Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगणाधिपपञ्चरत्नम् śrīgaṇādhipapañcaratnam

श्रीशृङ्गेरी जगद्रुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती
महास्वामिभिः विरचितम्

śrīśṛṅgerī jagadruru śrīsaccidānandaśivābhinavanṛsiṃhabhāratī
mahāsvāmibhiḥ viracitam

सरागलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका
नमामि तं गणाधिपं कृपापयः पयोनिधिम् ॥१॥

sarāgalokadurlabhaṃ virāgilokapūjitaṃ
surāsurairnamaskṛtaṃ jarāpamṛtyunāśakam ;
girā guruṃ śriyā hariṃ jayanti yatpadārcakā
namāmi taṃ gaṇādhipaṃ kṛpāpayaḥ payonidhim .1.

गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं
करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ।
सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततं
शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् ॥२॥

girīndrajāmukhāmbujapramodadānabhāskaraṃ
karīndravaktramānatāghasaṅghavāraṇodyatam ;
sarīsṛpeśabaddhakukṣimāśrayāmi santataṃ
śarīrakāntinirjitābjabandhubālasantatim .2.

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये ।
चकासतं चतुर्भुजैर्विकासिपद्मपूजितं
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम्॥३॥

śukādimaunivanditaṃ gakāravācyamakṣaraṃ
prakāmamiṣṭadāyinaṃ sakāmanamrapaṅktaye ;
cakāsataṃ caturbhujairvikāsipadmapūjitaṃ
prakāśitātmatattvakaṃ namāmyahaṃ gaṇādhipam.3.

नाराधिपत्वदायिकं स्वरादिलोकनायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैर्हृदा
सदा विभावितम् मुदा नमामि विध्नपम् ॥४॥

nārādhipatvadāyikaṃ svarādilokanāyakaṃ
jvarādirogavārakaṃ nirākṛtāsuravrajam ;
karāmbujollasatsṛṇiṃ vikāraśūnyamānasairhṛdā
sadā vibhāvitam mudā namāmi vidhnapam .4.

श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसम्भवं
शमादिषड्गुणप्रदं नमाम्यहं विभूतये ॥५॥

śramāpanodanakṣamaṃ samāhitāntarātmanāṃ
sumādibhiḥ sadārcitaṃ kṣamānidhiṃ gaṇādhipam ;
ramādhavādipūjitaṃ yamāntakātmasambhavaṃ
śamādiṣaḍguṇapradaṃ namāmyahaṃ vibhūtaye .5.

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदां पुरःप्रगीतवैभवा
जवाच्चिरायुषोऽधिकश्रियः सुसूनवो न संशयः ॥६॥

gaṇādhipasya pañcakaṃ nṛṇāmabhīṣṭadāyakaṃ
praṇāmapūrvakaṃ janāḥ paṭhanti ye mudāyutāḥ ;
bhavanti te vidāṃ puraḥpragītavaibhavā
javāccirāyuṣo’dhikaśriyaḥ susūnavo na saṃśayaḥ .6.

॥इति गणाधिपपञ्चरत्नम् ॥

.iti gaṇādhipapañcaratnam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names