Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गुरु-त्रय-संस्मरणम् guru-traya-saṃsmaraṇam

गुरुस्तुतिशतकात्

gurustutiśatakāt

श्रीविद्याशङ्करायाद्यविद्यातीर्थाभिधाय च ।
लम्बकर्णाय शुद्धाय तस्मै श्रीगुरवे नमः ॥ ६६॥

śrīvidyāśaṅkarāyādyavidyātīrthābhidhāya ca ;
lambakarṇāya śuddhāya tasmai śrīgurave namaḥ . 66.

अष्टाङ्गलक्षणो धर्मो यस्यातिसुलभोऽभवत् ।
लम्बिकायोगसंस्थाय तस्मै श्रीगुरवे नमः ॥ ६७॥

aṣṭāṅgalakṣaṇo dharmo yasyātisulabho’bhavat ;
lambikāyogasaṃsthāya tasmai śrīgurave namaḥ . 67.

अपारज्ञानसन्दोहविधूततमसे तदा ।
अपारसुखसन्धानविधानपटवे नमः ॥ ६८॥

apārajñānasandohavidhūtatamase tadā ;
apārasukhasandhānavidhānapaṭave namaḥ . 68.

अतीवसुमहत्तेजोमूर्तिध्यानपराय च ।
अतीतभवसङ्गाय तस्मै श्रीगुरवे नमः ॥ ६९॥

atīvasumahattejomūrtidhyānaparāya ca ;
atītabhavasaṅgāya tasmai śrīgurave namaḥ . 69.

सदोत्तुङ्गतरङ्गाख्यातुङ्गभद्रातटे शुभे ।
पूर्णब्रह्मैकनिष्ठाय तस्मै श्रीगुरवे नमः ॥ ७०॥

sadottuṅgataraṅgākhyātuṅgabhadrātaṭe śubhe ;
pūrṇabrahmaikaniṣṭhāya tasmai śrīgurave namaḥ . 70.

भारतीसंप्रदायस्य रत्नभूताय धीमते ।
भारतीकृष्णतीर्थाय तस्मै श्रीगुरवे नमः ॥ ७१॥

bhāratīsaṃpradāyasya ratnabhūtāya dhīmate ;
bhāratīkṛṣṇatīrthāya tasmai śrīgurave namaḥ . 71.

विद्यारण्यमुनीशाय विद्यारण्येषु नित्यशः ।
चरत्केसरिणे माद्यद्विद्वत्कुञ्जरवैरिणे ॥ ७२॥

vidyāraṇyamunīśāya vidyāraṇyeṣu nityaśaḥ ;
caratkesariṇe mādyadvidvatkuñjaravairiṇe . 72.

सुप्रसिद्धमहाग्रन्थकरणे करुणान्विता ।
वशगा यस्य वागीशा तस्मै श्रीगुरवे नमः ॥ ७३॥

suprasiddhamahāgranthakaraṇe karuṇānvitā ;
vaśagā yasya vāgīśā tasmai śrīgurave namaḥ . 73.

योऽभूद्व्याख्यातवेदार्थः प्रज्ञया तपसा तथा ।
कृतस्मृतिपुराणाय तस्मै श्रीगुरवे नमः ॥ ७४॥

yo’bhūdvyākhyātavedārthaḥ prajñayā tapasā tathā ;
kṛtasmṛtipurāṇāya tasmai śrīgurave namaḥ . 74.

विद्यानगरनिर्माणविद्याशतविशारदः ।
विद्यारण्यमहायोगी तस्मै श्रीगुरवे नमः ॥ ७५॥

vidyānagaranirmāṇavidyāśataviśāradaḥ ;
vidyāraṇyamahāyogī tasmai śrīgurave namaḥ . 75.

पुरा हरिहराभिख्यपृथिवीमण्डलेशितुः ।
स्थापको यश्च कालज्ञस्तस्मै श्रीगुरवे नमः ॥ ७६॥

purā hariharābhikhyapṛthivīmaṇḍaleśituḥ ;
sthāpako yaśca kālajñastasmai śrīgurave namaḥ . 76.

श्रीमच्छृङ्गपुरस्थानसिंहासनविधायिने ।
छत्रचामरभूषाय तस्मै श्रीगुरवे नमः ॥ ७७॥

śrīmacchṛṅgapurasthānasiṃhāsanavidhāyine ;
chatracāmarabhūṣāya tasmai śrīgurave namaḥ . 77.

यस्य चान्दोलिकादण्ड एकतो मानुषैर्धृतः ।
एकतो भूतवेतालैस्तस्मै श्रीगुरवे नमः ॥ ७८॥

yasya cāndolikādaṇḍa ekato mānuṣairdhṛtaḥ ;
ekato bhūtavetālaistasmai śrīgurave namaḥ . 78.

नमो लक्ष्मीविलासाय नमस्ते मन्त्रमूर्तये ।
विद्वज्जननिवासाय तस्मै श्रीगुरवे नमः ॥ ७९॥

namo lakṣmīvilāsāya namaste mantramūrtaye ;
vidvajjananivāsāya tasmai śrīgurave namaḥ . 79.

नमो महानुभावाय ज्ञानवैराग्यशालिने ।
नमो विशुद्धभावाय तस्मै श्रीगुरवे नमः ॥ ८०॥

namo mahānubhāvāya jñānavairāgyaśāline ;
namo viśuddhabhāvāya tasmai śrīgurave namaḥ . 80.

नमो भवमहादर्पदलनाय महात्मने ।
आश्चर्यकर्मणे नित्यं तस्मै श्रीगुरवे नमः ॥ ८१॥

namo bhavamahādarpadalanāya mahātmane ;
āścaryakarmaṇe nityaṃ tasmai śrīgurave namaḥ . 81.

इति गुरुत्रयसंस्मरणन्नाम गुरुस्तुतिशतकदुद्धृताः केचन श्लोकाः

iti gurutrayasaṃsmaraṇannāma gurustutiśatakaduddhṛtāḥ kecana ślokāḥ


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names