Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

देवी-चतुःषष्ट्युपचार-पूजा-स्तोत्रम् devī-catuḥṣaṣṭyupacāra-pūjā-stotram

उषसि मागधमङ्गलगायनैर्झटिति जागृहि जागृहि जागृहि ।
अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥

uṣasi māgadhamaṅgalagāyanairjhaṭiti jāgṛhi jāgṛhi jāgṛhi ;
atikṛpārdrakaṭākṣanirīkṣaṇairjagadidaṃ jagadamba sukhīkuru . 1 .

कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मातर्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥

kanakamayavitardiśobhamānaṃ diśi diśi pūrṇasuvarṇakumbhayuktam ;
maṇimayamaṇṭapamadhyamehi mātarmayi kṛpayāśu samarcanaṃ grahītum . 2 .

कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव सन्निवासहेतोर्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥

kanakakalaśaśobhamānaśīrṣaṃ jaladharalambi samullasatpatākam ;
bhagavati tava sannivāsahetormaṇimayamandirametadarpayāmi . 3 .

तपनीयमयी सुतूलिका कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥

tapanīyamayī sutūlikā kamanīyā mṛdulottaracchadā ;
navaratnavibhūṣitā mayā śibikeyaṃ jagadamba te’rpitā . 4 .

कनकमयवितर्दिस्थापिते तूलिकाढ्ये
विविधकुसुमकीर्णे कोटिबालार्कवर्णे ।
भगवति रमणीये रत्नसिंहासनेऽस्मि-
न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥

kanakamayavitardisthāpite tūlikāḍhye
vividhakusumakīrṇe koṭibālārkavarṇe ;
bhagavati ramaṇīye ratnasiṃhāsane’smi-
nnupaviśa padayugmaṃ hemapīṭhe nidhāya . 5 .

मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् ।
कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥

maṇimauktikanirmitaṃ mahāntaṃ kanakastambhacatuṣṭayena yuktam ;
kamanīyatamaṃ bhavāni tubhyaṃ navamullocamahaṃ samarpayāmi . 6 .

दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥

dūrvayā sarasijānvitaviṣṇukrāntayā ca sahitaṃ kusumāḍhyam ;
padmayugmasadṛśe padayugme pādyametadurarīkuru mātaḥ . 7 .

गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नैरर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥

gandhapuṣpayavasarṣapadūrvāsaṃyutaṃ tilakuśākṣatamiśram ;
hemapātranihitaṃ saha ratnairarghyametadurarīkuru mātaḥ . 8 .

जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम् ॥ ९ ॥

jalajadyutinā kareṇa jātīphalatakkolalavaṅgagandhayuktaiḥ ;
amṛtairamṛtairivātiśītairbhagavatyācamanaṃ vidhīyatām . 9 .

निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥

nihitaṃ kanakasya sampuṭe pihitaṃ ratnapidhānakena yat ;
tadidaṃ jagadamba te’rpitaṃ madhuparkaṃ janani pragṛhyatām . 10 .

एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मया
केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥

etaccampakatailamamba vividhaiḥ puṣpairmuhurvāsitaṃ
nyastaṃ ratnamaye suvarṇacaṣake bhṛṅgairbhramadbhirvṛtam ;
sānandaṃ surasundarībhirabhito hastairdhṛtaṃ te mayā
keśeṣu bhramarabhrameṣu sakaleṣvaṅgeṣu cālipyate . 11 .

मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
भक्त्याहं कलयामि हेमरजसा सम्मिश्रितं केसरैः ।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः
स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२ ॥

mātaḥ kuṅkumapaṅkanirmitamidaṃ dehe tavodvartanaṃ
bhaktyāhaṃ kalayāmi hemarajasā sammiśritaṃ kesaraiḥ ;
keśānāmalakairviśodhya viśadānkastūrikodañcitaiḥ
snānaṃ te navaratnakumbhasahitaiḥ saṃvāsitoṣṇodakaiḥ . 12 .

दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः ।
स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥

dadhidugdhaghṛtaiḥ samākṣikaiḥ sitayā śarkarayā samanvitaiḥ ;
snapayāmi tavāhamādarājjanani tvāṃ punaruṣṇavāribhiḥ . 13 .

एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा-
त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ १४ ॥

elośīrasuvāsitaiḥ sakusumairgaṅgāditīrthodakai-
rmāṇikyāmalamauktikāmṛtarasaiḥ svacchaiḥ suvarṇodakaiḥ ;
mantrānvaidikatāntrikānparipaṭhansānandamatyādarā-
tsnānaṃ te parikalpayāmi janani snehāttvamaṅgīkuru . 14 .

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं
मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥

bālārkadyuti dāḍimīyakusumapraspardhi sarvottamaṃ
mātastvaṃ paridhehi divyavasanaṃ bhaktyā mayā kalpitam ;
muktābhirgrathitaṃ sukañcukamidaṃ svīkṛtya pītaprabhaṃ
taptasvarṇasamānavarṇamatulaṃ prāvarṇamaṅgīkuru . 15 .

नवरत्नमये मयार्पिते कमनीये तपनीयपादुके ।
सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥ १६ ॥

navaratnamaye mayārpite kamanīye tapanīyapāduke ;
savilāsamidaṃ padadvayaṃ kṛpayā devi tayornidhīyatām . 16 .

बहुभिरगरुधूपैः सादरं धूपयित्वा
भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥

bahubhiragarudhūpaiḥ sādaraṃ dhūpayitvā
bhagavati tava keśānkaṅkatairmārjayitvā ;
surabhibhiraravindaiścampakaiścārcayitvā
jhaṭiti kanakasūtrairjūṭayanveṣṭayāmi . 17 .

सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्
ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥

sauvīrāñjanamidamamba cakṣuṣoste
vinyastaṃ kanakaśalākayā mayā yat ;
tannyūnaṃ malinamapi tvadakṣisaṅgāt
brahmendrādyabhilaṣaṇīyatāmiyāya . 18 .

मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ
मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-
त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥

mañjīre padayornidhāya rucirāṃ vinyasya kāñcīṃ kaṭau
muktāhāramurojayoranupamāṃ nakṣatramālāṃ gale ;
keyūrāṇi bhujeṣu ratnavalayaśreṇīṃ kareṣu kramā-
ttāṭaṅke tava karṇayorvinidadhe śīrṣe ca cūḍāmaṇim . 19 .

धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वांगुलीषूर्मिकाः
कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥

dhammille tava devi hemakusumānyādhāya phālasthale
muktārājivirājamānatilakaṃ nāsāpuṭe mauktikam ;
mātarmauktikajālikāṃ ca kucayoḥ sarvāṃgulīṣūrmikāḥ
kaṭyāṃ kāñcanakiṅkiṇīrvinidadhe ratnāvataṃsaṃ śrutau . 20 .

मातः फालतले तवातिविमले काश्मीरकस्तूरिका-
कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ २१ ॥

mātaḥ phālatale tavātivimale kāśmīrakastūrikā-
karpūrāgarubhiḥ karomi tilakaṃ dehe’ṅgarāgaṃ tataḥ ;
vakṣojādiṣu yakṣakardamarasaṃ siktvā ca puṣpadravaṃ
pādau candanalepanādibhirahaṃ sampūjayāmi kramāt . 21 .

रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥

ratnākṣataistvāṃ paripūjayāmi muktāphalairvā rucirairaviddhaiḥ ;
akhaṇḍitairdevi yavādibhirvā kāśmīrapaṅkāṅkitataṇḍulairvā . 22 .

जननि चम्पकतैलमिदं पुरो मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥

janani campakatailamidaṃ puro mṛgamadopayutaṃ paṭavāsakam ;
surabhigandhamidaṃ ca catuḥsamaṃ sapadi sarvamidaṃ parigṛhyatām . 23 .

सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥

sīmante te bhagavati mayā sādaraṃ nyastameta-
tsindūraṃ me hṛdayakamale harṣavarṣaṃ tanoti ;
bālādityadyutiriva sadā lohitā yasya kāntī-
rantardhvāntaṃ harati sakalaṃ cetasā cintayaiva . 24 .

मन्दारकुन्दकरवीरलवङ्गपुष्पै-
स्त्वां देवि सन्ततमहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥

mandārakundakaravīralavaṅgapuṣpai-
stvāṃ devi santatamahaṃ paripūjayāmi ;
jātījapāvakulacampakaketakādi-
nānāvidhāni kusumāni ca te’rpayāmi . 25 .

मालतीवकुलहेमपुष्पिकाकाञ्चनारकरवीरकैतकैः ।
कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥

mālatīvakulahemapuṣpikākāñcanārakaravīrakaitakaiḥ ;
karṇikāragirikarṇikādibhiḥ pūjayāmi jagadamba te vapuḥ . 26 .

पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥

pārijātaśatapatrapāṭalairmallikāvakulacampakādibhiḥ ;
ambujaiḥ sukusumaiśca sādaraṃ pūjayāmi jagadamba te vapuḥ . 27 .

लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः
कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥

lākṣāsammilitaiḥ sitābhrasahitaiḥ śrīvāsasammiśritaiḥ
karpūrākalitaiḥ śirairmadhuyutairgosarpiṣā loḍitaiḥ ;
śrīkhaṇḍāgarugugguluprabhṛtibhirnānāvidhairvastubhi-
rdhūpaṃ te parikalpayāmi janani snehāttvamaṅgīkuru . 28 .

रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-
र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥

ratnālaṅkṛtahemapātranihitairgosarpiṣā loḍitai-
rdīpairdīrghatarāndhakārabhidurairbālārkakoṭiprabhaiḥ ;
ātāmrajvaladujjvalapravilasadratnapradīpaistathā
mātastvāmahamādarādanudinaṃ nīrājayāmyuccakaiḥ . 29 .

मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिका
सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
शाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥ ३० ॥

mātastvāṃ dadhidugdhapāyasamahāśālyannasantānikā
sūpāpūpasitāghṛtaiḥ savaṭakaiḥ sakṣaudrarambhāphalaiḥ ;
elājīrakahiṅgunāgaraniśākustumbharīsaṃskṛtaiḥ
śākaiḥ sākamahaṃ sudhādhikarasaiḥ santarpayāmyarcayan . 30 .

सापूपसूपदधिदुग्धसिताघृतानि
सुस्वादुभक्तपरमान्नपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकवाह्लिकानि
भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥

sāpūpasūpadadhidugdhasitāghṛtāni
susvādubhaktaparamānnapuraḥsarāṇi ;
śākollasanmaricijīrakavāhlikāni
bhakṣyāṇi bhuṅkṣva jagadamba mayārpitāni . 31 .

क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥ ३२ ॥

kṣīrametadidamuttamottamaṃ prājyamājyamidamujjvalaṃ madhu ;
mātaretadamṛtopamaṃ payaḥ sambhrameṇa paripīyatāṃ muhuḥ . 32 .

उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे ।
कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥

uṣṇodakaiḥ pāṇiyugaṃ mukhaṃ ca prakṣālya mātaḥ kaladhautapātre ;
karpūramiśreṇa sakuṅkumena hastau samudvartaya candanena . 33 .

अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥

atiśītamuśīravāsitaṃ tapanīye kalaśe niveśitam ;
paṭapūtamidaṃ jitāmṛtaṃ śuci gaṅgājalamamba pīyatām . 34 .

जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥

jambvāmrarambhāphalasaṃyutāni drākṣāphalakṣaudrasamanvitāni ;
sanārikelāni sadāḍimāni phalāni te devi samarpayāmi . 35 .

कूष्माण्डकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि ।
सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ ३६ ॥

kūṣmāṇḍakośātakisaṃyutāni jambīranāraṅgasamanvitāni ;
sabījapūrāṇi sabādarāṇi phalāni te devi samarpayāmi . 36 .

कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥

karpūreṇa yutairlavaṅgasahitaistakkolacūrṇānvitaiḥ
susvādukramukaiḥ sagaurakhadiraiḥ susnigdhajātīphalaiḥ ;
mātaḥ kaitakapatrapāṇḍurucibhistāmbūlavallīdalaiḥ
sānandaṃ mukhamaṇḍanārthamatulaṃ tāmbūlamaṅgīkuru . 37 .

एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥

elālavaṅgādisamanvitāni takkolakarpūravimiśritāni ;
tāmbūlavallīdalasaṃyutāni pūgāni te devi samarpayāmi . 38 .

ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं
स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।
सौवर्णपात्रनिहितं खदिरेण सार्धं
ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥

tāmbūlanirjitasutaptasuvarṇavarṇaṃ
svarṇāktapūgaphalamauktikacūrṇayuktam ;
sauvarṇapātranihitaṃ khadireṇa sārdhaṃ
tāmbūlamamba vadanāmburuhe gṛhāṇa . 39 .

महति कनकपात्रे स्थापयित्वा विशालान्
डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥

mahati kanakapātre sthāpayitvā viśālān
ḍamarusadṛśarūpānbaddhagodhūmadīpān ;
bahughṛtamatha teṣu nyasya dīpānprakṛṣṭā-
nbhuvanajanani kurve nityamārārtikaṃ te . 40 .

सविनयमथ दत्वा जानुयुग्मं धरण्यां
सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्धं त्रिवारं
भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥

savinayamatha datvā jānuyugmaṃ dharaṇyāṃ
sapadi śirasi dhṛtvā pātramārārtikasya ;
mukhakamalasamīpe te’mba sārdhaṃ trivāraṃ
bhramayati mayi bhūyātte kṛpārdraḥ kaṭākṣaḥ . 41 .

अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥

atha bahumaṇimiśrairmauktikaistvāṃ vikīrya
tribhuvanakamanīyaiḥ pūjayitvā ca vastraiḥ ;
militavividhamuktāṃ divyamāṇikyayuktāṃ
janani kanakavṛṣṭiṃ dakṣiṇāṃ te’rpayāmi . 42 .

मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३ ॥

mātaḥ kāñcanadaṇḍamaṇḍitamidaṃ pūrṇendubimbaprabhaṃ
nānāratnaviśobhihemakalaśaṃ lokatrayāhlādakam ;
bhāsvanmauktikajālikāparivṛtaṃ prītyātmahaste dhṛtaṃ
chatraṃ te parikalpayāmi śirasi tvaṣṭrā svayaṃ nirmitam . 43 .

शरदिन्दुमरीचिगौरवर्णै-
र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
महमानन्दभरेण वीजयामि ॥ ४४ ॥

śaradindumarīcigauravarṇai-
rmaṇimuktāvilasatsuvarṇadaṇḍaiḥ ;
jagadamba vicitracāmaraistvā-
mahamānandabhareṇa vījayāmi . 44 .

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥

mārtāṇḍamaṇḍalanibho jagadamba yo’yaṃ
bhaktyā mayā maṇimayo mukuro’rpitaste ;
pūrṇendubimbaruciraṃ vadanaṃ svakīya-
masminvilokaya vilolavilocane tvam . 45 .

इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥

indrādayo natinatairmakuṭapradīpai-
rnīrājayanti satataṃ tava pādapīṭham ;
tasmādahaṃ tava samastaśarīrameta-
nnīrājayāmi jagadamba sahasradīpaiḥ . 46 .

प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थं मया ते
तुरगशतसमेतो वायुवेगस्तुरङ्गः ॥ ४७ ॥

priyagatiratituṅgo ratnapalyāṇayuktaḥ
kanakamayavibhūṣaḥ snigdhagambhīraghoṣaḥ ;
bhagavati kalito’yaṃ vāhanārthaṃ mayā te
turagaśatasameto vāyuvegasturaṅgaḥ . 47 .

मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
कनककलितघण्टाकिङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥

madhukaravṛtakumbhanyastasindūrareṇuḥ
kanakakalitaghaṇṭākiṅkiṇīśobhikaṇṭhaḥ ;
śravaṇayugalacañcaccāmaro meghatulyo
janani tava mude syānmattamātaṅga eṣaḥ . 48 .

द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥

drutataraturagairvirājamānaṃ maṇimayacakracatuṣṭayena yuktam ;
kanakamayamamuṃ vitānavantaṃ bhagavati te hi rathaṃ samarpayāmi . 49 .

हयगजरथपत्तिशोभमानं दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥

hayagajarathapattiśobhamānaṃ diśi diśi dundubhimeghanādayuktam ;
atibahu caturaṅgasainyametadbhagavati bhaktibhareṇa te’rpayāmi . 50 .

परिघीकृतसप्तसागरं बहुसम्पत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥

parighīkṛtasaptasāgaraṃ bahusampatsahitaṃ mayāmba te vipulam ;
prabalaṃ dharaṇītalābhidhaṃ dṛḍhadurgaṃ nikhilaṃ samarpayāmi . 51 .

शतपत्रयुतैः स्वभावशीतैरतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तैर्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥

śatapatrayutaiḥ svabhāvaśītairatisaurabhyayutaiḥ parāgapītaiḥ ;
bhramarīmukharīkṛtairanantairvyajanaistvāṃ jagadamba vījayāmi . 52 .

भ्रमरलुलितलोलकुन्तलालीविगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥

bhramaralulitalolakuntalālīvigalitamālyavikīrṇaraṅgabhūmiḥ ;
iyamatirucirā naṭī naṭantī tava hṛdaye mudamātanotu mātaḥ . 53 .

मुखनयनविलासलोलवेणीविलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४॥

mukhanayanavilāsalolaveṇīvilasitanirjitalolabhṛṅgamālāḥ ;
yuvajanasukhakāricārulīlā bhagavati te purato naṭanti bālāḥ . 54.

भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराः
स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥

bhramadalikulatulyāloladhammillabhārāḥ
smitamukhakamalodyaddivyalāvaṇyapūrāḥ ;
anupamitasuveṣā vārayoṣā naṭanti
parabhṛtakalakaṇṭhyo devi dainyaṃ dhunotu . 55 .

डमरुडिण्डिमजर्झरझल्लरीमृदुरवद्रगडद्द्रगडादयः ।
झटिति झाङ्कृतझाङ्कृतझांकृतैर्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥

ḍamaruḍiṇḍimajarjharajhallarīmṛduravadragaḍaddragaḍādayaḥ ;
jhaṭiti jhāṅkṛtajhāṅkṛtajhāṃkṛtairbahudayaṃ hṛdayaṃ sukhayantu te . 56 .

विपञ्चीषु सप्तस्वरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकन्याः ।
क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थिताऽसि ॥ ५७॥

vipañcīṣu saptasvarānvādayantyastava dvāri gāyanti gandharvakanyāḥ ;
kṣaṇaṃ sāvadhānena cittena mātaḥ samākarṇaya tvaṃ mayā prārthitā’si . 57.

अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥

abhinayakamanīyairnartanairnartakīnāṃ
kṣaṇamapi ramayitvā ceta etattvadīyam ;
svayamahamaticitrairnṛttavāditragītai-
rbhagavati bhavadīyaṃ mānasaṃ rañjayāmi . 58 .

तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥

tava devi guṇānuvarṇane caturā no caturānanādayaḥ ;
tadihaikamukheṣu jantuṣu stavanaṃ kastava kartumīśvaraḥ . 59 .

पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥

pade pade yatparipūjakebhyaḥ sadyo’śvamedhādiphalaṃ dadāti ;
tatsarvapāpakṣayahetubhūtaṃ pradakṣiṇaṃ te paritaḥ karomi . 60 .

रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥

raktotpalāraktalatāprabhābhyāṃ dhvajordhvarekhākuliśāṅkitābhyām ;
aśeṣabṛndārakavanditābhyāṃ namo bhavānīpadapaṅkajābhyām . 61 .

चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥

caraṇanalinayugmaṃ paṅkajaiḥ pūjayitvā
kanakakamalamālāṃ kaṇṭhadeśe’rpayitvā ;
śirasi vinihito’yaṃ ratnapuṣpāñjaliste
hṛdayakamalamadhye devi harṣaṃ tanotu . 62 .

अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥

atha maṇimayamañcakābhirāme kanakamayavitānarājamāne ;
prasaradagarudhūpadhūpite’sminbhagavati bhavane’stu te nivāsaḥ . 63 .

एतस्मिन्मणिखचिते सुवर्णपीठे
त्रैलोक्याभयवरदौ निधाय हस्तौ ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
न्पर्यङ्क कनकमये निषीद मातः ॥ ६४ ॥

etasminmaṇikhacite suvarṇapīṭhe
trailokyābhayavaradau nidhāya hastau ;
vistīrṇe mṛdulatarottaracchade’smi-
nparyaṅka kanakamaye niṣīda mātaḥ . 64 .

तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥

tava devi sarojacihnayoḥ padayornirjitapadmarāgayoḥ ;
atiraktatarairalaktakaiḥ punaruktāṃ racayāmi raktatām . 65 .

अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥

atha mātaruśīravāsitaṃ nijatāmbūlarasena rañjitam ;
tapanīyamaye hi paṭṭake mukhagaṇḍūṣajalaṃ vidhīyatām . 66 .

क्षणमथ जगदम्ब मञ्चकेऽस्मि-
न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्धं
सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥

kṣaṇamatha jagadamba mañcake’smi-
nmṛdutalatūlikayā virājamāne ;
atirahasi mudā śivena sārdhaṃ
sukhaśayanaṃ kuru tatra māṃ smarantī . 67 .

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-
मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६८ ॥

muktākundendugaurāṃ maṇimayamakuṭāṃ ratnatāṭaṅkayuktā-
makṣasrakpuṣpahastāmabhayavarakarāṃ candracūḍāṃ trinetrām ;
nānālaṅkārayuktāṃ suramakuṭamaṇidyotitasvarṇapīṭhāṃ
sānandāṃ suprasannāṃ tribhuvanajananīṃ cetasā cintayāmi . 68 .

एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥

eṣā bhaktyā tava viracitā yā mayā devi pūjā
svīkṛtyaināṃ sapadi sakalānme’parādhānkṣamasva ;
nyūnaṃ yattattava karuṇayā pūrṇatāmetu sadyaḥ
sānandaṃ me hṛdayakamale te’stu nityaṃ nivāsaḥ . 69 .

पूजामिमां यः पठति प्रभाते मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवभावमेति ॥ ७० ॥

pūjāmimāṃ yaḥ paṭhati prabhāte madhyāhnakāle yadi vā pradoṣe ;
dharmārthakāmānpuruṣo’bhyupaiti dehāvasāne śivabhāvameti . 70 .

पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥

pūjāmimāṃ paṭhennityaṃ pūjāṃ kartumanīśvaraḥ ;
pūjāphalamavāpnoti vāñchitārthaṃ ca vindati . 71 .

प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् ।
वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥

pratyahaṃ bhaktisaṃyukto yaḥ pūjanamidaṃ paṭhet ;
vāgvādinyāḥ prasādena vatsarātsa kavirbhavet . 72 .

॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रं सम्पूर्णम् ॥

. devīcatuḥṣaṣṭyupacārapūjāstotraṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names