Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीशारदासुप्रभातम् śrīśāradāsuprabhātam

श्रीशारदे जगन्मातः पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ करुणापाङ्गैः कर्तव्यं विश्वमङ्गलम् ॥१॥

śrīśārade jaganmātaḥ pūrvā sandhyā pravartate ;
uttiṣṭha karuṇāpāṅgaiḥ kartavyaṃ viśvamaṅgalam .1.

श्रीशृङ्गाद्रिपुरीरत्नसिंहासननिवासिनि ।
उत्तिष्ठ शारदाम्ब श्रीशङ्कराचार्यसन्नुते ॥२॥

śrīśṛṅgādripurīratnasiṃhāsananivāsini ;
uttiṣṭha śāradāmba śrīśaṅkarācāryasannute .2.

उत्तिष्ठोत्तिष्ठ भगवत्पादशङ्करमूर्तिभिः ।
जगद्गुरुभिराराध्ये जगज्जननि शारदे ॥३॥

uttiṣṭhottiṣṭha bhagavatpādaśaṅkaramūrtibhiḥ ;
jagadgurubhirārādhye jagajjanani śārade .3.

ब्रह्मर्षयोऽम्ब सनकादय एत्य भक्त्या
ब्राह्मीमनन्यमनसो हृदि ब्रह्मविद्याम् ।
त्वामामनन्त्युपनिषत्सरसीजहंसीं
श्रीशारदाम्ब वरदे तव सुप्रभातम् ॥४॥

brahmarṣayo’mba sanakādaya etya bhaktyā
brāhmīmananyamanaso hṛdi brahmavidyām ;
tvāmāmanantyupaniṣatsarasījahaṃsīṃ
śrīśāradāmba varade tava suprabhātam .4.

फुल्लानि पङ्कजवनानि सतां मनांसि
धीवृत्तयश्च सरितश्च दिशः प्रसन्नाः ।
अज्ञानमाशु तिमिरं च विलीयतेम्ब
श्रीशारदे विजयते तव सुप्रभातम् ॥५॥

phullāni paṅkajavanāni satāṃ manāṃsi
dhīvṛttayaśca saritaśca diśaḥ prasannāḥ ;
ajñānamāśu timiraṃ ca vilīyatemba
śrīśārade vijayate tava suprabhātam .5.

हंसः प्रयात्युदयमम्बुजकाननेषु
हंसाः प्रसन्नमनसो मुदिता रमन्ते ।
हंसात्मना परमहंसकुलं मुदास्ते
श्रीशारदे विजयते तव सुप्रभातम् ॥६॥

haṃsaḥ prayātyudayamambujakānaneṣu
haṃsāḥ prasannamanaso muditā ramante ;
haṃsātmanā paramahaṃsakulaṃ mudāste
śrīśārade vijayate tava suprabhātam .6.

श्रद्धाधनाश्शमदमादियुता विनेयाः
शुद्धाशया विदलिताखिलकर्मबन्धाः ।
अद्धा विमुक्तिपदभाज इमे ब्रुवन्ति
श्रीशारदाम्ब विमलं तव सुप्रभातम् ॥७॥

śraddhādhanāśśamadamādiyutā vineyāḥ
śuddhāśayā vidalitākhilakarmabandhāḥ ;
addhā vimuktipadabhāja ime bruvanti
śrīśāradāmba vimalaṃ tava suprabhātam .7.

गीर्वाणवृन्दमखिलं पुरतो विधाय
गीर्वाणवन्द्यमुपयात्युचितोपहारैः ।
शर्वादिसन्नुतपदामिह सेवितुं त्वां
श्रीशारदाम्ब शिवदं तव सुप्रभातम् ॥८॥

gīrvāṇavṛndamakhilaṃ purato vidhāya
gīrvāṇavandyamupayātyucitopahāraiḥ ;
śarvādisannutapadāmiha sevituṃ tvāṃ
śrīśāradāmba śivadaṃ tava suprabhātam .8.

सर्वार्तिहारिणि समस्तसुखप्रदात्रि
दुर्वादिगर्वशमयित्रि जगज्जनित्रि ।
निर्वाणदात्रि निगमान्तविबोधयित्रि
श्रीशारदे शिवसहोदरि सुप्रभातम् ॥९॥

sarvārtihāriṇi samastasukhapradātri
durvādigarvaśamayitri jagajjanitri ;
nirvāṇadātri nigamāntavibodhayitri
śrīśārade śivasahodari suprabhātam .9.

सद्वेदशास्त्रनिगमान्तरहस्यविज्ञाः
प्राज्ञास्त्वदङ्घ्रिसरसीजपरागगन्धम् ।
आघ्राय दिव्यमभवन्नखिलाः कृतार्थाः
श्रीशारदे सुमनसस्तव सुप्रभातम् ॥१०॥

sadvedaśāstranigamāntarahasyavijñāḥ
prājñāstvadaṅghrisarasījaparāgagandham ;
āghrāya divyamabhavannakhilāḥ kṛtārthāḥ
śrīśārade sumanasastava suprabhātam .10.

मुक्तिः स्थिता करतले हृदये प्रमोदः
जिह्वाग्रगाश्च सहसैव समस्तविद्याः ।
त्वद्दर्शनं भवति यस्य हि तस्य पुंसः
श्रीशारदाम्ब शुभदं तव सुप्रभातम् ॥११॥

muktiḥ sthitā karatale hṛdaye pramodaḥ
jihvāgragāśca sahasaiva samastavidyāḥ ;
tvaddarśanaṃ bhavati yasya hi tasya puṃsaḥ
śrīśāradāmba śubhadaṃ tava suprabhātam .11.

त्वत्संस्मृतेरपि नरं विजहात्यलक्ष्मीः
लक्ष्मीस्समाश्रयति नूनमचञ्चलाम्ब ।
श्रद्धावतां त्वयि विमुक्तिरयत्नसिद्धा
श्रीशारदे जगदधीश्वरि सुप्रभातम् ॥१२॥

tvatsaṃsmṛterapi naraṃ vijahātyalakṣmīḥ
lakṣmīssamāśrayati nūnamacañcalāmba ;
śraddhāvatāṃ tvayi vimuktirayatnasiddhā
śrīśārade jagadadhīśvari suprabhātam .12.

ब्रह्मात्मभावमधिगम्य हृदा सदात्मा-
रामा अपि त्वदमलाङ्घ्रिसरोजरेणून् ।
वाञ्छन्त्यमी परमहंसकुलावतंसाः
श्रीशारदाम्ब हृदये तव सुप्रभातम् ॥१३ ॥

brahmātmabhāvamadhigamya hṛdā sadātmā-
rāmā api tvadamalāṅghrisarojareṇūn ;
vāñchantyamī paramahaṃsakulāvataṃsāḥ
śrīśāradāmba hṛdaye tava suprabhātam .13 .

तुङ्गासरिद्विमलवारितरङ्गरङ्ग-
रिङ्गत्सरोजवनदिव्यसुगन्धवाहः।
अङ्गीकुरुष्व पवनः प्रकरोति सेवां
श्रीशारदाम्ब कृपया तव सुप्रभातम् ॥१४ ॥

tuṅgāsaridvimalavāritaraṅgaraṅga-
riṅgatsarojavanadivyasugandhavāhaḥ;
aṅgīkuruṣva pavanaḥ prakaroti sevāṃ
śrīśāradāmba kṛpayā tava suprabhātam .14 .

प्राक्सिन्धुपाथसि त्रयीतनुरेष भक्त्या
स्नातस्तथोदयगिरावुदितस्तपस्वी ।
त्वत्पादपद्मभजनाय सहस्रभानुः
श्रीशारदाम्ब समुदेति च सुप्रभातम् ॥१५॥

prāksindhupāthasi trayītanureṣa bhaktyā
snātastathodayagirāvuditastapasvī ;
tvatpādapadmabhajanāya sahasrabhānuḥ
śrīśāradāmba samudeti ca suprabhātam .15.

ब्रह्माच्युतत्रिनयना विनयेन भक्त्या
सिंहासने स्थितवतीं प्रणवस्वरूपाम् ।
वाचा हृदा च वपुषा च समाश्रयन्ति
श्रीशारदाम्ब परमेश्वरि सुप्रभातम् ॥१६ ॥

brahmācyutatrinayanā vinayena bhaktyā
siṃhāsane sthitavatīṃ praṇavasvarūpām ;
vācā hṛdā ca vapuṣā ca samāśrayanti
śrīśāradāmba parameśvari suprabhātam .16 .

इन्द्रानलादय इमे दिगधीश्वराश्च
सूर्येन्दुभौमबुधगीष्पतिशुक्रमुख्याः।
सर्वे ग्रहाश्च भयभक्तियुता नमन्ति
श्रीशारदे तव महेश्वरि सुप्रभातम् ॥१७ ॥

indrānalādaya ime digadhīśvarāśca
sūryendubhaumabudhagīṣpatiśukramukhyāḥ;
sarve grahāśca bhayabhaktiyutā namanti
śrīśārade tava maheśvari suprabhātam .17 .

देवाङ्गनामणिगणश्च शचीमुखोऽयं
त्वामीश्वरीं त्रिजगदेकसमर्चनीयाम् ।
संसेवितुं सुसमये समुपागतोऽस्मिन्
श्रीशारदाम्ब विनुते तव सुप्रभातम् ॥१८ ॥

devāṅganāmaṇigaṇaśca śacīmukho’yaṃ
tvāmīśvarīṃ trijagadekasamarcanīyām ;
saṃsevituṃ susamaye samupāgato’smin
śrīśāradāmba vinute tava suprabhātam .18 .

वाचा सुधामधुरया रमणीयसप्त-
तन्त्रीप्रकर्षमधुरस्वनया महत्या ।
देवर्षिवर्य इह गायति भक्तिनम्रः
श्रीशारदाम्ब मधुरं तव सुप्रभातम् ॥१९ ॥

vācā sudhāmadhurayā ramaṇīyasapta-
tantrīprakarṣamadhurasvanayā mahatyā ;
devarṣivarya iha gāyati bhaktinamraḥ
śrīśāradāmba madhuraṃ tava suprabhātam .19 .

त्वत्पादपङ्कजपरागसुगन्धलेश-
माघ्राय सत्कविमदभ्रमराः प्रहृष्टाः ।
गायन्ति कोमलमनोहरवृत्तपद्यैः
श्रीशारदाम्ब ललितैस्तव सुप्रभातम् ॥२०॥

tvatpādapaṅkajaparāgasugandhaleśa-
māghrāya satkavimadabhramarāḥ prahṛṣṭāḥ ;
gāyanti komalamanoharavṛttapadyaiḥ
śrīśāradāmba lalitaistava suprabhātam .20.

श्रीव्यासशङ्करसुरेश्वरपद्मपादा-
द्याचार्यवर्यपरिपूजितपादपद्मे ।
लीलाशुकाक्षवलयोज्ज्वलपाणिपद्मे
श्रीशारदाम्ब परमे तव सुप्रभातम् ॥२१॥

śrīvyāsaśaṅkarasureśvarapadmapādā-
dyācāryavaryaparipūjitapādapadme ;
līlāśukākṣavalayojjvalapāṇipadme
śrīśāradāmba parame tava suprabhātam .21.

पद्माक्षि पद्ममुखि पद्मभवादिवन्द्ये
पद्मालयेऽखिलवराभयपाणिपद्मे ।
हृत्पद्मपीठमधितिष्ठ ममापि मातः
श्रीशारदे करुणया तव सुप्रभातम् ॥२२॥

padmākṣi padmamukhi padmabhavādivandye
padmālaye’khilavarābhayapāṇipadme ;
hṛtpadmapīṭhamadhitiṣṭha mamāpi mātaḥ
śrīśārade karuṇayā tava suprabhātam .22.

यः पुस्तकाक्षवलयाञ्चितपाणिपद्मां
वागीश्वरीं हृदयपद्मगतां स्मरेत्त्वाम् ।
वागीशतां समुपयाति स सद्य एव
श्रीशारदाम्ब भुवने तव सुप्रभातम् ॥२३॥

yaḥ pustakākṣavalayāñcitapāṇipadmāṃ
vāgīśvarīṃ hṛdayapadmagatāṃ smarettvām ;
vāgīśatāṃ samupayāti sa sadya eva
śrīśāradāmba bhuvane tava suprabhātam .23.

संसारसागरमपारमनन्तलोल-
कल्लोलदुर्ललितमेतमतीत्य तूर्णम् ।
तीर्णः स्वयं स खलु तारयति श्रितांश्च
श्रीशारदे स्मरति यस्तव सुप्रभातम् ||२४ ॥

saṃsārasāgaramapāramanantalola-
kalloladurlalitametamatītya tūrṇam ;
tīrṇaḥ svayaṃ sa khalu tārayati śritāṃśca
śrīśārade smarati yastava suprabhātam ||24 .

राकाशशाङ्करमणीयमनोज्ञकान्तिं
सोमावतंसमकुटां सुमकोमलाङ्गीम् ।
त्वां संस्मरामि कृपयैव विलोकयन्तीं
श्रीशारदाम्ब हृदि मां तव सुप्रभातम् ॥२५॥

rākāśaśāṅkaramaṇīyamanojñakāntiṃ
somāvataṃsamakuṭāṃ sumakomalāṅgīm ;
tvāṃ saṃsmarāmi kṛpayaiva vilokayantīṃ
śrīśāradāmba hṛdi māṃ tava suprabhātam .25.

दातुं त्रिवर्गमपवर्गमपि त्रिलोक्याः
नूनं निजस्मरणतोऽपि समेधमाने ।
त्वद्वक्त्रचन्द्रमसि चन्द्रमसापयातं
श्रीशारदाम्ब शशिना तव सुप्रभातम् ॥२६।

dātuṃ trivargamapavargamapi trilokyāḥ
nūnaṃ nijasmaraṇato’pi samedhamāne ;
tvadvaktracandramasi candramasāpayātaṃ
śrīśāradāmba śaśinā tava suprabhātam .26;

पूर्णे कलङ्करहिते भुवनार्तिहारि-
ण्यज्ञानसन्तमसभेदिनि त्वन्मुखेन्दौ ।
नित्योदिते जगति भक्तचकोरलोकः
श्रीशारदाम्ब मुदितस्तव सुप्रभातम् ॥२७॥

pūrṇe kalaṅkarahite bhuvanārtihāri-
ṇyajñānasantamasabhedini tvanmukhendau ;
nityodite jagati bhaktacakoralokaḥ
śrīśāradāmba muditastava suprabhātam .27.

पुण्याः स्त्रियश्च पुरुषाश्च कलावपि त्वां
मातर्यथा कृतयुगे परयाम्ब भक्त्या ।
संसेव्य शृङ्गगिरिपीठगतां कृतार्थाः
श्रीशारदे कृतधियस्तव सुप्रभातम् ॥२८ ॥

puṇyāḥ striyaśca puruṣāśca kalāvapi tvāṃ
mātaryathā kṛtayuge parayāmba bhaktyā ;
saṃsevya śṛṅgagiripīṭhagatāṃ kṛtārthāḥ
śrīśārade kṛtadhiyastava suprabhātam .28 .

त्वत्सेवनाय भवबन्धविमुक्तिकामाः
कारुण्यकल्पलतिके कतिचिन्महान्तः ।
आयान्ति शुद्धचरितास्सुधियश्च भक्ताः
श्रीशारदे प्रमुदितास्तव सुप्रभातम् ॥२९॥

tvatsevanāya bhavabandhavimuktikāmāḥ
kāruṇyakalpalatike katicinmahāntaḥ ;
āyānti śuddhacaritāssudhiyaśca bhaktāḥ
śrīśārade pramuditāstava suprabhātam .29.

श्रीचन्द्रशेखरजगद्गुरुसार्वभौम-
श्रीपाणिपद्मजजगद्गुरुसार्वभौमैः ।
तत्पाणिपङ्कजसमुत्थगुरूत्तमैश्च
श्रीशारदाम्ब विनुते तव सुप्रभातम् ॥३०॥

śrīcandraśekharajagadgurusārvabhauma-
śrīpāṇipadmajajagadgurusārvabhaumaiḥ ;
tatpāṇipaṅkajasamutthagurūttamaiśca
śrīśāradāmba vinute tava suprabhātam .30.

ये सज्जना अनुदिनं मुदिताः प्रभाते
भक्त्या पठन्ति परया भुवि शारदायाः ।
श्री सुप्रभातविनुतिं सकलैर्विमुक्ताः
क्लेशैः प्रयान्ति पुरुषार्थचतुष्टयं द्राक् ॥३१॥

ye sajjanā anudinaṃ muditāḥ prabhāte
bhaktyā paṭhanti parayā bhuvi śāradāyāḥ ;
śrī suprabhātavinutiṃ sakalairvimuktāḥ
kleśaiḥ prayānti puruṣārthacatuṣṭayaṃ drāk .31.

ये सुप्रभातमिदमाश्रितवत्सलायाः
श्रद्धायुता अनुदिनं हृदि शारदायाः ।
प्रातः पठन्ति मनुजा जगदम्बिकायाः
ते प्राप्नुवन्ति सुजनास्सकलानभीष्टान् ॥३२॥

ye suprabhātamidamāśritavatsalāyāḥ
śraddhāyutā anudinaṃ hṛdi śāradāyāḥ ;
prātaḥ paṭhanti manujā jagadambikāyāḥ
te prāpnuvanti sujanāssakalānabhīṣṭān .32.

श्रीशारदासुप्रभातस्मरणात्करुणानिधिः ।
पारदा स्यात् क्षणेनैवापारसंसारवारिधेः ॥३३॥

śrīśāradāsuprabhātasmaraṇātkaruṇānidhiḥ ;
pāradā syāt kṣaṇenaivāpārasaṃsāravāridheḥ .33.


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names