Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

कल्याण-वृष्टिस्तवः kalyāṇa-vṛṣṭistavaḥ

कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥

kalyāṇavṛṣṭibhirivāmṛtapūritābhi-
rlakṣmīsvayaṃvaraṇamaṅgaladīpikābhiḥ ;
sevābhiramba tava pādasarojamūle
nākāri kiṃ manasi bhāgyavatāṃ janānām . 1 .

एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥

etāvadeva janani spṛhaṇīyamāste
tvadvandaneṣu salilasthagite ca netre ;
sānnidhyamudyadaruṇāyutasodarasya
tvadvigrahasya parayā sudhayāplutasya . 2 .

ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।
एकः स एव जननि स्थिरसिद्धिरास्ते
यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥

īśatvanāmakaluṣāḥ kati vā na santi
brahmādayaḥ pratibhavaṃ pralayābhibhūtāḥ ;
ekaḥ sa eva janani sthirasiddhirāste
yaḥ pādayostava sakṛtpraṇatiṃ karoti . 3 .

लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
सम्मोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥

labdhvā sakṛttripurasundari tāvakīnaṃ
kāruṇyakandalitakāntibharaṃ kaṭākṣam ;
kandarpakoṭisubhagāstvayi bhaktibhājaḥ
sammohayanti taruṇīrbhuvanatraye’pi . 4 .

ह्रींकारमेव तव नाम गृणन्ति वेदा
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥

hrīṃkārameva tava nāma gṛṇanti vedā
mātastrikoṇanilaye tripure trinetre ;
tvatsaṃsmṛtau yamabhaṭābhibhavaṃ vihāya
dīvyanti nandanavane saha lokapālaiḥ . 5 .

हन्तुः पुरामधिगलं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वेगः ।
नाश्वासनाय यदि मातरिदं तवार्धं
देहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥

hantuḥ purāmadhigalaṃ paripīyamānaḥ
krūraḥ kathaṃ na bhavitā garalasya vegaḥ ;
nāśvāsanāya yadi mātaridaṃ tavārdhaṃ
dehasya śaśvadamṛtāplutaśītalasya . 6 .

सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥

sarvajñatāṃ sadasi vākpaṭutāṃ prasūte
devi tvadaṅghrisarasīruhayoḥ praṇāmaḥ ;
kiṃ ca sphuranmakuṭamujjvalamātapatraṃ
dve cāmare ca mahatīṃ vasudhāṃ dadāti . 7 .

कल्पद्रुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥

kalpadrumairabhimatapratipādaneṣu
kāruṇyavāridhibhiramba bhavatkaṭākṣaiḥ ;
ālokaya tripurasundari māmanāthaṃ
tvayyeva bhaktibharitaṃ tvayi baddhatṛṣṇam . 8 .

हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्तिं वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनसा समनुस्मरामि
त्वामेव नौमि शरणं जननि त्वमेव ॥ ९ ॥

hantetareṣvapi manāṃsi nidhāya cānye
bhaktiṃ vahanti kila pāmaradaivateṣu ;
tvāmeva devi manasā samanusmarāmi
tvāmeva naumi śaraṇaṃ janani tvameva . 9 .

लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-
मालोकय त्रिपुरसुन्दरि मां कदाचित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायते वा ॥ १० ॥

lakṣyeṣu satsvapi kaṭākṣanirīkṣaṇānā-
mālokaya tripurasundari māṃ kadācit ;
nūnaṃ mayā tu sadṛśaḥ karuṇaikapātraṃ
jāto janiṣyati jano na ca jāyate vā . 10 .

ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीया
तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥

hrīṃhrīmiti pratidinaṃ japatāṃ tavākhyāṃ
kiṃ nāma durlabhamiha tripurādhivāse ;
mālākirīṭamadavāraṇamānanīyā
tānsevate vasumatī svayameva lakṣmīḥ . 11 .

सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥

sampatkarāṇi sakalendriyanandanāni
sāmrājyadānaniratāni saroruhākṣi ;
tvadvandanāni duritāharaṇodyatāni
māmeva mātaraniśaṃ kalayantu nānyam . 12 .

कल्पोपसंहृतिषु कल्पितताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥

kalpopasaṃhṛtiṣu kalpitatāṇḍavasya
devasya khaṇḍaparaśoḥ parabhairavasya ;
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayate tava mūrtirekā . 13 .

लग्नं सदा भवतु मातरिदं तवार्धं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥

lagnaṃ sadā bhavatu mātaridaṃ tavārdhaṃ
tejaḥ paraṃ bahulakuṅkumapaṅkaśoṇam ;
bhāsvatkirīṭamamṛtāṃśukalāvataṃsaṃ
madhye trikoṇanilayaṃ paramāmṛtārdram . 14 .

ह्रींकारमेव तव नाम तदेव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।
त्वत्तेजसा परिणतं वियदादिभूतं
सौख्यं तनोति सरसीरुहसम्भवादेः ॥ १५ ॥

hrīṃkārameva tava nāma tadeva rūpaṃ
tvannāma durlabhamiha tripure gṛṇanti ;
tvattejasā pariṇataṃ viyadādibhūtaṃ
saukhyaṃ tanoti sarasīruhasambhavādeḥ . 15 .

ह्रींकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥

hrīṃkāratrayasampuṭena mahatā mantreṇa sandīpitaṃ
stotraṃ yaḥ prativāsaraṃ tava puro mātarjapenmantravit ;
tasya kṣoṇibhujo bhavanti vaśagā lakṣmīścirasthāyinī
vāṇī nirmalasūktibhārabharitā jāgarti dīrghaṃ vayaḥ . 16 .

॥कल्याणवृष्टिस्तवः सम्पूर्णः ॥

.kalyāṇavṛṣṭistavaḥ sampūrṇaḥ .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names