Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गुर्वष्टकम् gurvaṣṭakam

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥

śarīraṃ surūpaṃ tathā vā kalatraṃ
yaśaścāru citraṃ dhanaṃ merutulyam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 1 .

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥

kalatraṃ dhanaṃ putrapautrādi sarvaṃ
gṛhaṃ bāndhavāḥ sarvametaddhi jātam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 2 .

षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥

ṣaḍaṅgādivedo mukhe śāstravidyā
kavitvādi gadyaṃ supadyaṃ karoti ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 3 .

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ
sadācāravṛtteṣu matto na cānyaḥ ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 4 .

क्षमामण्डले भूपभूपालबृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥

kṣamāmaṇḍale bhūpabhūpālabṛndaiḥ
sadā sevitaṃ yasya pādāravindam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 5 .

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥

yaśo me gataṃ dikṣu dānapratāpāt
jagadvastu sarvaṃ kare yatprasādāt ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 6 .

न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥

na bhoge na yoge na vā vājirājau
na kāntāmukhe naiva vitteṣu cittam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 7 .

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥

araṇye na vā svasya gehe na kārye
na dehe mano vartate me tvanarghye ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 8 .


guroraShTakaM yaH paThetpuNyadehI
yatirbhUpatirbrahmachArI cha gehI ;
labhedvA~nchhitArthaM padaM brahmasaMj~naM
guroruktavAkye mano yasya lagnam . 9 .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names