Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मीनाक्षीपञ्चरत्नम् mīnākṣīpañcaratnam

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां
बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।
विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ १ ॥

udyadbhānusahasrakoṭisadṛśāṃ keyūrahārojjvalāṃ
bimboṣṭhīṃ smitadantapaṅktirucirāṃ pītāmbarālaṅkṛtām ;
viṣṇubrahmasurendrasevitapadāṃ tattvasvarūpāṃ śivāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 1 .

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ २ ॥

muktāhāralasatkirīṭarucirāṃ pūrṇenduvaktraprabhāṃ
śiñjannūpurakiṅkiṇīmaṇidharāṃ padmaprabhābhāsurām ;
sarvābhīṣṭaphalapradāṃ girisutāṃ vāṇīramāsevitāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 2 .

श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां
श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ३ ॥

śrīvidyāṃ śivavāmabhāganilayāṃ hrīṃkāramantrojjvalāṃ
śrīcakrāṅkitabindumadhyavasatiṃ śrīmatsabhānāyikām ;
śrīmatṣaṇmukhavighnarājajananīṃ śrīmajjaganmohinīṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 3 .

श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ४ ॥

śrīmatsundaranāyikāṃ bhayaharāṃ jñānapradāṃ nirmalāṃ
śyāmābhāṃ kamalāsanārcitapadāṃ nārāyaṇasyānujām ;
vīṇāveṇumṛdaṅgavādyarasikāṃ nānāvidhāḍambikāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 4 .

नानायोगिमुनीन्द्रहृन्निवसतिं नानार्थसिद्धिप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां
मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम् ॥ ५ ॥

nānāyogimunīndrahṛnnivasatiṃ nānārthasiddhipradāṃ
nānāpuṣpavirājitāṅghriyugalāṃ nārāyaṇenārcitām ;
nādabrahmamayīṃ parātparatarāṃ nānārthatattvātmikāṃ
mīnākṣīṃ praṇato’smi santatamahaṃ kāruṇyavārānnidhim . 5 .

॥ मीनाक्षीपञ्चरत्नं सम्पूर्णम् ॥

. mīnākṣīpañcaratnaṃ sampūrṇam .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names