Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मीनाक्षीस्तोत्रम् mīnākṣīstotram

श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते
श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके ।
श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशाम्भवि श्रीशिवे
मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥

śrīvidye śivavāmabhāganilaye śrīrājarājārcite
śrīnāthādigurusvarūpavibhave cintāmaṇīpīṭhike ;
śrīvāṇīgirijānutāṅghrikamale śrīśāmbhavi śrīśive
madhyāhne malayadhvajādhipasute māṃ pāhi mīnāmbike . 1 .

चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते
आर्तालीवरदे नताभयकरे वक्षोजभारान्विते ।
विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे
मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥

cakrasthe’capale carācarajagannāthe jagatpūjite
ārtālīvarade natābhayakare vakṣojabhārānvite ;
vidye vedakalāpamaulividite vidyullatāvigrahe
mātaḥ pūrṇasudhārasārdrahṛdaye māṃ pāhi mīnāmbike . 2 .

कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते
कोकाकारकुचद्वयोपरिलसत्प्रालम्बिहाराञ्चिते ।
शिञ्जन्नूपुरपादसारसमणिश्रीपादुकालङ्कृते
मद्दारिद्र्यभुजङ्गगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥

koṭīrāṅgadaratnakuṇḍaladhare kodaṇḍabāṇāñcite
kokākārakucadvayoparilasatprālambihārāñcite ;
śiñjannūpurapādasārasamaṇiśrīpādukālaṅkṛte
maddāridryabhujaṅgagāruḍakhage māṃ pāhi mīnāmbike . 3 .

ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तःस्थिते
पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते ।
बाले बालकुरङ्गलोलनयने बालार्ककोट्युज्ज्वले
मुद्राराधितदेवते मुनिनुते मां पाहि मीनाम्बिके ॥ ४ ॥

brahmeśācyutagīyamānacarite pretāsanāntaḥsthite
pāśodaṅkuśacāpabāṇakalite bālenducūḍāñcite ;
bāle bālakuraṅgalolanayane bālārkakoṭyujjvale
mudrārādhitadevate muninute māṃ pāhi mīnāmbike . 4 .

गन्धर्वामरयक्षपन्नगनुते गङ्गाधरालिङ्गिते
गायत्रीगरुडासने कमलजे सुश्यामले सुस्थिते ।
खातीते खलदारुपावकशिखे खद्योतकोट्युज्ज्वले
मन्त्राराधितदेवते मुनिनुते मां पाहि मीनाम्बिके ॥ ५ ॥

gandharvāmarayakṣapannaganute gaṅgādharāliṅgite
gāyatrīgaruḍāsane kamalaje suśyāmale susthite ;
khātīte khaladārupāvakaśikhe khadyotakoṭyujjvale
mantrārādhitadevate muninute māṃ pāhi mīnāmbike . 5 .

नादे नारदतुम्बुराद्यविनुते नादान्तनादात्मिके
नित्ये नीललतात्मिके निरुपमे नीवारशूकोपमे ।
कान्ते कामकले कदम्बनिलये कामेश्वराङ्कस्थिते
मद्विद्ये मदभीष्टकल्पलतिके मां पाहि मीनाम्बिके ॥ ६ ॥

nāde nāradatumburādyavinute nādāntanādātmike
nitye nīlalatātmike nirupame nīvāraśūkopame ;
kānte kāmakale kadambanilaye kāmeśvarāṅkasthite
madvidye madabhīṣṭakalpalatike māṃ pāhi mīnāmbike . 6 .

वीणानादनिमीलितार्धनयने विस्रस्तचूलीभरे
ताम्बूलारुणपल्लवाधरयुते ताटङ्कहारान्विते ।
श्यामे चन्द्रकलावतंसकलिते कस्तूरिकाफालके
पूर्णे पूर्णकलाभिरामवदने मां पाहि मीनाम्बिके ॥ ७ ॥

vīṇānādanimīlitārdhanayane visrastacūlībhare
tāmbūlāruṇapallavādharayute tāṭaṅkahārānvite ;
śyāme candrakalāvataṃsakalite kastūrikāphālake
pūrṇe pūrṇakalābhirāmavadane māṃ pāhi mīnāmbike . 7 .

शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्त्वम्मयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥ ८ ॥

śabdabrahmamayī carācaramayī jyotirmayī vāṅmayī
nityānandamayī nirañjanamayī tattvammayī cinmayī ;
tattvātītamayī parātparamayī māyāmayī śrīmayī
sarvaiśvaryamayī sadāśivamayī māṃ pāhi mīnāmbike . 8 .

॥ मीनाक्षीस्तोत्रं सम्पूर्णम् ॥

. mīnākṣīstotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names