Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

त्रिपुरसुन्दर्यष्टकम् tripurasundaryaṣṭakam

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥

kadambavanacāriṇīṃ munikadambakādambinīṃ
nitambajitabhūdharāṃ suranitambinīsevitām ;
navāmburuhalocanāmabhinavāmbudaśyāmalāṃ
trilocanakuṭumbinīṃ tripurasundarīmāśraye . 1 .

कदम्बवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥

kadambavanavāsinīṃ kanakavallakīdhāriṇīṃ
mahārhamaṇihāriṇīṃ mukhasamullasadvāruṇīm ;
dayāvibhavakāriṇīṃ viśadarocanācāriṇīṃ
trilocanakuṭumbinīṃ tripurasundarīmāśraye . 2 .

कदम्बवनशालया कुचभरोल्लसन्मालया
कुशोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३ ॥

kadambavanaśālayā kucabharollasanmālayā
kuśopamitaśailayā gurukṛpālasadvelayā ;
madāruṇakapolayā madhuragītavācālayā
kayā’pi ghananīlayā kavacitā vayaṃ līlayā . 3 .

कदम्बवनमध्यगां कनकमण्डलोपस्थितां
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचन्द्रचूडामणिं
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥

kadambavanamadhyagāṃ kanakamaṇḍalopasthitāṃ
ṣaḍamburuhavāsinīṃ satatasiddhasaudāminīm ;
viḍambitajapāruciṃ vikacacandracūḍāmaṇiṃ
trilocanakuṭumbinīṃ tripurasundarīmāśraye . 4 .

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसम्मोहिनीं
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥

kucāñcitavipañcikāṃ kuṭilakuntalālaṅkṛtāṃ
kuśeśayanivāsinīṃ kuṭilacittavidveṣiṇīm ;
madāruṇavilocanāṃ manasijārisammohinīṃ
mataṅgamunikanyakāṃ madhurabhāṣiṇīmāśraye . 5 .

स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्जलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६ ॥

smaretprathamapuṣpiṇīṃ rudhirabindunīlāmbarāṃ
gṛhītamadhupātrikāṃ madavighūrṇanetrāñjalām ;
ghanastanabharonnatāṃ galitacūlikāṃ śyāmalāṃ
trilocanakuṭumbinīṃ tripurasundarīmāśraye . 6 .

सकुङ्कुमविलेपनामलकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७ ॥

sakuṅkumavilepanāmalakacumbikastūrikāṃ
samandahasitekṣaṇāṃ saśaracāpapāśāṅkuśām ;
aśeṣajanamohinīmaruṇamālyabhūṣāmbarāṃ
japākusumabhāsurāṃ japavidhau smarāmyambikām . 7 .

पुरन्दरपुरन्ध्रिकाचिकुरबन्धसैरन्ध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलङ्क्रियाकारिणीं
भजामि भुवनाम्बिकां सुरवधूटिकाचेटिकाम् ॥ ८ ॥

purandarapurandhrikācikurabandhasairandhrikāṃ
pitāmahapativratāpaṭupaṭīracarcāratām ;
mukundaramaṇīmaṇīlasadalaṅkriyākāriṇīṃ
bhajāmi bhuvanāmbikāṃ suravadhūṭikāceṭikām . 8 .

॥ त्रिपुरसुन्दर्यष्टकं सम्पूर्णम् ॥

. tripurasundaryaṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names