Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

कालभैरवाष्टकम् kālabhairavāṣṭakam

देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिबृन्दवन्दितं दिगम्बरं
काशिकापुराधिनाथकालभैरवं भजे ॥ १ ॥

devarājasevyamānapāvanāṅghripaṅkajaṃ
vyālayajñasūtraminduśekharaṃ kṛpākaram ;
nāradādiyogibṛndavanditaṃ digambaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 1 .

भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमम्बुजाक्षमस्तशून्यमक्षरं
काशिकापुराधिनाथकालभैरवं भजे ॥ २ ॥

bhānukoṭibhāsvaraṃ bhavābdhitārakaṃ paraṃ
nīlakaṇṭhamīpsitārthadāyakaṃ trilocanam ;
kālakālamambujākṣamastaśūnyamakṣaraṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 2 .

शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे ॥ ३ ॥

śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṃ
śyāmakāyamādidevamakṣaraṃ nirāmayam ;
bhīmavikramaṃ prabhuṃ vicitratāṇḍavapriyaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 3 .

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थिरं समस्तलोकविग्रहम् ।
निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ४ ॥

bhuktimuktidāyakaṃ praśastacāruvigrahaṃ
bhaktavatsalaṃ sthiraṃ samastalokavigraham ;
nikvaṇanmanojñahemakiṅkiṇīlasatkaṭiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 4 .

धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णकेशपाशशोभिताङ्गनिर्मलं
काशिकापुराधिनाथकालभैरवं भजे ॥ ५ ॥

dharmasetupālakaṃ tvadharmamārganāśakaṃ
karmapāśamocakaṃ suśarmadāyakaṃ vibhum ;
svarṇavarṇakeśapāśaśobhitāṅganirmalaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 5 .

रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रभूषणं
काशिकापुराधिनाथकालभैरवं भजे ॥ ६ ॥

ratnapādukāprabhābhirāmapādayugmakaṃ
nityamadvitīyamiṣṭadaivataṃ nirañjanam ;
mṛtyudarpanāśanaṃ karāladaṃṣṭrabhūṣaṇaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 6 .

अट्टहासभिन्नपद्मजाण्डकोशसन्ततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे ॥ ७ ॥

aṭṭahāsabhinnapadmajāṇḍakośasantatiṃ
dṛṣṭipātanaṣṭapāpajālamugraśāsanam ;
aṣṭasiddhidāyakaṃ kapālamālikādharaṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 7 .

भूतसङ्घनायकं विशालकीर्तिदायकं
काशिवासिलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥ ८ ॥

bhūtasaṅghanāyakaṃ viśālakīrtidāyakaṃ
kāśivāsilokapuṇyapāpaśodhakaṃ vibhum ;
nītimārgakovidaṃ purātanaṃ jagatpatiṃ
kāśikāpurādhināthakālabhairavaṃ bhaje . 8 .

कालभैरवाष्टकं पठन्ति ये मनोहरं
ज्ञानमुक्तिसाधकं विचित्रपुण्यवर्धनम् ।
शोकमोहलोभदैन्यकोपतापनाशनं
ते प्रयान्ति कालभेरवाङ्घ्रिसन्निधिं ध्रुवम् ॥ ९ ॥

kālabhairavāṣṭakaṃ paṭhanti ye manoharaṃ
jñānamuktisādhakaṃ vicitrapuṇyavardhanam ;
śokamohalobhadainyakopatāpanāśanaṃ
te prayānti kālabheravāṅghrisannidhiṃ dhruvam . 9 .

॥ कालभैरवाष्टकं सम्पूर्णम् ॥

. kālabhairavāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names