Sri Shankara Jayanti Mahotsava

Learn More
Sringeri Sharada Peetham
Resources

Resources

गुरु-त्रय-संस्मरणम्

guru-traya-saṃsmaraṇam


  • गुरुस्तुतिशतकात्
    gurustutiśatakāt
  • श्रीविद्याशङ्करायाद्यविद्यातीर्थाभिधाय च । लम्बकर्णाय शुद्धाय तस्मै श्रीगुरवे नमः ॥ ६६॥
    śrīvidyāśaṅkarāyādyavidyātīrthābhidhāya ca ; lambakarṇāya śuddhāya tasmai śrīgurave namaḥ . 66.
  • अष्टाङ्गलक्षणो धर्मो यस्यातिसुलभोऽभवत् । लम्बिकायोगसंस्थाय तस्मै श्रीगुरवे नमः ॥ ६७॥
    aṣṭāṅgalakṣaṇo dharmo yasyātisulabho’bhavat ; lambikāyogasaṃsthāya tasmai śrīgurave namaḥ . 67.
  • अपारज्ञानसन्दोहविधूततमसे तदा । अपारसुखसन्धानविधानपटवे नमः ॥ ६८॥
    apārajñānasandohavidhūtatamase tadā ; apārasukhasandhānavidhānapaṭave namaḥ . 68.
  • अतीवसुमहत्तेजोमूर्तिध्यानपराय च । अतीतभवसङ्गाय तस्मै श्रीगुरवे नमः ॥ ६९॥
    atīvasumahattejomūrtidhyānaparāya ca ; atītabhavasaṅgāya tasmai śrīgurave namaḥ . 69.
  • सदोत्तुङ्गतरङ्गाख्यातुङ्गभद्रातटे शुभे । पूर्णब्रह्मैकनिष्ठाय तस्मै श्रीगुरवे नमः ॥ ७०॥
    sadottuṅgataraṅgākhyātuṅgabhadrātaṭe śubhe ; pūrṇabrahmaikaniṣṭhāya tasmai śrīgurave namaḥ . 70.
  • भारतीसंप्रदायस्य रत्नभूताय धीमते । भारतीकृष्णतीर्थाय तस्मै श्रीगुरवे नमः ॥ ७१॥
    bhāratīsaṃpradāyasya ratnabhūtāya dhīmate ; bhāratīkṛṣṇatīrthāya tasmai śrīgurave namaḥ . 71.
  • विद्यारण्यमुनीशाय विद्यारण्येषु नित्यशः । चरत्केसरिणे माद्यद्विद्वत्कुञ्जरवैरिणे ॥ ७२॥
    vidyāraṇyamunīśāya vidyāraṇyeṣu nityaśaḥ ; caratkesariṇe mādyadvidvatkuñjaravairiṇe . 72.
  • सुप्रसिद्धमहाग्रन्थकरणे करुणान्विता । वशगा यस्य वागीशा तस्मै श्रीगुरवे नमः ॥ ७३॥
    suprasiddhamahāgranthakaraṇe karuṇānvitā ; vaśagā yasya vāgīśā tasmai śrīgurave namaḥ . 73.
  • योऽभूद्व्याख्यातवेदार्थः प्रज्ञया तपसा तथा । कृतस्मृतिपुराणाय तस्मै श्रीगुरवे नमः ॥ ७४॥
    yo’bhūdvyākhyātavedārthaḥ prajñayā tapasā tathā ; kṛtasmṛtipurāṇāya tasmai śrīgurave namaḥ . 74.
  • विद्यानगरनिर्माणविद्याशतविशारदः । विद्यारण्यमहायोगी तस्मै श्रीगुरवे नमः ॥ ७५॥
    vidyānagaranirmāṇavidyāśataviśāradaḥ ; vidyāraṇyamahāyogī tasmai śrīgurave namaḥ . 75.
  • पुरा हरिहराभिख्यपृथिवीमण्डलेशितुः । स्थापको यश्च कालज्ञस्तस्मै श्रीगुरवे नमः ॥ ७६॥
    purā hariharābhikhyapṛthivīmaṇḍaleśituḥ ; sthāpako yaśca kālajñastasmai śrīgurave namaḥ . 76.
  • श्रीमच्छृङ्गपुरस्थानसिंहासनविधायिने । छत्रचामरभूषाय तस्मै श्रीगुरवे नमः ॥ ७७॥
    śrīmacchṛṅgapurasthānasiṃhāsanavidhāyine ; chatracāmarabhūṣāya tasmai śrīgurave namaḥ . 77.
  • यस्य चान्दोलिकादण्ड एकतो मानुषैर्धृतः । एकतो भूतवेतालैस्तस्मै श्रीगुरवे नमः ॥ ७८॥
    yasya cāndolikādaṇḍa ekato mānuṣairdhṛtaḥ ; ekato bhūtavetālaistasmai śrīgurave namaḥ . 78.
  • नमो लक्ष्मीविलासाय नमस्ते मन्त्रमूर्तये । विद्वज्जननिवासाय तस्मै श्रीगुरवे नमः ॥ ७९॥
    namo lakṣmīvilāsāya namaste mantramūrtaye ; vidvajjananivāsāya tasmai śrīgurave namaḥ . 79.
  • नमो महानुभावाय ज्ञानवैराग्यशालिने । नमो विशुद्धभावाय तस्मै श्रीगुरवे नमः ॥ ८०॥
    namo mahānubhāvāya jñānavairāgyaśāline ; namo viśuddhabhāvāya tasmai śrīgurave namaḥ . 80.
  • नमो भवमहादर्पदलनाय महात्मने । आश्चर्यकर्मणे नित्यं तस्मै श्रीगुरवे नमः ॥ ८१॥
    namo bhavamahādarpadalanāya mahātmane ; āścaryakarmaṇe nityaṃ tasmai śrīgurave namaḥ . 81.
  • इति गुरुत्रयसंस्मरणन्नाम गुरुस्तुतिशतकदुद्धृताः केचन श्लोकाः
    iti gurutrayasaṃsmaraṇannāma gurustutiśatakaduddhṛtāḥ kecana ślokāḥ

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri