Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

देवीभुजङ्गस्तोत्रम् devībhujaṅgastotram

विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शङ्कराद्वैतमव्यात् ॥ १ ॥

viriñcyādibhiḥ pañcabhirlokapālaiḥ
samūḍhe mahānandapīṭhe niṣaṇṇam ;
dhanurbāṇapāśāṅkuśaprotahastaṃ
mahastraipuraṃ śaṅkarādvaitamavyāt . 1 .

यदन्नादिभिः पञ्चभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥

yadannādibhiḥ pañcabhiḥ kośajālaiḥ
śiraḥpakṣapucchātmakairantarantaḥ ;
nigūḍhe mahāyogapīṭhe niṣaṇṇaṃ
purārerathāntaḥpuraṃ naumi nityam . 2 .

विरिञ्चादिरूपैः प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम् ॥ ३ ॥

viriñcādirūpaiḥ prapañce vihṛtya
svatantrā yadā svātmaviśrāntireṣā ;
tadā mānamātṛprameyātiriktaṃ
parānandamīḍe bhavāni tvadīyam . 3 .

विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥ ४ ॥

vinodāya caitanyamekaṃ vibhajya
dvidhā devi jīvaḥ śivaśceti nāmnā ;
śivasyāpi jīvatvamāpādayantī
punarjīvamenaṃ śivaṃ vā karoṣi . 4 .

समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥ ५ ॥

samākuñcya mūlaṃ hṛdi nyasya vāyuṃ
mano bhrūbilaṃ prāpayitvā nivṛttāḥ ;
tataḥ saccidānandarūpe pade te
bhavantyamba jīvāḥ śivatvena kecit . 5 .

शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६ ॥

śarīre’tikaṣṭe ripau putravarge
sadābhītimūle kalatre dhane vā ;
na kaścidvirajyatyaho devi citraṃ
kathaṃ tvatkaṭākṣaṃ vinā tattvabodhaḥ . 6 .

शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
यदाकस्मिकं ज्योतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥

śarīre dhane’patyavarge kalatre
viraktasya saddeśikādiṣṭabuddheḥ ;
yadākasmikaṃ jyotirānandarūpaṃ
samādhau bhavettattvamasyamba satyam . 7 .

मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः ॥ ८ ॥

mṛṣānyo mṛṣānyaḥ paro miśramenaṃ
paraḥ prākṛtaṃ cāparo buddhimātram ;
prapañcaṃ mimīte munīnāṃ gaṇo’yaṃ
tadetattvameveti na tvāṃ jahīmaḥ . 8 .

निवृत्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परे पञ्चविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ९ ॥

nivṛttiḥ pratiṣṭhā ca vidyā ca śānti-
stathā śāntyatīteti pañcīkṛtābhiḥ ;
kalābhiḥ pare pañcaviṃśātmikābhi-
stvamekaiva sevyā śivābhinnarūpā . 9 .

अगाधेऽत्र संसारपङ्के निमग्नं
कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ १० ॥

agādhe’tra saṃsārapaṅke nimagnaṃ
kalatrādibhāreṇa khinnaṃ nitāntam ;
mahāmohapāśaughabaddhaṃ cirānmāṃ
samuddhartumamba tvamekaiva śaktā . 10 .

समारभ्य मूलं गतो ब्रह्मचक्रं
भवद्दिव्यचक्रेश्वरीधामभाजः ।
महासिद्धिसङ्घातकल्पद्रुमाभा-
नवाप्याम्ब नादानुपास्ते च योगी ॥ ११ ॥

samārabhya mūlaṃ gato brahmacakraṃ
bhavaddivyacakreśvarīdhāmabhājaḥ ;
mahāsiddhisaṅghātakalpadrumābhā-
navāpyāmba nādānupāste ca yogī . 11 .

गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥

gaṇeśairgrahairamba nakṣatrapaṅktyā
tathā yoginīrāśipīṭhairabhinnam ;
mahākālamātmānamāmṛśya lokaṃ
vidhatse kṛtiṃ vā sthitiṃ vā maheśi . 12 .

लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३॥

lasattārahārāmatisvacchacelāṃ
vahantīṃ kare pustakaṃ cākṣamālām ;
śaraccandrakoṭiprabhābhāsurāṃ tvāṃ
sakṛdbhāvayanbhāratīvallabhaḥ syāt . 13.

समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि सम्मोहयेयुः ॥ १४ ॥

samudyatsahasrārkabimbābhavaktrāṃ
svabhāsaiva sindūritājāṇḍakoṭim ;
dhanurbāṇapāśāṅkuśāndhārayantīṃ
smarantaḥ smaraṃ vāpi sammohayeyuḥ . 14 .

मणिस्यूतताटङ्कशोणास्यबिम्बां
हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥

maṇisyūtatāṭaṅkaśoṇāsyabimbāṃ
haritpaṭṭavastrāṃ tvagullāsibhūṣām ;
hṛdā bhāvayaṃstaptahemaprabhāṃ tvāṃ
śriyo nāśayatyamba cāñcalyabhāvam . 15 .

महामन्त्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दु स्वयं न्यस्तहार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्स त्वमेव ॥ १६ ॥

mahāmantrarājāntabījaṃ parākhyaṃ
svato nyastabindu svayaṃ nyastahārdam ;
bhavadvaktravakṣojaguhyābhidhānaṃ
svarūpaṃ sakṛdbhāvayetsa tvameva . 16 .

तथान्ये विकल्पेषु निर्विण्णचित्ता-
तदेकं समाधाय बिन्दुत्रयं ते ।
परानन्दसन्धानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १७ ॥

tathānye vikalpeṣu nirviṇṇacittā-
tadekaṃ samādhāya bindutrayaṃ te ;
parānandasandhānasindhau nimagnāḥ
punargarbharandhraṃ na paśyanti dhīrāḥ . 17 .

त्वदुन्मेषलीलानुबन्धाधिकारा-
न्विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवे तावकीना सुसम्भावनेयम् ॥ १८ ॥

tvadunmeṣalīlānubandhādhikārā-
nviriñcyādikāṃstvadguṇāmbhodhibindūn ;
bhajantastitīrṣanti saṃsārasindhuṃ
śive tāvakīnā susambhāvaneyam . 18 .

कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥ १९ ॥

kadā vā bhavatpādapotena tūrṇaṃ
bhavāmbhodhimuttīrya pūrṇāntaraṅgaḥ ;
nimajjantamenaṃ durāśāviṣābdhau
samālokya lokaṃ kathaṃ paryudāsse . 19 .

कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोपः
कदा वा मनो मे समूलं विनश्येत् ॥ २० ॥

kadā vā hṛṣīkāṇi sāmyaṃ bhajeyuḥ
kadā vā na śatrurna mitraṃ bhavāni ;
kadā vā durāśāviṣūcīvilopaḥ
kadā vā mano me samūlaṃ vinaśyet . 20 .

नमोवाकमाशास्महे देवि युष्म-
त्पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपायमानप्रभाभास्वराय ॥ २१ ॥

namovākamāśāsmahe devi yuṣma-
tpadāmbhojayugmāya tigmāya gauri ;
viriñcyādibhāsvatkirīṭapratolī-
pradīpāyamānaprabhābhāsvarāya . 21 .

कचे चन्द्ररेखं कुचे तारहारं
करे स्वादुचापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥

kace candrarekhaṃ kuce tārahāraṃ
kare svāducāpaṃ śare ṣaṭpadaugham ;
smarāmi smarārerabhiprāyamekaṃ
madāghūrṇanetraṃ madīyaṃ nidhānam . 22 .

शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवच्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ २३ ॥

śareṣveva nāsā dhanuṣveva jihvā
japāpāṭale locane te svarūpe ;
tvageṣā bhavaccandrakhaṇḍe śravo me
guṇe te manovṛttiramba tvayi syāt . 23 .

जगत्कर्मधीरान्वचोधूतकीरान्
कुचन्यस्तहारान्कृपासिन्धुपूरान् ।
भवाम्भोधिपारान्महापापदूरान्
भजे वेदसाराञ्शिवप्रेमदारान् ॥ २४ ॥

jagatkarmadhīrānvacodhūtakīrān
kucanyastahārānkṛpāsindhupūrān ;
bhavāmbhodhipārānmahāpāpadūrān
bhaje vedasārāñśivapremadārān . 24 .

सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्नान्तरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥ २५॥

sudhāsindhusāre cidānandanīre
samutphullanīpe suratnāntarīpe ;
maṇivyūhasāle sthite haimaśāle
manojārivāme niṣaṇṇaṃ mano me . 25.

दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लोकपाला
हृदि प्रेमलोलामृतस्वादुलीला ॥ २६ ॥

dṛgante vilolā sugandhīṣumālā
prapañcendrajālā vipatsindhukūlā ;
munisvāntaśālā namallokapālā
hṛdi premalolāmṛtasvādulīlā . 26 .

जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाद्य यासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ ॥ २७ ॥

jagajjālametattvayaivāmba sṛṣṭaṃ
tvamevādya yāsīndriyairarthajālam ;
tvamekaiva kartrī tvamekaiva bhoktrī
na me puṇyapāpe na me bandhamokṣau . 27 .

इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मात-
स्तदेतत्प्रलापस्तुतिं मे गृहाण ॥ २८ ॥

iti premabhāreṇa kiñcinmayoktaṃ
na budhvaiva tattvaṃ madīyaṃ tvadīyam ;
vinodāya bālasya maurkhyaṃ hi māta-
stadetatpralāpastutiṃ me gṛhāṇa . 28 .

॥ देवीभुजङ्गस्तोत्रं सम्पूर्णम् ॥

. devībhujaṅgastotraṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names