Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गुर्वष्टकम् gurvaṣṭakam

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥

śarīraṃ surūpaṃ tathā vā kalatraṃ
yaśaścāru citraṃ dhanaṃ merutulyam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 1 .

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ २ ॥

kalatraṃ dhanaṃ putrapautrādi sarvaṃ
gṛhaṃ bāndhavāḥ sarvametaddhi jātam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 2 .

षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥

ṣaḍaṅgādivedo mukhe śāstravidyā
kavitvādi gadyaṃ supadyaṃ karoti ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 3 .

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ
sadācāravṛtteṣu matto na cānyaḥ ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 4 .

क्षमामण्डले भूपभूपालबृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥

kṣamāmaṇḍale bhūpabhūpālabṛndaiḥ
sadā sevitaṃ yasya pādāravindam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 5 .

यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥

yaśo me gataṃ dikṣu dānapratāpāt
jagadvastu sarvaṃ kare yatprasādāt ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 6 .

न भोगे न योगे न वा वाजिराजौ
न कान्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥

na bhoge na yoge na vā vājirājau
na kāntāmukhe naiva vitteṣu cittam ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 7 .

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥

araṇye na vā svasya gehe na kārye
na dehe mano vartate me tvanarghye ;
manaścenna lagnaṃ guroraṅghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim . 8 .


guroraShTakaM yaH paThetpuNyadehI
yatirbhUpatirbrahmachArI cha gehI ;
labhedvA~nchhitArthaM padaM brahmasaMj~naM
guroruktavAkye mano yasya lagnam . 9 .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names