Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

अन्नपूर्णास्तुतिः annapūrṇāstutiḥ

नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपापनिकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १ ॥

nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghorapāpanikarī pratyakṣamāheśvarī ;
prāleyācalavaṃśapāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 1 .

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविडम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिताङ्गरुचिरा काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ २ ॥

nānāratnavicitrabhūṣaṇakarī hemāmbarāḍambarī
muktāhāraviḍambamānavilasadvakṣojakumbhāntarī ;
kāśmīrāgaruvāsitāṅgarucirā kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 2 .

योगानन्दकरी रिपुक्षयकरी धर्मैकनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यकरी तपःफलकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ३ ॥

yogānandakarī ripukṣayakarī dharmaikaniṣṭhākarī
candrārkānalabhāsamānalaharī trailokyarakṣākarī ;
sarvaiśvaryakarī tapaḥphalakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 3 .

कैलासाचलकन्दरालयकरी गौरी ह्युमा शाङ्करी
कौमारी निगमार्थगोचरकरी ह्योङ्कारबीजाक्षरी ।
मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४ ॥

kailāsācalakandarālayakarī gaurī hyumā śāṅkarī
kaumārī nigamārthagocarakarī hyoṅkārabījākṣarī ;
mokṣadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 4 .

दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रखेलनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ५ ॥

dṛśyādṛśyavibhūtivāhanakarī brahmāṇḍabhāṇḍodarī
līlānāṭakasūtrakhelanakarī vijñānadīpāṅkurī ;
śrīviśveśamanaḥprasādanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 5 .

आदिक्षान्तसमस्तवर्णनिकरी शम्भुप्रिया शाङ्करी
काश्मीरत्रिपुरेश्वरी त्रिनयनी विश्वेश्वरी शर्वरी ।
स्वर्गद्वारकवाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥

ādikṣāntasamastavarṇanikarī śambhupriyā śāṅkarī
kāśmīratripureśvarī trinayanī viśveśvarī śarvarī ;
svargadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 6 .

उर्वी सर्वजनेश्वरी जयकरी माता कृपासागरी
नारीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
साक्षान्मोक्षकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ७ ॥

urvī sarvajaneśvarī jayakarī mātā kṛpāsāgarī
nārīnīlasamānakuntaladharī nityānnadāneśvarī ;
sākṣānmokṣakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 7 .

देवी सर्वविचित्ररत्नरुचिरा दाक्षायणी सुन्दरी
वामा स्वादुपयोधरा प्रियकरी सौभाग्यमाहेश्वरी ।
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥

devī sarvavicitraratnarucirā dākṣāyaṇī sundarī
vāmā svādupayodharā priyakarī saubhāgyamāheśvarī ;
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 8 .

चन्द्रार्कानलकोटिकोटिसदृशी चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ९ ॥

candrārkānalakoṭikoṭisadṛśī candrāṃśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇeśvarī ;
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 9 .

क्षत्रत्राणकरी महाभयहरी माता कृपासागरी
सर्वानन्दकरी सदा शिवकरी विश्वेश्वरी श्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥

kṣatratrāṇakarī mahābhayaharī mātā kṛpāsāgarī
sarvānandakarī sadā śivakarī viśveśvarī śrīdharī ;
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī . 10 .

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥ ११ ॥

annapūrṇe sadāpūrṇe śaṅkaraprāṇavallabhe ;
jñānavairāgyasiddhyarthaṃ bhikṣāṃ dehi ca pārvati . 11 .

माता च पार्वतीदेवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥ १२ ॥

mātā ca pārvatīdevī pitā devo maheśvaraḥ ;
bāndhavāḥ śivabhaktāśca svadeśo bhuvanatrayam . 12 .

॥ अन्नपूर्णास्तुतिः सम्पूर्णा ॥

. annapūrṇāstutiḥ sampūrṇā .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names