Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मन्त्रमातृकापुष्पमालास्तवः mantramātṛkāpuṣpamālāstavaḥ

कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
द्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥

kallolollasitāmṛtābdhilaharīmadhye virājanmaṇi-
dvīpe kalpakavāṭikāparivṛte kādambavāṭyujjvale ;
ratnastambhasahasranirmitasabhāmadhye vimānottame
cintāratnavinirmitaṃ janani te siṃhāsanaṃ bhāvaye . 1 .

एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां
तां त्वां चन्द्रकलावतंसमकुटां चारुस्मितां भावये ॥ २ ॥

eṇāṅkānalabhānumaṇḍalalasacchrīcakramadhye sthitāṃ
bālārkadyutibhāsurāṃ karatalaiḥ pāśāṅkuśau bibhratīm ;
cāpaṃ bāṇamapi prasannavadanāṃ kausumbhavastrānvitāṃ
tāṃ tvāṃ candrakalāvataṃsamakuṭāṃ cārusmitāṃ bhāvaye . 2 .

ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभं
पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३ ॥

īśānādipadaṃ śivaikaphalakaṃ ratnāsanaṃ te śubhaṃ
pādyaṃ kuṅkumacandanādibharitairarghyaṃ saratnākṣataiḥ ;
śuddhairācamanīyakaṃ tava jalairbhaktyā mayā kalpitaṃ
kāruṇyāmṛtavāridhe tadakhilaṃ santuṣṭaye kalpatām . 3 .

लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४ ॥

lakṣye yogijanasya rakṣitajagajjāle viśālekṣaṇe
prāleyāmbupaṭīrakuṅkumalasatkarpūramiśrodakaiḥ ;
gokṣīrairapi nārikelasalilaiḥ śuddhodakairmantritaiḥ
snānaṃ devi dhiyā mayaitadakhilaṃ santuṣṭaye kalpatām . 4 .

ह्रींकाराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५ ॥

hrīṃkārāṅkitamantralakṣitatano hemācalātsañcitaiḥ
ratnairujjvalamuttarīyasahitaṃ kausumbhavarṇāṃśukam ;
muktāsantatiyajñasūtramamalaṃ sauvarṇatantūdbhavaṃ
dattaṃ devi dhiyā mayaitadakhilaṃ santuṣṭaye kalpatām . 5 .

हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६ ॥

haṃsairapyatilobhanīyagamane hārāvalīmujjvalāṃ
hindoladyutihīrapūritatare hemāṅgade kaṅkaṇe ;
mañjīrau maṇikuṇḍale makuṭamapyardhenducūḍāmaṇiṃ
nāsāmauktikamaṅgulīyakaṭakau kāñcīmapi svīkuru . 6 .

सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥

sarvāṅge ghanasārakuṅkumaghanaśrīgandhapaṅkāṅkitaṃ
kastūrītilakaṃ ca phālaphalake gorocanāpatrakam ;
gaṇḍādarśanamaṇḍale nayanayordivyāñjanaṃ te’ñcitaṃ
kaṇṭhābje mṛganābhipaṅkamamalaṃ tvatprītaye kalpatām . 7 .

कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
र्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः
सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८ ॥

kalhārotpalamallikāmaruvakaiḥ sauvarṇapaṅkeruhai-
rjātīcampakamālatīvakulakairmandārakundādibhiḥ ;
ketakyā karavīrakairbahuvidhaiḥ kḷptāḥ srajo mālikāḥ
saṅkalpena samarpayāmi varade santuṣṭaye gṛhyatām . 8 .

हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलै-
र्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥

hantāraṃ madanasya nandayasi yairaṅgairanaṅgojjvalai-
ryairbhṛṅgāvalinīlakuntalabharairbadhnāsi tasyāśayam ;
tānīmāni tavāmba komalatarāṇyāmodalīlāgṛhā-
ṇyāmodāya daśāṅgaguggulughṛtairdhūpairahaṃ dhūpaye . 9 .

लक्ष्मीमुज्ज्वलयामि रत्ननिवहोद्भास्वत्तरे मन्दिरे
मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैर्गव्यैर्घृतैर्वर्धितैः
दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १० ॥

lakṣmīmujjvalayāmi ratnanivahodbhāsvattare mandire
mālārūpavilambitairmaṇimayastambheṣu sambhāvitaiḥ ;
citrairhāṭakaputrikākaradhṛtairgavyairghṛtairvardhitaiḥ
divyairdīpagaṇairdhiyā girisute santuṣṭaye kalpatām . 10 .

ह्रींकारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥

hrīṃkāreśvari taptahāṭakakṛtaiḥ sthālīsahasrairbhṛtaṃ
divyānnaṃ ghṛtasūpaśākabharitaṃ citrānnabhedaṃ tathā ;
dugdhānnaṃ madhuśarkarādadhiyutaṃ māṇikyapātre sthitaṃ
māṣāpūpasahasramamba saphalaṃ naivedyamāvedaye . 11 .

सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः
पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२ ॥

sacchāyairvaraketakīdalarucā tāmbūlavallīdalaiḥ
pūgairbhūriguṇaiḥ sugandhimadhuraiḥ karpūrakhaṇḍojjvalaiḥ ;
muktācūrṇavirājitairbahuvidhairvaktrāmbujāmodanaiḥ
pūrṇā ratnakalācikā tava mude nyastā purastādume . 12 .

कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका-
पात्रे मौक्तिकचित्रपङ्क्त्तिविलसत्कर्पूरदीपालिभिः ।
तत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं
मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३ ॥

kanyābhiḥ kamanīyakāntibhiralaṅkārāmalārārtikā-
pātre mauktikacitrapaṅkttivilasatkarpūradīpālibhiḥ ;
tattattālamṛdaṅgagītasahitaṃ nṛtyatpadāmbhoruhaṃ
mantrārādhanapūrvakaṃ suvihitaṃ nīrājanaṃ gṛhyatām . 13 .

लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसा-
दिन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागवद्
भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४ ॥

lakṣmīrmauktikalakṣakalpitasitacchatraṃ tu dhatte rasā-
dindrāṇī ca ratiśca cāmaravare dhatte svayaṃ bhāratī ;
vīṇāmeṇavilocanāḥ sumanasāṃ nṛtyanti tadrāgavad
bhāvairāṅgikasāttvikaiḥ sphuṭarasaṃ mātastadākarṇyatām . 14 .

ह्रींकारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभि-
र्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते
संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५ ॥

hrīṃkāratrayasampuṭena manunopāsye trayīmaulibhi-
rvākyairlakṣyatano tava stutividhau ko vā kṣametāmbike ;
sallāpāḥ stutayaḥ pradakṣiṇaśataṃ sañcāra evāstu te
saṃveśo namasaḥ sahasramakhilaṃ tvatprītaye kalpatām . 15 .

श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्ते रसात्
वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥

śrīmantrākṣaramālayā girisutāṃ yaḥ pūjayeccetasā
sandhyāsu prativāsaraṃ suniyatastasyāmalaṃ syānmanaḥ ;
cittāmbhoruhamaṇḍape girisutā nṛttaṃ vidhatte rasāt
vāṇī vaktrasaroruhe jaladhijā gehe jaganmaṅgalā . 16 .

इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७ ॥

iti girivaraputrīpādarājīvabhūṣā
bhuvanamamalayantī sūktisaurabhyasāraiḥ ;
śivapadamakarandasyandinīyaṃ nibaddhā
madayatu kavibhṛṅgānmātṛkāpuṣpamālā . 17 .

॥ मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥

. mantramātṛkāpuṣpamālāstavaḥ sampūrṇaḥ .


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names