Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्री-चन्द्रशेखर-भारती-नवरत्न-मालिका śrī-candraśekhara-bhāratī-navaratna-mālikā

श्रीमच्चन्दिरशेखरभारत्यभिधानमाश्रये यमिनम् ।
निरवधिसंसृतिनीरधिमग्नजनोद्धरणबद्धदीक्षं तम् ॥ १ ॥

śrīmaccandiraśekharabhāratyabhidhānamāśraye yaminam ;
niravadhisaṃsṛtinīradhimagnajanoddharaṇabaddhadīkṣaṃ tam . 1 .

काषायाम्बरपरिवृतम् ईषत्स्मितवदनमिष्टदातारम् ।
शेषाख्येयगुणालिं भूषायितशमदमादिकं वन्दे ॥ २ ॥

kāṣāyāmbaraparivṛtam īṣatsmitavadanamiṣṭadātāram ;
śeṣākhyeyaguṇāliṃ bhūṣāyitaśamadamādikaṃ vande . 2 .

गाङ्गझरीसमवाचं स्वाङ्गत्विण्णिर्जिताच्छगाङ्गेयम् ।
माङ्गलिकमाश्रयेऽहं जाङ्गलिकं भवमहाविषस्येशम् ॥ ३ ॥

gāṅgajharīsamavācaṃ svāṅgatviṇṇirjitācchagāṅgeyam ;
māṅgalikamāśraye’haṃ jāṅgalikaṃ bhavamahāviṣasyeśam . 3 .

करुणामृतसरिदीशं गुरुणाऽपि स्तुत्यमतुलधीयुक्तम् ।
तरुणारुणवदनाब्जं च नृणां गम्यं तमाश्रये सततम् ॥ ४ ॥

karuṇāmṛtasaridīśaṃ guruṇā’pi stutyamatuladhīyuktam ;
taruṇāruṇavadanābjaṃ ca nṛṇāṃ gamyaṃ tamāśraye satatam . 4 .

अतिवेलमधुरभाषितमतितरलस्वान्तमखिलवन्द्यपदम् ।
यतिवर्यं हृदि कलये मतिमान्द्यस्यापनुत्तये सततम् ॥ ५ ॥

ativelamadhurabhāṣitamatitaralasvāntamakhilavandyapadam ;
yativaryaṃ hṛdi kalaye matimāndyasyāpanuttaye satatam . 5 .

पालितनिजभक्तततिं शीलितवेदान्तगूढतत्त्वं तम् ।
मीलितलोचनयुगलं लालितभुवनत्रयं नमामि सदा ॥ ६ ॥

pālitanijabhaktatatiṃ śīlitavedāntagūḍhatattvaṃ tam ;
mīlitalocanayugalaṃ lālitabhuvanatrayaṃ namāmi sadā . 6 .

राकाशशिनिभवक्त्रं पाकारिप्रमुखकीर्त्यचारित्रम् ।
आकाशकेशभक्तं शोकापहमाश्रये गुरूत्तंसम् ॥ ७ ॥

rākāśaśinibhavaktraṃ pākāripramukhakīrtyacāritram ;
ākāśakeśabhaktaṃ śokāpahamāśraye gurūttaṃsam . 7 .

तापारण्यकृशानुं भूपालकवन्दनीयपदयुगलम् ।
पापापहनामानं शापानुग्रहसमर्थमहमीडे ॥ ८ ॥

tāpāraṇyakṛśānuṃ bhūpālakavandanīyapadayugalam ;
pāpāpahanāmānaṃ śāpānugrahasamarthamahamīḍe . 8 .

शङ्करदेशिकविरचितपीठाधिपमालिकामहारत्नम् ।
प्रणमामि चन्द्रशेखरभारत्यभिधानदेशिकं हृदये ॥ ९ ॥

śaṅkaradeśikaviracitapīṭhādhipamālikāmahāratnam ;
praṇamāmi candraśekharabhāratyabhidhānadeśikaṃ hṛdaye . 9 .

इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-श्री-चन्द्रशेखर-भारती-नवरत्न-मालिका

iti dakṣiṇāmnāya-śrī-śṛṅgerī-śāradā-pīṭhādhīśvara-
jagadguruśaṅkarācārya-anantaśrīvibhūṣita-śrībhāratītīrtha-
mahāsvāmiviracita-śrī-candraśekhara-bhāratī-navaratna-mālikā


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names