Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

दक्षिणामूर्त्यष्टकम् dakṣiṇāmūrtyaṣṭakam

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥

viśvaṃ darpaṇadṛśyamānanagarītulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivodbhūtaṃ yathā nidrayā ;
yaḥ sākṣātkurute prabodhasamaye svātmānamevādvayaṃ
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 1 .

बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुन-
र्मायाकल्पितदेशकाल कलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ ॥

bījasyāntarivāṅkuro jagadidaṃ prāṅnirvikalpaṃ puna-
rmāyākalpitadeśakāla kalanāvaicitryacitrīkṛtam ;
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 2 .

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ॥

yasyaiva sphuraṇaṃ sadātmakamasatkalpārthagaṃ bhāsate
sākṣāttattvamasīti vedavacasā yo bodhayatyāśritān ;
yatsākṣātkaraṇādbhavenna punarāvṛttirbhavāmbhonidhau
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 3 .

नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जग-
त्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ४ ॥

nānācchidraghaṭodarasthitamahādīpaprabhābhāsvaraṃ
jñānaṃ yasya tu cakṣurādikaraṇadvārā bahiḥ spandate ;
jānāmīti tameva bhāntamanubhātyetatsamastaṃ jaga-
ttasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 4 .

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५ ॥

dehaṃ prāṇamapīndriyāṇyapi calāṃ buddhiṃ ca śūnyaṃ viduḥ
strībālāndhajaḍopamāstvahamiti bhrāntā bhṛśaṃ vādinaḥ ;
māyāśaktivilāsakalpitamahāvyāmohasaṃhāriṇe
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 5 .

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादना-
त्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६ ॥

rāhugrastadivākarendusadṛśo māyāsamācchādanā-
tsanmātraḥ karaṇopasaṃharaṇato yo’bhūtsuṣuptaḥ pumān ;
prāgasvāpsamiti prabodhasamaye yaḥ pratyabhijñāyate
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 6 .

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७ ॥

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttāsvanuvartamānamahamityantaḥ sphurantaṃ sadā ;
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā
tasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 7 .

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥

viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyācāryatayā tathaiva pitṛputrādyātmanā bhedataḥ ;
svapne jāgrati vā ya eṣa puruṣo māyāparibhrāmita-
stasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 8 .

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥

bhūrambhāṃsyanalo’nilo’mbaramaharnātho himāṃśuḥ pumā-
nityābhāti carācarātmakamidaṃ yasyaiva mūrtyaṣṭakam ;
nānyatkiñcana vidyate vimṛśatāṃ yasmātparasmādvibho-
stasmai śrīgurumūrtaye nama idaṃ śrīdakṣiṇāmūrtaye . 9 .

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १० ॥

sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmiṃstave
tenāsya śravaṇāttadarthamananāddhyānācca saṅkīrtanāt ;
sarvātmatvamahāvibhūtisahitaṃ syādīśvaratvaṃ svataḥ
sidhyettatpunaraṣṭadhā pariṇataṃ caiśvaryamavyāhatam . 10 .

॥दक्षिणामूर्त्यष्टकं सम्पूर्णम् ॥

.dakṣiṇāmūrtyaṣṭakaṃ sampūrṇam .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names