Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गौरीदशकम् gaurīdaśakam

लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥

līlālabdhasthāpitaluptākhilalokāṃ
lokātītairyogibhirantaściramṛgyām ;
bālādityaśreṇisamānadyutipuñjāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 1 .

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥

pratyāhāradhyānasamādhisthitibhājāṃ
nityaṃ citte nirvṛtikāṣṭhāṃ kalayantīm ;
satyajñānānandamayīṃ tāṃ tanurūpāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 2 .

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालङ्कृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥

candrāpīḍānanditamandasmitavaktrāṃ
candrāpīḍālaṅkṛtanīlālakabhārām ;
indropendrādyarcitapādāmbujayugmāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 3 .

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥

ādikṣāntāmakṣaramūrtyā vilasantīṃ
bhūte bhūte bhūtakadambaprasavitrīm ;
śabdabrahmānandamayīṃ tāṃ taṭidābhāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 4 .

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥

mūlādhārādutthitavīthyā vidhirandhraṃ
sauraṃ cāndraṃ vyāpya vihārajvalitāṅgīm ;
yeyaṃ sūkṣmātsūkṣmatanustāṃ sukharūpāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 5 .

नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥

nityaḥ śuddho niṣkala eko jagadīśaḥ
sākṣī yasyāḥ sargavidhau saṃharaṇe ca ;
viśvatrāṇakrīḍanalolāṃ śivapatnīṃ
gaurīmambāmamburuhākṣīmahamīḍe . 6 .

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥

yasyāḥ kukṣau līnamakhaṇḍaṃ jagadaṇḍaṃ
bhūyo bhūyaḥ prādurabhūdutthitameva ;
patyā sārdhaṃ tāṃ rajatādrau viharantīṃ
gaurīmambāmamburuhākṣīmahamīḍe . 7 .

यस्यामोतं प्रोतमशेषं मणिमाला
सूत्रे यद्वत्क्वापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥

yasyāmotaṃ protamaśeṣaṃ maṇimālā
sūtre yadvatkvāpi caraṃ cāpyacaraṃ ca ;
tāmadhyātmajñānapadavyā gamanīyāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 8 .

नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥

nānākāraiḥ śaktikadambairbhuvanāni
vyāpya svairaṃ krīḍati yeyaṃ svayamekā ;
kalyāṇīṃ tāṃ kalpalatāmānatibhājāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 9 .

आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥

āśāpāśakleśavināśaṃ vidadhānāṃ
pādāmbhojadhyānaparāṇāṃ puruṣāṇām ;
īśāmīśārdhāṅgaharāṃ tāmabhirāmāṃ
gaurīmambāmamburuhākṣīmahamīḍe . 10 .

प्रातःकाले भावविशुद्धः प्रणिधानाद्
भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं सम्पदमग्र्यां शिवभक्तिं
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥

prātaḥkāle bhāvaviśuddhaḥ praṇidhānād
bhaktyā nityaṃ jalpati gaurīdaśakaṃ yaḥ ;
vācāṃ siddhiṃ sampadamagryāṃ śivabhaktiṃ
tasyāvaśyaṃ parvataputrī vidadhāti . 11 .

॥ गौरीदशकं सम्पूर्णम् ॥

. gaurīdaśakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names