Jagadguru Sri Shankaracharya Puja Kalpa

Learn More
Sringeri Sharada Peetham
Resources

Resources

तोटकाष्टकम्

toṭakāṣṭakam


  • विदिताखिलशास्त्रसुधाजलधे महितोपनिषत्कथितार्थनिधे । हृदये कलये विमलं चरणं भव शङ्करदेशिक मे शरणम् ॥ १ ॥
    viditākhilaśāstrasudhājaladhe mahitopaniṣatkathitārthanidhe ; hṛdaye kalaye vimalaṃ caraṇaṃ bhava śaṅkaradeśika me śaraṇam . 1 .
  • करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शङ्करदेशिक मे शरणम् ॥ २ ॥
    karuṇāvaruṇālaya pālaya māṃ bhavasāgaraduḥkhavidūnahṛdam ; racayākhiladarśanatattvavidaṃ bhava śaṅkaradeśika me śaraṇam . 2 .
  • भवता जनता सुहिता भविता निजबोध विचारण चारुमते । कलयेश्वरजीवविवेकविदं भव शङ्करदेशिक मे शरणम् ॥ ३ ॥
    bhavatā janatā suhitā bhavitā nijabodha vicāraṇa cārumate ; kalayeśvarajīvavivekavidaṃ bhava śaṅkaradeśika me śaraṇam . 3 .
  • भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोह महाजलधिं भव शङ्करदेशिक मे शरणम् ॥ ४ ॥
    bhava eva bhavāniti me nitarāṃ samajāyata cetasi kautukitā ; mama vāraya moha mahājaladhiṃ bhava śaṅkaradeśika me śaraṇam . 4 .
  • सुकृतेऽधिकृते बहुधा भवतो भविता पददर्शनलालसता । अतिदीनमिमं परिपालय मां भव शङ्करदेशिक मे शरणम् ॥ ५ ॥
    sukṛte’dhikṛte bahudhā bhavato bhavitā padadarśanalālasatā ; atidīnamimaṃ paripālaya māṃ bhava śaṅkaradeśika me śaraṇam . 5 .
  • जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शङ्करदेशिक मे शरणम् ॥ ६ ॥
    jagatīmavituṃ kalitākṛtayo vicaranti mahāmahasaśchalataḥ ; ahimāṃśurivātra vibhāsi guro bhava śaṅkaradeśika me śaraṇam . 6 .
  • गुरुपुङ्गव पुङ्गव केतन ते समतामयतां न हि कोपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शङ्करदेशिक मे शरणम् ॥ ७ ॥
    gurupuṅgava puṅgava ketana te samatāmayatāṃ na hi kopi sudhīḥ ; śaraṇāgatavatsala tattvanidhe bhava śaṅkaradeśika me śaraṇam . 7 .
  • विदिता न मया विशदैककला न च किञ्चन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शङ्करदेशिक मे शरणम् ॥ ८ ॥
    viditā na mayā viśadaikakalā na ca kiñcana kāñcanamasti guro ; drutameva vidhehi kṛpāṃ sahajāṃ bhava śaṅkaradeśika me śaraṇam . 8 .

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri