Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

दक्षिणामूर्ति-वर्णमाला-स्तोत्रम् dakṣiṇāmūrti-varṇamālā-stotram

ओमित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १ ॥

omityetadyasya budhairnāma gṛhītaṃ
yadbhāsedaṃ bhāti samastaṃ viyadādi ;
yasyājñātaḥ svasvapadasthā vidhimukhyā-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 1 .

नम्राङ्गाणां भक्तिमतां यं पुरुषार्था-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।
पादाम्भोजाधस्तनितापस्मृतिमीशं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २ ॥

namrāṅgāṇāṃ bhaktimatāṃ yaṃ puruṣārthā-
ndatvā kṣipraṃ hanti ca tatsarvavipattīḥ ;
pādāmbhojādhastanitāpasmṛtimīśaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 2 .

मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥

mohadhvastyai vaiṇikavaiyāsikimukhyāḥ
saṃvinmudrāpustakavīṇākṣaguṇānyam ;
hastāmbhojairbibhratamārādhitavanta-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 3 .

भद्रारूढं भद्रदमाराधयितॄणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥

bhadrārūḍhaṃ bhadradamārādhayitR^īṇāṃ
bhaktiśraddhāpūrvakamīśaṃ praṇamanti ;
ādityā yaṃ vāñchitasiddhyai karuṇābdhiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 4 .

गर्भान्तःस्थाः प्राणिन एते भवपाश-
च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥

garbhāntaḥsthāḥ prāṇina ete bhavapāśa-
cchede dakṣaṃ niścitavantaḥ śaraṇaṃ yam ;
ārādhyāṅghriprasphuradambhoruhayugmaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 5 .

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-
द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥

vaktraṃ dhanyāḥ saṃsṛtivārdheratimātrā-
dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya ;
sevante’dhyāsīnamanantaṃ vaṭamūlaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 6 .

तेजःस्तोमैरङ्गदसङ्घट्टितभास्व-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।
तेजोमूर्तिं स्वानिलतेजःप्रमुखाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥

tejaḥstomairaṅgadasaṅghaṭṭitabhāsva-
nmāṇikyotthairbhāsitaviśvo rucirairyaḥ ;
tejomūrtiṃ svānilatejaḥpramukhābdhiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 7 .

दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासांरूपफलार्थी क्षितिदेव-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८ ॥

dadhyājyādidravyakakarmāṇyakhilāni
tyaktvā kāṅkṣāṃ karmaphaleṣvatra karoti ;
yajjijñāsāṃrūpaphalārthī kṣitideva-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 8 .

क्षिप्रं लोके यं भजमानः पृथुपुण्यः
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ।
प्रत्यग्भूतं ब्रह्म परं सन् रमते च
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९ ॥

kṣipraṃ loke yaṃ bhajamānaḥ pṛthupuṇyaḥ
pradhvastādhiḥ projjhitasaṃsṛtyakhilārtiḥ ;
pratyagbhūtaṃ brahma paraṃ san ramate ca
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 9 .

णानेत्येवं यन्मनुमध्यस्थितवर्णा-
न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ।
मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्रा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १० ॥

ṇānetyevaṃ yanmanumadhyasthitavarṇā-
nbhaktāḥ kāle varṇagṛhītyai prajapantaḥ ;
modante samprāptasamastaśrutitantrā-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 10 .

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-
प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्राभाहासविधौ दक्षशिरोधि-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥

mūrtiśchāyānirjitamandākinikunda-
prāleyāmbhorāśisudhābhūtisurebhā ;
yasyābhrābhāhāsavidhau dakṣaśirodhi-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 11 .

तप्तस्वर्णच्छायजटाजूटकटाह-
प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥

taptasvarṇacchāyajaṭājūṭakaṭāha-
prodyadvīcīvallivirājatsurasindhum ;
nityaṃ sūkṣmaṃ nityanirastākhiladoṣaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 12 .

येन ज्ञातेनैव समस्तं विदितं स्या-
द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥

yena jñātenaiva samastaṃ viditaṃ syā-
dyasmādanyadvastu jagatyāṃ śaśaśṛṅgam ;
yaṃ prāptānāṃ nāsti paraṃ prāpyamanādiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 13 .

मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।
तद्भस्मासीद्यस्य सुजातः पटवास-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥

matto māro yasya lalāṭākṣibhavāgni-
sphūrjatkīlaproṣitabhasmīkṛtadehaḥ ;
tadbhasmāsīdyasya sujātaḥ paṭavāsa-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 14 .

ह्यम्भोराशौ संसृतिरूपे लुठतां त-
त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।
सर्वाराध्यं सर्वगमानन्दपयोधिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥

hyambhorāśau saṃsṛtirūpe luṭhatāṃ ta-
tpāraṃ gantuṃ yatpadabhaktirdṛḍhanaukā ;
sarvārādhyaṃ sarvagamānandapayodhiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 15 .

मेधावी स्यादिन्दुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥

medhāvī syādinduvataṃsaṃ dhṛtavīṇaṃ
karpūrābhaṃ pustakahastaṃ kamalākṣam ;
citte dhyāyanyasya vapurdrāṅnimiṣārdhaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 16 .

धाम्नां धाम प्रौढरुचीनां परमं य-
त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावान्यो यस्य न सर्वेश्वरमीड्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥

dhāmnāṃ dhāma prauḍharucīnāṃ paramaṃ ya-
tsūryādīnāṃ yasya sa heturjagadādeḥ ;
etāvānyo yasya na sarveśvaramīḍyaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 17 .

प्रत्याहारप्राणनिरोधादिसमर्थै-
र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
स्वात्मात्वेन ज्ञायत एव त्वरया य-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥

pratyāhāraprāṇanirodhādisamarthai-
rbhaktairdāntaiḥ saṃyatacittairyatamānaiḥ ;
svātmātvena jñāyata eva tvarayā ya-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 18 .

ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसरः सं-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥

jñāṃśībhūtānprāṇina etānphaladātā
cittāntaḥsthaḥ prerayati sve sakale’pi ;
kṛtye devaḥ prāktanakarmānusaraḥ saṃ-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 19 .

प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥

prajñāmātraṃ prāpitasaṃvinnijabhaktaṃ
prāṇākṣādeḥ prerayitāraṃ praṇavārtham ;
prāhuḥ prājñā yaṃ viditānuśravatattvā-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 20 .

यस्याज्ञानादेव नृणां संसृतिबन्धो
यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥

yasyājñānādeva nṛṇāṃ saṃsṛtibandho
yasya jñānādeva vimokṣo bhavatīti ;
spaṣṭaṃ brūte vedaśiro deśikamādyaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 21 .

छन्नेऽविद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥

channe’vidyārūpapaṭenaiva ca viśvaṃ
yatrādhyastaṃ jīvapareśatvamapīdam ;
bhānorbhānuṣvambuvadastākhilabhedaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 22 .

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्चेतः सर्वगतो यः सकलात्मा ।
कूटस्थो यः केवलसच्चित्सुखरूप-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥

svāpasvapnau jāgradavasthāpi na yatra
prāṇaścetaḥ sarvagato yaḥ sakalātmā ;
kūṭastho yaḥ kevalasaccitsukharūpa-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 23 .

हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥

hā hetyevaṃ vismayamīyurmunimukhyā
jñāte yasminsvātmatayānātmavimohaḥ ;
pratyagbhūte brahmaṇi yātaḥ kathamitthaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 24 .

यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ।
तामेवैतां दक्षिणवक्त्रः कृपयासा-
वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥

yaiṣā ramyairmattamayūrābhidhavṛttai-
rādau kḷptā yanmanuvarṇairmunibhaṅgī ;
tāmevaitāṃ dakṣiṇavaktraḥ kṛpayāsā-
vūrīkuryāddeśikasamrāṭ paramātmā . 25 .

॥ दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥

. dakṣiṇāmūrtivarṇamālāstotraṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names