं प्रयतः प्रणम्य
बभाण वाणीं नवपद्यरूपाम् ॥७९॥

itīdamākarṇya vaco vicitraṃ
sa bhāṣyakṛtsūtrakṛtaṃ didṛkṣuḥ ;
kṛtāñjalistaṃ prayataḥ praṇamya
babhāṇa vāṇīṃ navapadyarūpām .79.

द्वैपायन स्वागतमस्तु तुभ्यं
दृष्ट्वा भवन्तं चरिता मयाऽर्थाः ।
युक्तं तदेतत्त्वयि सर्वकालं
परोपकारव्रतदीक्षितत्वात् ॥८०॥

dvaipāyana svāgatamastu tubhyaṃ
dṛṣṭvā bhavantaṃ caritā mayā’rthāḥ ;
yuktaṃ tadetattvayi sarvakālaṃ
paropakāravratadīkṣitatvāt .80.

अकारि यत्साहसमात्मबुद्ध्या
भवत्प्रशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालम्
अर्हः समीकर्तुमिदं कृपालुः ॥८१॥

akāri yatsāhasamātmabuddhyā
bhavatpraśiṣyavyapadeśabhājā ;
vicārya tatsūktiduruktijālam
arhaḥ samīkartumidaṃ kṛpāluḥ .81.

इत्थं निगद्योपरतस्य हस्तात्
हस्तद्वयेनाऽऽदरतः स भाष्यम् ।
आदाय सर्वत्र निरैक्षतासौ
प्रसादगांभीर्यगुणाभिरामम् ॥८२॥

itthaṃ nigadyoparatasya hastāt
hastadvayenā’’darataḥ sa bhāṣyam ;
ādāya sarvatra niraikṣatāsau
prasādagāṃbhīryaguṇābhirāmam .82.

बह्वर्थगर्भाणि लघूनि यानि
निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति
यस्तानि सम्यग्विवरीतुमीष्टे ॥८३॥

bahvarthagarbhāṇi laghūni yāni
nigūḍhabhāvāni ca matkṛtāni ;
tvāmevamitthaṃ virahayya nāsti
yastāni samyagvivarītumīṣṭe .83.

भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
साङ्ख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्त्मो-
द्धर्तुं कथं परशिवांशमृते प्रभुः स्यात् ॥८४॥

bhāvaṃ madīyamavabudhya yathāvadevaṃ
bhāṣyaṃ praṇetumanalaṃ bhagavānapīśaḥ ;
sāṅkhyādinā’nyathayitaṃ śrutimūrdhavartmo-
ddhartuṃ kathaṃ paraśivāṃśamṛte prabhuḥ syāt .84.

प्रसन्नगंभीरभवत्प्रणीत-
प्रबन्धसन्दर्भभवः प्रहर्षः ।
प्रोत्साहयत्यात्मविदामृषीणां
वरेण्य विश्राणयितुं वरं ते ॥८५॥

prasannagaṃbhīrabhavatpraṇīta-
prabandhasandarbhabhavaḥ praharṣaḥ ;
protsāhayatyātmavidāmṛṣīṇāṃ
vareṇya viśrāṇayituṃ varaṃ te .85.

अष्टौ वयांसि विधिना तव वत्स दत्ता-
न्यन्यानि चाष्ट भवता सुधियाऽऽर्जितानि ।
भूयोऽपि षोडश भवन्तु भवाज्ञया ते
भूयाच्च भाष्यमिदमारविचन्द्रतारम् ॥८६॥

aṣṭau vayāṃsi vidhinā tava vatsa dattā-
nyanyāni cāṣṭa bhavatā sudhiyā’’rjitāni ;
bhūyo’pi ṣoḍaśa bhavantu bhavājñayā te
bhūyācca bhāṣyamidamāravicandratāram .86.

ततः स वेदान्तरहस्यवेत्ता
भेत्ताऽमतानां तरसा मतानाम् ।
प्रयागमागात्प्रथमं जिगीषुः
कुमारिलं साधितकर्मजालम् ॥८७॥

tataḥ sa vedāntarahasyavettā
bhettā’matānāṃ tarasā matānām ;
prayāgamāgātprathamaṃ jigīṣuḥ
kumārilaṃ sādhitakarmajālam .87.

८॥गिरेरवप्लुत्य गतिः सतां यः
प्रामाण्यमाम्नायगिरामवादीत् ।
यस्य प्रसादात्त्रिदिवौकसोऽपि
प्रपेदिरे प्राक्तनयज्ञभागान् ॥८८॥

8.gireravaplutya gatiḥ satāṃ yaḥ
prāmāṇyamāmnāyagirāmavādīt ;
yasya prasādāttridivaukaso’pi
prapedire prāktanayajñabhāgān .88.

सोऽयं गुरोरुन्मथनप्रसक्तं
महत्तरं दोषमपाकरिष्णुः ।
अशेषवेदार्थविदास्तिकत्वात्
तुषानलं प्राविशदेष धीरः ॥८९॥

so’yaṃ gurorunmathanaprasaktaṃ
mahattaraṃ doṣamapākariṣṇuḥ ;
aśeṣavedārthavidāstikatvāt
tuṣānalaṃ prāviśadeṣa dhīraḥ .89.

श्रुत्वेति तां सत्वरमेष गच्छन्
व्यालोकयत्तं तुषराशिसंस्थम् ।
प्रभाकराद्यैः प्रथितप्रभावैः
उपस्थितं साश्रुमुखैर्विनेयैः ॥९०॥

śrutveti tāṃ satvarameṣa gacchan
vyālokayattaṃ tuṣarāśisaṃstham ;
prabhākarādyaiḥ prathitaprabhāvaiḥ
upasthitaṃ sāśrumukhairvineyaiḥ .90.

दृष्ट्वा भाष्यं हृष्टचेताः कुमारः
प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके त्वल्पो मत्सरग्रामशाली
सर्वज्ञानो नाल्पभावस्य पात्रम् ॥९१॥

dṛṣṭvā bhāṣyaṃ hṛṣṭacetāḥ kumāraḥ
proce vācaṃ śaṅkaraṃ deśikendram ;
loke tvalpo matsaragrāmaśālī
sarvajñāno nālpabhāvasya pātram .91.

भवादृशां दर्शनमेव लोके
विशेषतोऽस्मिन् समये दुरापम् ।
पुराऽऽर्जितैः पुण्यचयैः कथञ्चित्
त्वमद्य मे दृष्टिपथं गतोऽभूः ॥९२॥

bhavādṛśāṃ darśanameva loke
viśeṣato’smin samaye durāpam ;
purā’’rjitaiḥ puṇyacayaiḥ kathañcit
tvamadya me dṛṣṭipathaṃ gato’bhūḥ .92.

निर्व्याजकारुण्य मुहूर्तमात्रम्
अत्र त्वया भाव्यमहं तु यावत् ।
योगीन्द्रहृत्पङ्कजभाग्यमेतत्
त्यजाम्यसून् रूपमवेक्षमाण: ॥९३॥

nirvyājakāruṇya muhūrtamātram
atra tvayā bhāvyamahaṃ tu yāvat ;
yogīndrahṛtpaṅkajabhāgyametat
tyajāmyasūn rūpamavekṣamāṇa: .93.

इत्यूचिवांसमिममिद्धसुखप्रकाशं
ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिधिरसौ तरसाऽभ्रमार्गात्
श्रीमण्डनस्य निलयं स इयेष गन्तुम् ॥९४॥

ityūcivāṃsamimamiddhasukhaprakāśaṃ
brahmopadiśya bahirantarapāstamoham ;
tanvandayānidhirasau tarasā’bhramārgāt
śrīmaṇḍanasya nilayaṃ sa iyeṣa gantum .94.

अथ प्रतस्थे भगवान् प्रयागात्
तं मण्डनं पण्डितमाशु जेतुम् ।
गच्छन् स्वसृत्या पुरमालुलोके
माहिष्मतीं मण्डनमण्डितां सः ॥९५॥

atha pratasthe bhagavān prayāgāt
taṃ maṇḍanaṃ paṇḍitamāśu jetum ;
gacchan svasṛtyā puramāluloke
māhiṣmatīṃ maṇḍanamaṇḍitāṃ saḥ .95.

प्रफुल्लराजीववने विहारी
तरङ्गरिङ्गत्कणशीकरार्द्रः ।
रेवामरुत्कंपितसालमालः
श्रमापहृद् भाष्यकृतं सिषेवे ॥९६॥

praphullarājīvavane vihārī
taraṅgariṅgatkaṇaśīkarārdraḥ ;
revāmarutkaṃpitasālamālaḥ
śramāpahṛd bhāṣyakṛtaṃ siṣeve .96.

तस्मिन् स विश्रम्य कृताह्निकः सन्
खस्वस्तिकारोहणशालिनीने ।
गच्छन्नसौ मण्डनपण्डितौको
दासीस्तदीयाः स ददर्श मार्गे ॥९७॥

tasmin sa viśramya kṛtāhnikaḥ san
khasvastikārohaṇaśālinīne ;
gacchannasau maṇḍanapaṇḍitauko
dāsīstadīyāḥ sa dadarśa mārge .97.

कुत्रालयो मण्डनपण्डितस्ये-
त्येताः स पप्रच्छ जलाय गन्त्रीः ।
ताश्चापि दृष्ट्वाऽद्भुतशङ्करं तं
सन्तोषवत्यो ददुरुत्तरं स्म ॥९८॥

kutrālayo maṇḍanapaṇḍitasye-
tyetāḥ sa papraccha jalāya gantrīḥ ;
tāścāpi dṛṣṭvā’dbhutaśaṅkaraṃ taṃ
santoṣavatyo daduruttaraṃ sma .98.

स्वतः प्रमाणं परतः प्रमाणं
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥९९॥

svataḥ pramāṇaṃ parataḥ pramāṇaṃ
kīrāṅganā yatra giraṃ giranti ;
dvārastha nīḍāntara saṃniruddhā
jānīhi tanmaṇḍanapaṇḍitaukaḥ .99.

फलप्रदं कर्म फलप्रदोऽजः
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थनीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥१००॥

phalapradaṃ karma phalaprado’jaḥ
kīrāṅganā yatra giraṃ giranti ;
dvārasthanīḍāntara saṃniruddhā
jānīhi tanmaṇḍanapaṇḍitaukaḥ .100.

जगद् ध्रुवं स्याज्जगदध्रुवं स्यात्
कीराङ्गना यत्र गिरं गिरन्ति ।
द्वारस्थ नीडान्तर संनिरुद्धा
जानीहि तन्मण्डनपण्डितौकः ॥१०१॥

jagad dhruvaṃ syājjagadadhruvaṃ syāt
kīrāṅganā yatra giraṃ giranti ;
dvārastha nīḍāntara saṃniruddhā
jānīhi tanmaṇḍanapaṇḍitaukaḥ .101.

पीत्वा तदुक्तीरथ तस्य गेहात्
गत्वा बहिः सद्म कवाटगुप्तम् ।
दुर्वेशमालोच्य स योगशक्त्या
व्योमाध्वनाऽवातरदङ्गणान्तः ॥१०२॥

pītvā taduktīratha tasya gehāt
gatvā bahiḥ sadma kavāṭaguptam ;
durveśamālocya sa yogaśaktyā
vyomādhvanā’vātaradaṅgaṇāntaḥ .102.

सौधाग्रसञ्च्छन्ननभोऽवकाशं
प्रविश्य तत्प्राप्य कवेः सकाशम् ।
विद्याविशेषात्तयशःप्रकाशं
ददर्श तं पद्मजसन्निकाशम् ॥१०३॥

saudhāgrasañcchannanabho’vakāśaṃ
praviśya tatprāpya kaveḥ sakāśam ;
vidyāviśeṣāttayaśaḥprakāśaṃ
dadarśa taṃ padmajasannikāśam .103.

तपोमहिम्नैव तपोनिधानं
सजैमिनिं सत्यवतीतनूजम् ।
यथाविधि श्राद्धविधौ निमन्त्र्य
तत्पादपद्मान्यवनेजयन्तम् ॥१०४॥

tapomahimnaiva taponidhānaṃ
sajaiminiṃ satyavatītanūjam ;
yathāvidhi śrāddhavidhau nimantrya
tatpādapadmānyavanejayantam .104.

अथोपसंस्पृश्य जलं स शान्तः
ससंभ्रमं मण्डनपण्डितोऽपि ।
व्यासाज्ञया शास्त्रविदर्चयित्वा
न्यमन्त्रयद्भैक्षकृते महर्षिम् ॥१०५॥

athopasaṃspṛśya jalaṃ sa śāntaḥ
sasaṃbhramaṃ maṇḍanapaṇḍito’pi ;
vyāsājñayā śāstravidarcayitvā
nyamantrayadbhaikṣakṛte maharṣim .105.

स चाब्रवीत्सौम्य विवादभिक्षाम्
इच्छन् भवत्संनिधिमागतोऽस्मि ।
साऽन्योन्यशिष्यत्वपणा प्रदेया
नास्त्यादरः प्राकृतभक्तभैक्ष्ये ॥१०६॥

sa cābravītsaumya vivādabhikṣām
icchan bhavatsaṃnidhimāgato’smi ;
sā’nyonyaśiṣyatvapaṇā pradeyā
nāstyādaraḥ prākṛtabhaktabhaikṣye .106.

मम न किञ्चिदपि ध्रुवमीप्सितं
श्रुतिशिरःपथविस्तृतिमन्तरा ।
अवहितेन मखेष्ववधीरितः
स भवता भवतापहिमद्युतिः ॥१०७॥

mama na kiñcidapi dhruvamīpsitaṃ
śrutiśiraḥpathavistṛtimantarā ;
avahitena makheṣvavadhīritaḥ
sa bhavatā bhavatāpahimadyutiḥ .107.

जगति संप्रति तं प्रथयाम्यहं
समभिभूय समस्तविवादिनम् ।
त्वमपि संश्रय मे मतमुत्तमं
विवद वा वद वाऽस्मि जितस्त्विति ॥१०८॥

jagati saṃprati taṃ prathayāmyahaṃ
samabhibhūya samastavivādinam ;
tvamapi saṃśraya me matamuttamaṃ
vivada vā vada vā’smi jitastviti .108.

इति यतिप्रवरस्य निशम्य तद्
वचनमर्थवदागतविस्मयः ।
परिभवेन नवेन महायशाः
स निजगौ निजगौरवमास्थितः ॥१०९॥

iti yatipravarasya niśamya tad
vacanamarthavadāgatavismayaḥ ;
paribhavena navena mahāyaśāḥ
sa nijagau nijagauravamāsthitaḥ .109.

वादं करिष्यामि न सन्दिहेऽत्र
जयाजयौ नौ वदिता न कश्चित् ।
न कण्ठशोषैकफलो विवादो
मिथो जिगीषू कुरुतस्तु वादम् ॥११०॥

vādaṃ kariṣyāmi na sandihe’tra
jayājayau nau vaditā na kaścit ;
na kaṇṭhaśoṣaikaphalo vivādo
mitho jigīṣū kurutastu vādam .110.

तथेति सूक्ते स्मितशङ्करेण
भविष्यते वादकथा श्व एव ।
तत्साक्षिभावं व्रजतं मुनीन्द्रौ
इत्यर्थयद् बादरजैमिनी सः ॥१११॥

tatheti sūkte smitaśaṅkareṇa
bhaviṣyate vādakathā śva eva ;
tatsākṣibhāvaṃ vrajataṃ munīndrau
ityarthayad bādarajaiminī saḥ .111.

विधाय भार्यां विदुषीं सदस्यां
विधीयतां वादकथा सुधीन्द्र ।
इत्थं सरस्वत्यवतारताज्ञौ
तद्धर्मपत्न्यास्तमभाषिषाताम् ॥११२॥

vidhāya bhāryāṃ viduṣīṃ sadasyāṃ
vidhīyatāṃ vādakathā sudhīndra ;
itthaṃ sarasvatyavatāratājñau
taddharmapatnyāstamabhāṣiṣātām .112.

अथानुमोद्याभिहितं मुनिभ्यां
स मण्डनार्यः प्रकृतं चिकीर्षुः ।
आनर्च दैवोपगतान्मुनीन्द्रान्
अग्नीनिव त्रीन्मुनिशेखरांस्तान् ॥११३॥

athānumodyābhihitaṃ munibhyāṃ
sa maṇḍanāryaḥ prakṛtaṃ cikīrṣuḥ ;
ānarca daivopagatānmunīndrān
agnīniva trīnmuniśekharāṃstān .113.

अथ क्रियान्ते किल सूपविष्टाः
त्रय्यन्तवेद्यार्थविदस्त्रयोऽमी ।
अमन्त्रयंश्चारु परस्परं ते
मुहूर्तमात्रं किमपि प्रहृष्टाः ॥११४॥

atha kriyānte kila sūpaviṣṭāḥ
trayyantavedyārthavidastrayo’mī ;
amantrayaṃścāru parasparaṃ te
muhūrtamātraṃ kimapi prahṛṣṭāḥ .114.

प्रातः शोणसरोजबान्धवरुचिप्रद्योतितेव्योमनि
प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः ।
साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं
वादायोपविवेश पण्डितसभामध्ये मुनिर्ध्येयवित्॥११५॥

prātaḥ śoṇasarojabāndhavarucipradyotitevyomani
prakhyātaḥ sa vidhāya karma niyataṃ prajñāvatāmagraṇīḥ ;
sākaṃ śiṣyavaraiḥ prapadya sadanaṃ sanmaṇḍitaṃ māṇḍanaṃ
vādāyopaviveśa paṇḍitasabhāmadhye munirdhyeyavit.115.

ततः समादिश्य सदस्यतायां
सधर्मिणीं मण्डनपण्डितोऽपि ।
स शारदां नाम समस्तविद्या-
विशारदां वादसमुत्सुकोऽभूत् ॥११६॥

tataḥ samādiśya sadasyatāyāṃ
sadharmiṇīṃ maṇḍanapaṇḍito’pi ;
sa śāradāṃ nāma samastavidyā-
viśāradāṃ vādasamutsuko’bhūt .116.

पत्या नियुक्ता पतिदेवता सा
सदस्यभावे सुदती चकाशे ।
तयोर्विवेक्तुं श्रुततारतम्यं
समागता संसदि भारतीव ॥११७॥

patyā niyuktā patidevatā sā
sadasyabhāve sudatī cakāśe ;
tayorvivektuṃ śrutatāratamyaṃ
samāgatā saṃsadi bhāratīva .117.

प्रवृद्धवादोत्सुकतां तदीयां
विज्ञाय विज्ञः प्रथमं यतीन्द्रः ।
परावरज्ञः स परावरैक्य-
परां प्रतिज्ञामकरोत्स्वकीयाम् ॥११८॥

pravṛddhavādotsukatāṃ tadīyāṃ
vijñāya vijñaḥ prathamaṃ yatīndraḥ ;
parāvarajñaḥ sa parāvaraikya-
parāṃ pratijñāmakarotsvakīyām .118.

ब्रह्मैकं परमार्थसच्चिदमलं विश्वप्रपञ्चात्मना
शुक्ती रूप्यपरात्मनेव बहलाज्ञानावृतं भासते ।
तज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं
निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥११९॥

brahmaikaṃ paramārthasaccidamalaṃ viśvaprapañcātmanā
śuktī rūpyaparātmaneva bahalājñānāvṛtaṃ bhāsate ;
tajñānānnikhilaprapañcanilayā svātmavyavasthā paraṃ
nirvāṇaṃ janimuktamabhyupagataṃ mānaṃ śrutermastakam .119.

बाढं जये यदि पराजयभागहं स्यां
सन्न्यासमङ्ग परिहृत्य कषायचेलम् ।
शुक्लं वसीय वसनं द्वयभारतीयं
वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥१२०॥

bāḍhaṃ jaye yadi parājayabhāgahaṃ syāṃ
sannyāsamaṅga parihṛtya kaṣāyacelam ;
śuklaṃ vasīya vasanaṃ dvayabhāratīyaṃ
vāde jayājayaphalapratidīpikā’stu .120.

इत्थं प्रतिज्ञां कृतवत्युदारां
श्रीशङ्करे भिक्षुवरे स्वकीयाम् ।
स विश्वरूपो गृहमेधिवर्यः
चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥१२१॥

itthaṃ pratijñāṃ kṛtavatyudārāṃ
śrīśaṅkare bhikṣuvare svakīyām ;
sa viśvarūpo gṛhamedhivaryaḥ
cakre pratijñāṃ svamatapratiṣṭhām .121.

वेदान्ता न प्रमाणं चितिवपुषि पदे तत्र सङ्गत्ययोगात्
पूर्वो भागः प्रमाणं पदचयगमिते कार्यवस्तुन्यशेषे ।
शब्दानां कार्यमात्रं प्रति समधिगता शक्तिरभ्युन्नतानां
कर्मभ्यो मुक्तिरिष्टा तदिह तनुभृतामायुषः स्यात्समाप्तेः॥१२२॥

vedāntā na pramāṇaṃ citivapuṣi pade tatra saṅgatyayogāt
pūrvo bhāgaḥ pramāṇaṃ padacayagamite kāryavastunyaśeṣe ;
śabdānāṃ kāryamātraṃ prati samadhigatā śaktirabhyunnatānāṃ
karmabhyo muktiriṣṭā tadiha tanubhṛtāmāyuṣaḥ syātsamāpteḥ.122.

वादे कृतेऽस्मिन्यदि मे जयान्यः
त्वयोदितात्स्याद्विपरीतभावः ।
येयं त्वयाऽभूद्गदिता प्रसाक्ष्ये
जानाति चेत्सा भविता वधूर्मे॥१२३॥

vāde kṛte’sminyadi me jayānyaḥ
tvayoditātsyādviparītabhāvaḥ ;
yeyaṃ tvayā’bhūdgaditā prasākṣye
jānāti cetsā bhavitā vadhūrme.123.

जेतुः पराजित इहाश्रममाददीते-
त्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।
अंबामुदारधिषणामभिषिच्य साक्ष्ये
जल्पं वितेनतुरथो जयदत्तदृष्टी ॥१२४॥

jetuḥ parājita ihāśramamādadīte-
tyetau mithaḥ kṛtapaṇau yativiśvarūpau ;
aṃbāmudāradhiṣaṇāmabhiṣicya sākṣye
jalpaṃ vitenaturatho jayadattadṛṣṭī .124.

आवश्यकं परिसमाप्य दिने दिने तौ
वादं समं व्यतनुतां किल सर्ववेदौ ।
एवं विजेतुमनसोरुपविष्टयोस्तां
मालां गले न्यधित सोभयभारतीयम् ॥१२५॥

āvaśyakaṃ parisamāpya dine dine tau
vādaṃ samaṃ vyatanutāṃ kila sarvavedau ;
evaṃ vijetumanasorupaviṣṭayostāṃ
mālāṃ gale nyadhita sobhayabhāratīyam .125.

माला यदा मलिनभावमुपैति कण्ठे
यस्यापि तस्य विजयेतरनिश्चयः स्यात् ।
उक्त्वा गृहं गतवती गृहकर्मसक्ता
भिक्षाशनेऽपि चरितुं गृहिमस्करिभ्याम् ॥१२६॥

mālā yadā malinabhāvamupaiti kaṇṭhe
yasyāpi tasya vijayetaraniścayaḥ syāt ;
uktvā gṛhaṃ gatavatī gṛhakarmasaktā
bhikṣāśane’pi carituṃ gṛhimaskaribhyām .126.

ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं
क्षोदक्षमं तस्य विचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं
विद्वत्समक्षाऽप्रतिभातकक्ष्यम् ॥१२७॥

tato yatikṣmābhṛdavekṣya dākṣyaṃ
kṣodakṣamaṃ tasya vicakṣaṇasya ;
cikṣepa taṃ kṣobhitasarvapakṣaṃ
vidvatsamakṣā’pratibhātakakṣyam .127.

इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदागिरां
देव्या तादृशविश्वरूपरभसावष्टंभमुष्टिन्धया ।
भर्तृन्यासविलक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरिः
सश्लाघाद्भुतपुष्पवृष्टिलहरी सौगन्ध्यपाणिन्धया ॥१२८॥

ityādyā dṛḍhayuktirasya śuśubhe dattānumodāgirāṃ
devyā tādṛśaviśvarūparabhasāvaṣṭaṃbhamuṣṭindhayā ;
bhartṛnyāsavilakṣyasūktijananīsākṣitvakukṣiṃbhariḥ
saślāghādbhutapuṣpavṛṣṭilaharī saugandhyapāṇindhayā .128.

इत्थं यतिक्षितिपतेरनुमोद्य युक्तिं
मालां च मण्डनगले मलिनामवेक्ष्य ।
भिक्षार्थमुच्चलतमद्य युवामितीमौ
आचष्ट तं पुनरुवाच यतीन्द्रमंबा ॥१२९॥

itthaṃ yatikṣitipateranumodya yuktiṃ
mālāṃ ca maṇḍanagale malināmavekṣya ;
bhikṣārthamuccalatamadya yuvāmitīmau
ācaṣṭa taṃ punaruvāca yatīndramaṃbā .129.

कोपातिरेकवशतः शपता पुरा मां
दुर्वाससा तदवधिर्विहितो जयस्ते ।
साऽहं यथागतमुपैमि शमिप्रवीरे-
त्युक्त्वा ससंभ्रमममुं निजधाम यान्तीम् ॥१३०॥

kopātirekavaśataḥ śapatā purā māṃ
durvāsasā tadavadhirvihito jayaste ;
sā’haṃ yathāgatamupaimi śamipravīre-
tyuktvā sasaṃbhramamamuṃ nijadhāma yāntīm .130.

जानामि त्वां देवि देवस्य धातुः
र्भार्यामिष्टामष्टमूर्तेः सगर्भ्याम् ।
वाचामाद्यां देवतां विश्वगुप्त्यै
चिन्मात्रामप्यात्तलक्ष्म्यादिरूपाम् ॥१३१॥

jānāmi tvāṃ devi devasya dhātuḥ
rbhāryāmiṣṭāmaṣṭamūrteḥ sagarbhyām ;
vācāmādyāṃ devatāṃ viśvaguptyai
cinmātrāmapyāttalakṣmyādirūpām .131.

तस्मादस्मत्कल्पितेष्वर्च्यमाना
स्थानेषु त्वं शारदाख्या दिशन्ती ।
इष्टानर्थानृष्यशृङ्गादिकेषु
क्षेत्रेष्वास्स्व प्राप्तसत्संनिधाना ॥१३२॥

tasmādasmatkalpiteṣvarcyamānā
sthāneṣu tvaṃ śāradākhyā diśantī ;
iṣṭānarthānṛṣyaśṛṅgādikeṣu
kṣetreṣvāssva prāptasatsaṃnidhānā .132.

तथेति संश्रुत्य सरस्वती सा
प्रायात्प्रियं धाम पितामहस्य ।
अदर्शनं तत्र समीक्ष्य सर्वे
आकस्मिकं विस्मयमीयुरुच्चैः ॥१३३॥

tatheti saṃśrutya sarasvatī sā
prāyātpriyaṃ dhāma pitāmahasya ;
adarśanaṃ tatra samīkṣya sarve
ākasmikaṃ vismayamīyuruccaiḥ .133.

मण्डनमिश्रोऽप्यथ विधिपूर्वं
दत्त्वा वित्तं यागे सर्वम् ।
आत्मारोपितशोचिष्केशो
भेजे शङ्करमस्तमिताशः ॥१३४॥

maṇḍanamiśro’pyatha vidhipūrvaṃ
dattvā vittaṃ yāge sarvam ;
ātmāropitaśociṣkeśo
bheje śaṅkaramastamitāśaḥ .134.

सन्न्यासगृह्यविधिना सकलानि कर्मा-
ण्यह्नाय शङ्करगुरुर्विदुषोऽस्य कुर्वन् ।
कर्णे जगौ किमपि तत्त्वमसीति वाक्यं
कर्णेजपं निखिलसंसृतिदुःखहानेः ॥१३५॥

sannyāsagṛhyavidhinā sakalāni karmā-
ṇyahnāya śaṅkaragururviduṣo’sya kurvan ;
karṇe jagau kimapi tattvamasīti vākyaṃ
karṇejapaṃ nikhilasaṃsṛtiduḥkhahāneḥ .135.

एवं पुराणगुरुणा परमात्मतत्त्वं
शिष्टो गुरोश्चरणयोर्निपपात तस्य ।
धन्योऽस्म्यहं तव गुरो करुणाकटाक्ष-
पातेन पातिततमा इति भाषमाणः ॥१३६॥

evaṃ purāṇaguruṇā paramātmatattvaṃ
śiṣṭo guroścaraṇayornipapāta tasya ;
dhanyo’smyahaṃ tava guro karuṇākaṭākṣa-
pātena pātitatamā iti bhāṣamāṇaḥ .136.

ततः स संप्राप्य सुरेश्वराख्यां
दिगङ्गनाभिः क्रियमाणसख्याम् ।
सच्छिष्यतां भाष्यकृतश्च मुख्याम्
अवाप तुच्छीकृतधातृसौख्याम् ॥१३७॥

tataḥ sa saṃprāpya sureśvarākhyāṃ
digaṅganābhiḥ kriyamāṇasakhyām ;
sacchiṣyatāṃ bhāṣyakṛtaśca mukhyām
avāpa tucchīkṛtadhātṛsaukhyām .137.

इति वशीकृतमण्डनपण्डितः
प्रणतसत्करणत्रयदण्डितः ।
सकलसद्गुणमण्डलमण्डितः
स निरगात् कृतदुर्मतखण्डितः ॥१३८॥

iti vaśīkṛtamaṇḍanapaṇḍitaḥ
praṇatasatkaraṇatrayadaṇḍitaḥ ;
sakalasadguṇamaṇḍalamaṇḍitaḥ
sa niragāt kṛtadurmatakhaṇḍitaḥ .138.

तत्र महाराष्ट्रमुखे देशे
ग्रन्थान् प्रचारयन् प्राज्ञतमः ।
शमितमतान्तरमानः शनकैः
सनकोपमोऽगमच्छ्रीशैलम् ॥१३९॥

tatra mahārāṣṭramukhe deśe
granthān pracārayan prājñatamaḥ ;
śamitamatāntaramānaḥ śanakaiḥ
sanakopamo’gamacchrīśailam .139.

प्रणमद्भवबीजभर्जनं
प्रणिपत्यामृतसंपदार्जनम् ।
प्रमुमोद स मल्लिकार्जुनं
भ्रमरांबासचिवं नतार्जुनम् ॥१४०॥

praṇamadbhavabījabharjanaṃ
praṇipatyāmṛtasaṃpadārjanam ;
pramumoda sa mallikārjunaṃ
bhramarāṃbāsacivaṃ natārjunam .140.

तीररुहैः कृष्णायास्तीरेऽवात्सीत्तिरोहितोष्णायाः
आवर्जिततृष्णाया आचार्येन्द्रो निरस्तकार्ष्ण्यायाः ॥१४१॥

tīraruhaiḥ kṛṣṇāyāstīre’vātsīttirohitoṣṇāyāḥ
āvarjitatṛṣṇāyā ācāryendro nirastakārṣṇyāyāḥ .141.

अथैकदासौ यतिसार्वभौमः
तीर्थानि सर्वाणि चरन् सतीर्थ्यैः ।
घोरात् कलेर्गोपितधर्ममागात्
गोकर्णमभ्यर्णचलार्णवौघम् ॥१४२॥

athaikadāsau yatisārvabhaumaḥ
tīrthāni sarvāṇi caran satīrthyaiḥ ;
ghorāt kalergopitadharmamāgāt
gokarṇamabhyarṇacalārṇavaugham .142.

विरिञ्चिनांभोरुहनाभवन्द्यं
प्रपञ्चनाट्याद्भुतसूत्रधारम् ।
तुष्टाव वामार्धवधूटिमस्त-
दुष्टावलेपं प्रणमन् महेशम् ॥१४३॥

viriñcināṃbhoruhanābhavandyaṃ
prapañcanāṭyādbhutasūtradhāram ;
tuṣṭāva vāmārdhavadhūṭimasta-
duṣṭāvalepaṃ praṇaman maheśam .143.

गुणत्रयातीतविभाव्यमित्थं
गोकर्णनाथं वचसाऽर्चयित्वा ।
तिस्रः स रात्रीस्त्रिजगत्पवित्रे
क्षेत्रे मुदैष क्षिपति स्म कालम् ॥१४४॥

guṇatrayātītavibhāvyamitthaṃ
gokarṇanāthaṃ vacasā’rcayitvā ;
tisraḥ sa rātrīstrijagatpavitre
kṣetre mudaiṣa kṣipati sma kālam .144.

वैकुण्ठकैलासविवर्तभूतं
हरन्नताघं हरिशङ्कराख्यम् ।
दिव्यस्थलं देशिकसार्वभौमः
तीर्थप्रवासी न चिरादयासीत् ॥१४५॥

vaikuṇṭhakailāsavivartabhūtaṃ
harannatāghaṃ hariśaṅkarākhyam ;
divyasthalaṃ deśikasārvabhaumaḥ
tīrthapravāsī na cirādayāsīt .145.

भ्रमापनोदाय भिदावदानम्
अद्वैतमुद्रामिह दर्शयन्तौ।
आराध्य देवौ हरिशङ्करौ स
द्व्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥१४६॥

bhramāpanodāya bhidāvadānam
advaitamudrāmiha darśayantau;
ārādhya devau hariśaṅkarau sa
dvyarthābhirityarcayati sma vāgbhiḥ .146.

समावहन् केसरितां वरां यः
सुरद्विषत्कुञ्जरमाजघान ।
प्रह्लादमुल्लासितमादधानं
पञ्चाननं तं प्रणुमः पुराणम् ॥१४७॥

samāvahan kesaritāṃ varāṃ yaḥ
suradviṣatkuñjaramājaghāna ;
prahlādamullāsitamādadhānaṃ
pañcānanaṃ taṃ praṇumaḥ purāṇam .147.

वृषाकपायीवरयोःसपर्यां
वाचाऽतिमोचारसयेति तन्वन् ।
मुनिप्रवीरो मुदितात्मकामो
मूकांबिकायाः सदनं प्रतस्थे ॥१४८॥

vṛṣākapāyīvarayoḥsaparyāṃ
vācā’timocārasayeti tanvan ;
munipravīro muditātmakāmo
mūkāṃbikāyāḥ sadanaṃ pratasthe .148.

उच्चावचानन्दजबाष्पमुच्चैः
उद्गीर्णरोमाञ्चमुदारभक्तिः ।
अंबामिहापारकृपावलंबां
संभावयन्नस्तुत निस्तुलं सः ॥१४९॥

uccāvacānandajabāṣpamuccaiḥ
udgīrṇaromāñcamudārabhaktiḥ ;
aṃbāmihāpārakṛpāvalaṃbāṃ
saṃbhāvayannastuta nistulaṃ saḥ .149.

आराधनं ते बहिरेव केचित्
अन्तर्बहिश्चैकतमेऽन्तरेव ।
अन्ये परे त्वंब कदापि कुर्युः
नैव त्वदैक्यानुभवैकनिष्ठाः ॥१५०॥

ārādhanaṃ te bahireva kecit
antarbahiścaikatame’ntareva ;
anye pare tvaṃba kadāpi kuryuḥ
naiva tvadaikyānubhavaikaniṣṭhāḥ .150.

इति तां वचनैः प्रपूज्य भैक्षौ-
दनमात्रेण स तुष्टिमान् कृतार्थः।
बहुसाधकसंस्तुतः कियन्तं
समयं तत्र निनाय शान्तचेताः ॥१५१॥

iti tāṃ vacanaiḥ prapūjya bhaikṣau-
danamātreṇa sa tuṣṭimān kṛtārthaḥ;
bahusādhakasaṃstutaḥ kiyantaṃ
samayaṃ tatra nināya śāntacetāḥ .151.

ततः शतानन्दमहेन्द्रपूर्वैः
सुपर्वबृन्दैरुपगीयमानः ।
पद्माङ्घ्रिमुख्यैः सममाप्तकाम-
क्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥१५२॥

tataḥ śatānandamahendrapūrvaiḥ
suparvabṛndairupagīyamānaḥ ;
padmāṅghrimukhyaiḥ samamāptakāma-
kṣoṇīpatiḥ śṛṅgagiriṃ pratasthe .152.

यत्राधुनाप्युत्तममृष्यशृङ्गः
तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा
विद्योतते यत्र च तुङ्गभद्रा ॥१५३॥

yatrādhunāpyuttamamṛṣyaśṛṅgaḥ
tapaścaratyātmabhṛdantaraṅgaḥ ;
saṃsparśamātreṇa vitīrṇabhadrā
vidyotate yatra ca tuṅgabhadrā .153.

अध्यापयामास स भाष्यमुख्यान्
ग्रन्थान्निजांस्तत्र मनीषिमुख्यान् ।
आकर्णनप्राप्यमहापुमर्थान्
आदिष्टविद्याग्रहणे समर्थान् ॥१५४॥

adhyāpayāmāsa sa bhāṣyamukhyān
granthānnijāṃstatra manīṣimukhyān ;
ākarṇanaprāpyamahāpumarthān
ādiṣṭavidyāgrahaṇe samarthān .154.

मन्दाक्षनम्रं कलयन्नु शेषं
पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयोर्विशेषं
व्याचष्ट वाचस्पतिनिर्विशेषम् ॥१५५॥

mandākṣanamraṃ kalayannu śeṣaṃ
parāṇudat prāṇitamāṃsyaśeṣam ;
nirastajīveśvarayorviśeṣaṃ
vyācaṣṭa vācaspatinirviśeṣam .155.

प्रकल्प्य तत्रेन्द्रविमानकल्पं
प्रासादमाविष्कृतसर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः
पूजामजाद्यैरपि पूजितायाः ॥१५६॥

prakalpya tatrendravimānakalpaṃ
prāsādamāviṣkṛtasarvaśilpam ;
pravartayāmāsa sa devatāyāḥ
pūjāmajādyairapi pūjitāyāḥ .156.

या शारदांबेत्यभिधां वहन्ती
कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि शृङ्गेरिपुरे वसन्ती
प्रद्योततेऽभीष्टवरान् दिशन्ती ॥१५७॥

yā śāradāṃbetyabhidhāṃ vahantī
kṛtāṃ pratijñāṃ pratipālayantī ;
adyāpi śṛṅgeripure vasantī
pradyotate’bhīṣṭavarān diśantī .157.

चित्तानुवर्ती निजधर्मचारी
भूतानुकंपी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य
यं तोटकाचार्यमुदाहरन्ति ॥१५८॥

cittānuvartī nijadharmacārī
bhūtānukaṃpī tanuvāgvibhūtiḥ ;
kaścidvineyo’jani deśikasya
yaṃ toṭakācāryamudāharanti .158.

पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदुःशिष्यान् हस्तामलकमुखरान् शङ्करगुरोः
१६०॥ न्शष्कर्म्यसिद्ध्याख्यनिबन्धमेकं
कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्बभाषे
स विश्वरूपो गुरुमात्मदेवम् ॥१५९॥

pumarthāścatvāraḥ kimuta nigamā ṛkprabhṛtayaḥ
prabhedā vā muktervimalatarasālokyamukharāḥ;
mukhānyāho dhātuściramiti vimṛśyātha vibudhā
viduḥśiṣyān hastāmalakamukharān śaṅkaraguroḥ
160. nśaṣkarmyasiddhyākhyanibandhamekaṃ
kṛtvā’’tmapūjyāya nivedya cā’’ptvā ;
viśvāsamuktvā’tha punarbabhāṣe
sa viśvarūpo gurumātmadevam .159.

न ख्यातिहेतोर्न च लाभहेतोः
नाप्यर्चनायै विहितः प्रबन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां
नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥१६१॥

na khyātihetorna ca lābhahetoḥ
nāpyarcanāyai vihitaḥ prabandhaḥ ;
nollaṅghanīyaṃ vacanaṃ gurūṇāṃ
nollaṅghane syādguruśiṣyabhāvaḥ .161.

भावानुकारिमृदुवाक्यनिवेशितार्थं
स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं
दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥१६२॥

bhāvānukārimṛduvākyaniveśitārthaṃ
svīyaiḥ padaiḥ saha nirākṛtapūrvapakṣam ;
siddhāntayuktiviniveśitatatsvarūpaṃ
dṛṣṭvā’bhinandya paritoṣavaśādavocat .162.

सत्यं यदात्थ विनयिन् मम याजुषी या
शाखा तदन्तगतभाष्यनिबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं
सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥१६३॥

satyaṃ yadāttha vinayin mama yājuṣī yā
śākhā tadantagatabhāṣyanibandha iṣṭaḥ ;
tadvārtikaṃ mama kṛte bhavatā praṇeyaṃ
sacceṣṭitaṃ parahitaikaphalaṃ prasiddham .163.

तद्वत्त्वदीया खलु काण्वशाखा
ममापि तत्रास्ति तदन्तभाष्यम् ।
तद्वार्तिकं चापि विधेयमिष्टं
परोपकाराय सतां प्रवृत्तिः ॥१६४॥

tadvattvadīyā khalu kāṇvaśākhā
mamāpi tatrāsti tadantabhāṣyam ;
tadvārtikaṃ cāpi vidheyamiṣṭaṃ
paropakārāya satāṃ pravṛttiḥ .164.

इत्थं स उक्तो भगवत्पदेन
श्रीविश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे
ह्याज्ञा गुरूणां ह्यविचारणीया ॥१६५॥

itthaṃ sa ukto bhagavatpadena
śrīviśvarūpo viduṣāṃ variṣṭhaḥ ;
cakāra bhāṣyadvayavārtike dve
hyājñā gurūṇāṃ hyavicāraṇīyā .165.

सनन्दनो नाम गुरोरनुज्ञया
भाष्यस्य टीकां व्यधितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका
तच्छेषगा वृत्तिरिति प्रथीयसी ॥१६६॥

sanandano nāma guroranujñayā
bhāṣyasya ṭīkāṃ vyadhiteritaḥ parām ;
yatpūrvabhāgaḥ kila pañcapādikā
taccheṣagā vṛttiriti prathīyasī .166.

अधिगम्य तदाऽऽत्मयोगशक्तेः
अनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसौ
अचिरादन्तिकमाससाद मातुः ॥१६७॥

adhigamya tadā’’tmayogaśakteḥ
anubhāvena nivedya cā’’śravebhyaḥ ;
avalaṃbitatārakāpatho’sau
acirādantikamāsasāda mātuḥ .167.

तत्राऽऽतुरां मातरमैक्षतासौ
ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्वीक्ष्य शरीरतापं
जहौ निदाघार्त इवांबुदेन ॥१६८॥

tatrā’’turāṃ mātaramaikṣatāsau
nanāma tasyāścaraṇau kṛtātmā ;
sā cainamudvīkṣya śarīratāpaṃ
jahau nidāghārta ivāṃbudena .168.

असावसङ्गोऽपि तदाऽऽर्द्रचेताः
तामाह मोहान्धतमोपहर्ता ।
अंबायमस्त्यत्र शुचं जहीहि
प्रब्रूहि किं ते करवाणि कृत्यम् ॥१६९॥

asāvasaṅgo’pi tadā’’rdracetāḥ
tāmāha mohāndhatamopahartā ;
aṃbāyamastyatra śucaṃ jahīhi
prabrūhi kiṃ te karavāṇi kṛtyam .169.

दृष्ट्वा चिरात् पुत्रमनामयं सा
हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली मया त्वं
दिष्ट्याऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥१७०॥

dṛṣṭvā cirāt putramanāmayaṃ sā
hṛṣṭāntarātmā nijagāda mandam ;
asyāṃ daśāyāṃ kuśalī mayā tvaṃ
diṣṭyā’si dṛṣṭaḥ kimato’sti kṛtyam .170.

इतः परं पुत्रक गात्रमेतद्
वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं
सद्वृत्त मां प्रापय पुण्यलोकान् ॥१७१॥

itaḥ paraṃ putraka gātrametad
voḍhuṃ na śaknomi jarātiśīrṇam ;
saṃskṛtya śāstroditavartmanā tvaṃ
sadvṛtta māṃ prāpaya puṇyalokān .171.

ततः शरच्चन्द्र मरीचिरोचिः
विचित्रपारिप्लवकेतनाढ्यम् ।
विमानमादाय मनोज्ञरूपं
प्रादुर्बभूवुः किल विष्णुदूताः ॥१७२॥

tataḥ śaraccandra marīcirociḥ
vicitrapāriplavaketanāḍhyam ;
vimānamādāya manojñarūpaṃ
prādurbabhūvuḥ kila viṣṇudūtāḥ .172.

वैमानिकांस्तान्नयनाभिरामान्
अवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोप्य विराजमानं
अनायि तैः सा बहुमानपूर्वम् ॥१७३॥

vaimānikāṃstānnayanābhirāmān
avekṣya hṛṣṭā praśaśaṃsa putram ;
vimānamāropya virājamānaṃ
anāyi taiḥ sā bahumānapūrvam .173.

इयमर्चिरहर्वलक्षपक्षान्
षडुदङ्मास समानिलार्कचन्द्रान् ।
चपलावरुणेन्द्रधातृलोकान्
क्रमशोऽतीत्य परं पदं प्रपेदे ॥१७४॥

iyamarciraharvalakṣapakṣān
ṣaḍudaṅmāsa samānilārkacandrān ;
capalāvaruṇendradhātṛlokān
kramaśo’tītya paraṃ padaṃ prapede .174.

सञ्चिन्त्य काष्ठानि सुशुष्कवन्ति
गृहोपकण्ठे धृततोयपात्रः।
स दक्षिणे दोष्णि ममन्थ वह्निं
ददाह तां तेन च संयतात्मा ॥१७५॥

sañcintya kāṣṭhāni suśuṣkavanti
gṛhopakaṇṭhe dhṛtatoyapātraḥ;
sa dakṣiṇe doṣṇi mamantha vahniṃ
dadāha tāṃ tena ca saṃyatātmā .175.

इतस्वजननीमसौ मुनिजनैरपि प्रार्थितां
पुनः पतनवर्जितामतनुसौख्यसन्दोहिनीम् ।
यतिक्षितिपतिर्गतिं वितमसं स नीत्वा ततः
ततोऽन्यमतशातने प्रयतते स्म पृथ्वीतले ॥१७६॥

itasvajananīmasau munijanairapi prārthitāṃ
punaḥ patanavarjitāmatanusaukhyasandohinīm ;
yatikṣitipatirgatiṃ vitamasaṃ sa nītvā tataḥ
tato’nyamataśātane prayatate sma pṛthvītale .176.

अथशिष्यवरैर्युतः सहस्रैः
अनुयातः स सुधन्वना च राज्ञा।
ककुभो विजिगीषुरेष सर्वाः
प्रथमं सेतुमुदारधीः प्रतस्थे॥१७७॥

athaśiṣyavarairyutaḥ sahasraiḥ
anuyātaḥ sa sudhanvanā ca rājñā;
kakubho vijigīṣureṣa sarvāḥ
prathamaṃ setumudāradhīḥ pratasthe.177.

अभिपूज्य स तत्र रामनाथं
सह पाण्ड्यैः स्ववशे विधाय चोलान् ।
द्रविडांश्च ततो जगाम काञ्चीं
नगरीं हास्तिगिरेर्नितंबकाञ्चीम् ॥१७८॥

abhipūjya sa tatra rāmanāthaṃ
saha pāṇḍyaiḥ svavaśe vidhāya colān ;
draviḍāṃśca tato jagāma kāñcīṃ
nagarīṃ hāstigirernitaṃbakāñcīm .178.

सुरधाम स तत्र कारयित्वा
परविद्याचरणानुसारि चित्रम्।
अपवार्य च तान्त्रिकानतानीत्
भगवत्याः श्रुतिसम्मतां सपर्याम् ॥१७९॥

suradhāma sa tatra kārayitvā
paravidyācaraṇānusāri citram;
apavārya ca tāntrikānatānīt
bhagavatyāḥ śrutisammatāṃ saparyām .179.

निजपादसरोजसेवनायै
विनयेन स्वयमागतानथाऽऽन्ध्रान् ।
अनुगृह्य स वेङ्कटाचलेशं
प्रणिपत्याऽऽप विदर्भराजधानीम् ॥१८०॥

nijapādasarojasevanāyai
vinayena svayamāgatānathā’’ndhrān ;
anugṛhya sa veṅkaṭācaleśaṃ
praṇipatyā’’pa vidarbharājadhānīm .180.

यतिराडथ तेषु तेषु देशे-
ष्विति पाषण्डपरान् द्विजान् विमथ्नन् ।
अपरान्तमहार्णवोपकण्ठं
प्रतिपेदे प्रतिवादिदर्पहन्ता ॥१८१॥

yatirāḍatha teṣu teṣu deśe-
ṣviti pāṣaṇḍaparān dvijān vimathnan ;
aparāntamahārṇavopakaṇṭhaṃ
pratipede prativādidarpahantā .181.

बहुलभ्रमवानयं जडात्मा
सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावान्
इव गोकर्णमुदारधीः प्रतस्थे ॥१८२॥

bahulabhramavānayaṃ jaḍātmā
sumanobhirmathitaśca pūrvameva ;
iti sindhumupekṣya sa kṣamāvān
iva gokarṇamudāradhīḥ pratasthe .182.

अवगाह्य सरित्पतिं स तत्र
प्रियमासाद्य तुषारशैलपुत्र्याः।
स्तवसत्तममद्भुतार्थचित्रं
रचयामास भुजङ्गवृत्तरम्यम् ॥१८३॥

avagāhya saritpatiṃ sa tatra
priyamāsādya tuṣāraśailaputryāḥ;
stavasattamamadbhutārthacitraṃ
racayāmāsa bhujaṅgavṛttaramyam .183.

यमिनामृषभेण नीलकण्ठं
जितमाकर्ण्य मनीषिधुर्यवर्यम् ।
सहसोदयनादयः कवीन्द्राः
परमद्वैतमुषश्चकंपिरे स्म ॥१८४॥

yamināmṛṣabheṇa nīlakaṇṭhaṃ
jitamākarṇya manīṣidhuryavaryam ;
sahasodayanādayaḥ kavīndrāḥ
paramadvaitamuṣaścakaṃpire sma .184.

विषयेषु वितत्य न्शजभाष्या-
ण्यथ सौराष्ट्रमुखेषु तत्र तत्र ।
बहुधा विबुधैः प्रशस्यमानो
भगवान् द्वारवतीं पुरीं विवेश ॥१८५॥

viṣayeṣu vitatya nśajabhāṣyā-
ṇyatha saurāṣṭramukheṣu tatra tatra ;
bahudhā vibudhaiḥ praśasyamāno
bhagavān dvāravatīṃ purīṃ viveśa .185.

निजशिष्यपदं गतानुदीच्यान्
इति कृत्वाऽथ विदेहकौशलाद्यैः ।
विहितापचितिस्तथाऽङ्गवङ्गे-
ष्वयमास्तीर्य यशो जगाम गौडान् ॥१८६॥

nijaśiṣyapadaṃ gatānudīcyān
iti kṛtvā’tha videhakauśalādyaiḥ ;
vihitāpacitistathā’ṅgavaṅge-
ṣvayamāstīrya yaśo jagāma gauḍān .186.

स्वस्थः सोऽयं ब्रह्म सायं कदाचित्
ध्यायन् गङ्गापूरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छत्
योगीशानं गौडपादाभिधानम् ॥१८७॥

svasthaḥ so’yaṃ brahma sāyaṃ kadācit
dhyāyan gaṅgāpūrasaṅgārdravātaiḥ ;
āgacchantaṃ saikate pratyagacchat
yogīśānaṃ gauḍapādābhidhānam .187.

आर्यस्याथो गौडपादस्य पादौ
अभ्यर्च्यासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः
प्रह्वस्तस्थावग्रतः प्राञ्जलिः सन् ॥१८८॥

āryasyātho gauḍapādasya pādau
abhyarcyāsau śaṅkaraḥ paṅkajābhau ;
bhaktiśraddhāsaṃbhramākrāntacetāḥ
prahvastasthāvagrataḥ prāñjaliḥ san .188.

सिञ्चन्नेनं क्षीरवाराशिवीची-
साचिव्यायाऽऽसन्नयत्नैः कटाक्षैः ।
दन्तज्योत्स्नादन्तुराश्चापि कुर्वन्
आशाः सूक्तिं सन्दधे गौडपादः ॥१८९॥

siñcannenaṃ kṣīravārāśivīcī-
sācivyāyā’’sannayatnaiḥ kaṭākṣaiḥ ;
dantajyotsnādanturāścāpi kurvan
āśāḥ sūktiṃ sandadhe gauḍapādaḥ .189.

कृतास्त्वया भाष्यमुखा निबन्धा
मत्कारिकावारिजनुःसुखार्काः ।
श्रुत्वेति गोविन्दमुखात्प्रहृष्य
दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥१९०॥

kṛtāstvayā bhāṣyamukhā nibandhā
matkārikāvārijanuḥsukhārkāḥ ;
śrutveti govindamukhātprahṛṣya
dṛgadhvanīno’smi tavādya vidvan .190.

मत्कारिकाभावविबोधितादृङ्
माण्डूक्यभाष्यश्रवणोत्थहर्षः ।
दातुं वरं ते विदुषां वराय
प्रोत्साहयत्याशु वरं वृणीष्व ॥१९१॥

matkārikābhāvavibodhitādṛṅ
māṇḍūkyabhāṣyaśravaṇotthaharṣaḥ ;
dātuṃ varaṃ te viduṣāṃ varāya
protsāhayatyāśu varaṃ vṛṇīṣva .191.

स प्राह पर्यायशुकर्षिमीक्ष्य
भवन्तमद्राक्षमतिष्यपूरुषम् ।
वरः परः कोऽस्ति तथाऽपि चिन्तनं
चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥१९२॥

sa prāha paryāyaśukarṣimīkṣya
bhavantamadrākṣamatiṣyapūruṣam ;
varaḥ paraḥ ko’sti tathā’pi cintanaṃ
cittattvagaṃ me’stu guro nirantaram .192.

तथेति सोऽन्तर्धिमपास्तमोहे
गते चिरञ्चीविमुनावथासौ ।
वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः
संश्रावयंस्तां क्षणदामनैषीत् ॥१९३॥

tatheti so’ntardhimapāstamohe
gate cirañcīvimunāvathāsau ;
vṛttāntametaṃ sa mudā’’śravebhyaḥ
saṃśrāvayaṃstāṃ kṣaṇadāmanaiṣīt .193.

अथ द्युनद्यामुषसि क्षमीन्द्रो
निर्वर्त्य नित्यं विधिवत्सशिष्यैः ।
तीरे निदिध्यासनलालसोऽभूत्
अत्रान्तरेऽश्रूयत लोकवार्ता ॥१९४॥

atha dyunadyāmuṣasi kṣamīndro
nirvartya nityaṃ vidhivatsaśiṣyaiḥ ;
tīre nididhyāsanalālaso’bhūt
atrāntare’śrūyata lokavārtā .194.

जंबूद्वीपं शस्यतेऽस्यां पृथिव्यां
तत्राप्येतन्मण्डलं भारताख्यम् ॥१९५॥

jaṃbūdvīpaṃ śasyate’syāṃ pṛthivyāṃ
tatrāpyetanmaṇḍalaṃ bhāratākhyam .195.

आश्मीराख्यं मण्डलं तत्र शस्तं
यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥

āśmīrākhyaṃ maṇḍalaṃ tatra śastaṃ
yatrā’’ste’sau śāradā vāgadhīśā .

द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिः
र्दैव्या गेहं यत्र सर्वज्ञपीठम् ।
यत्राऽऽरोहे सर्ववित्सज्जनानां
नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥१९६॥

dvārairyuktaṃ māṇḍapaistaccaturbhiḥ
rdaivyā gehaṃ yatra sarvajñapīṭham ;
yatrā’’rohe sarvavitsajjanānāṃ
nānye sarve yatpraveṣṭuṃ kṣamante .196.

प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां
ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।
सर्वज्ञास्तद्द्वारमुद्घाटयन्तो
दाक्षा नद्धं नो तदुद्घाटयन्ति ॥१९७॥

prācyāḥ prācyāṃ paścimāḥ paścimāyāṃ
ye codīcyāstāmudīcīṃ prapannāḥ ;
sarvajñāstaddvāramudghāṭayanto
dākṣā naddhaṃ no tadudghāṭayanti .197.

वार्तामुपश्रुत्य स दाक्षिणात्यो
मानं तदीयं परिमातुमिच्छन् ।
काश्मीरदेशाय जगाम हृष्टः
श्रीशङ्करो द्वारमपावरीतुम् ॥१९८॥

vārtāmupaśrutya sa dākṣiṇātyo
mānaṃ tadīyaṃ parimātumicchan ;
kāśmīradeśāya jagāma hṛṣṭaḥ
śrīśaṅkaro dvāramapāvarītum .198.

वादिव्रातगजेन्द्रदुर्मदघटादुर्गर्वसङ्कर्षण-
श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।
दूरं गच्छत वादिदुःशठगजाः सन्न्यासदंष्ट्रायुधो
वेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥१९९॥

vādivrātagajendradurmadaghaṭādurgarvasaṅkarṣaṇa-
śrīmacchaṅkaradeśikendramṛgarāḍāyāti sarvārthavit ;
dūraṃ gacchata vādiduḥśaṭhagajāḥ sannyāsadaṃṣṭrāyudho
vedāntoruvanāśrayastadaparaṃ dvaitaṃ vanaṃ bhakṣati .199.

संश्रावयन्नध्वनि देशिकेन्द्रः
श्रीदक्षिणद्वारभुवं प्रपेदे ।
कवाटमुद्घाट्य निवेष्टुकामं
ससंभ्रमं वादिगणो न्यरौत्सीत् ॥२००॥

saṃśrāvayannadhvani deśikendraḥ
śrīdakṣiṇadvārabhuvaṃ prapede ;
kavāṭamudghāṭya niveṣṭukāmaṃ
sasaṃbhramaṃ vādigaṇo nyarautsīt .200.

अथाब्रवीद्वादिगणः स देशिकं
किमर्थमेवं बहुसंभ्रमक्रिया ।
यदत्र कार्यं तदुदीर्यतां शनैः
न संभ्रमः कर्तुमलं तदीप्सितम् ॥२०१॥

athābravīdvādigaṇaḥ sa deśikaṃ
kimarthamevaṃ bahusaṃbhramakriyā ;
yadatra kāryaṃ tadudīryatāṃ śanaiḥ
na saṃbhramaḥ kartumalaṃ tadīpsitam .201.

यः कश्चिदेत्येतु परीक्षितुं चेत्
वेदाखिलं नाविदितं ममाणु ।
इत्थं भवान्वक्ति समुन्नतीच्छो
दत्त्वा परीक्षां व्रजदेवतालयम् ॥२०२॥

yaḥ kaścidetyetu parīkṣituṃ cet
vedākhilaṃ nāviditaṃ mamāṇu ;
itthaṃ bhavānvakti samunnatīccho
dattvā parīkṣāṃ vrajadevatālayam .202.

शास्त्रेषु सर्वेष्वपि दत्तवन्तं
प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाट्य ददुश्च मार्गं
ततो विवेशान्तरभूमिभागम् ॥२०३॥

śāstreṣu sarveṣvapi dattavantaṃ
pratyuttaraṃ taṃ samapūjayaṃste ;
dvāraṃ samudghāṭya daduśca mārgaṃ
tato viveśāntarabhūmibhāgam .203.

पाणौ सनन्दनमसाववलंब्य विद्या
भद्रासनं तदवरोढुमनाश्चचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यम्
आचार्यशङ्करमवोचदनङ्गवाचा ॥२०४॥

pāṇau sanandanamasāvavalaṃbya vidyā
bhadrāsanaṃ tadavaroḍhumanāścacāla ;
atrāntare vidhivadhūrvibudhāgragaṇyam
ācāryaśaṅkaramavocadanaṅgavācā .204.

सर्वज्ञतैकैव भवेन्न हेतुः
पीठाधिरोहे परिशुद्धता च ।
सा तेऽस्ति वा नेति विचार्यमेतत्
तिष्ठ क्षणं त्वं कुरु साहसं मा ॥२०५॥

sarvajñataikaiva bhavenna hetuḥ
pīṭhādhirohe pariśuddhatā ca ;
sā te’sti vā neti vicāryametat
tiṣṭha kṣaṇaṃ tvaṃ kuru sāhasaṃ mā .205.

नास्मिन् शरीरे कृतकिल्बिषोऽहं
जन्मप्रभृत्यंब न सन्दिहेऽहम् ।
व्यधायि देहान्तरसंश्रयाद्यद्
न तेन लिप्येत हि कर्मणाऽन्यः ॥२०६॥

nāsmin śarīre kṛtakilbiṣo’haṃ
janmaprabhṛtyaṃba na sandihe’ham ;
vyadhāyi dehāntarasaṃśrayādyad
na tena lipyeta hi karmaṇā’nyaḥ .206.

इत्थं निरुत्तरपदां स विधाय देवीं
सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
संमानितोऽभवदसौ विबुधैश्च वाण्या
गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥२०७॥

itthaṃ niruttarapadāṃ sa vidhāya devīṃ
sarvajñapīṭhamadhiruhya nananda sabhyaḥ ;
saṃmānito’bhavadasau vibudhaiśca vāṇyā
gārgyā kaholamukharairiva yājñavalkyaḥ .207.

वादप्रादुर्विनोदप्रतिकथनसुधीवाददुर्वारतर्क-
न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥२०८॥

vādaprādurvinodapratikathanasudhīvādadurvāratarka-
nyakkārasvairadhāṭībharitaharidupanyastamāhānubhāvyaḥ ;
sarvajño vastumarhastvamiti bahumataḥ sphārabhāratyamogha-
ślāghājoghuṣyamāṇo jayati yatipateḥ śāradāpīṭhavāsaḥ .208.

कचभरवहनं पुलोमजायाः
कतिचिदहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वः
तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ॥२०९॥

kacabharavahanaṃ pulomajāyāḥ
katicidahānyapagarbhakaṃ yathā syāt ;
guruśirasi tathā sudhāśanāḥ svaḥ
tarukusumānyatha harṣato’bhyavarṣan .209.

इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
निजमतगुरुतायै नो पुनर्मानहेतोः ।
कतिचन विनिवेश्याथर्ष्यशृङ्गाश्रमादौ
मुनिरथ बदरीं स प्राप कैश्चित्स्वशिष्यैः॥२१०॥

iti muniratituṣṭo’dhyuṣya sarvajñapīṭhaṃ
nijamatagurutāyai no punarmānahetoḥ ;
katicana viniveśyātharṣyaśṛṅgāśramādau
muniratha badarīṃ sa prāpa kaiścitsvaśiṣyaiḥ.210.

एवंप्रकारैः कलिकल्मषघ्नैः
शिवावतारस्य शुभैश्चरित्रैः ।
द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः
समा व्यतीयुः किल शङ्करस्य ॥२११॥

evaṃprakāraiḥ kalikalmaṣaghnaiḥ
śivāvatārasya śubhaiścaritraiḥ ;
dvātriṃśadatyujjvalakīrtirāśeḥ
samā vyatīyuḥ kila śaṅkarasya .211.

भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यं
हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डितापण्डितानाम् ।
सद्यो विद्योतिताऽसौ विपथविमथनैर्मुक्तिपद्यानवद्या
श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥२१२॥

bhāṣyaṃ bhūṣyaṃ suśīlairakali kalimaladhvaṃsi kaivalyamūlyaṃ
hantāhantā samantātkumatinatikṛtā khaṇḍitāpaṇḍitānām ;
sadyo vidyotitā’sau vipathavimathanairmuktipadyānavadyā
śreyo bhūyo budhānāmadhikataramitaḥ śaṅkaraḥ kiṃ karotu .212.

इति कृतसुरकार्यं नेतुमाजग्मुरेनं
रजतशिखरशृङ्गं तुङ्गमीशावतारम् ।
विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाः
सुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥२१३॥

iti kṛtasurakāryaṃ netumājagmurenaṃ
rajataśikharaśṛṅgaṃ tuṅgamīśāvatāram ;
vidhiśatamakhacandropendravāyvagnipūrvāḥ
suranikaravareṇyāḥ sarṣisaṅghāḥ sasiddhāḥ .213.

इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसूनैः
दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलंबः ।
आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूटचन्द्रावतंसः
शृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नैजं प्रतस्थे ॥२१४॥

indropendrapradhānaistridaśaparivṛḍhaiḥ stūyamānaḥ prasūnaiḥ
divyairabhyarcyamānaḥ sarasiruhabhuvā dattahastāvalaṃbaḥ ;
āruhyokṣāṇamagryaṃ prakaṭitasujaṭājūṭacandrāvataṃsaḥ
śṛṇvannālokaśabdaṃ samuditamṛṣibhirdhāma naijaṃ pratasthe .214.


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names