Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्री-सच्चिदानन्द-शिवाभिनव-नृसिंह-भारत्यष्टकम् śrī-saccidānanda-śivābhinava-nṛsiṃha-bhāratyaṣṭakam

पिङ्गलाभिधानहायने गृहीतजन्मनः
सर्वमङ्गलासहायपादसेवने रतान् ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
भावयामि भक्तिपूर्णचेतसा निरन्तरम् ॥ १ ॥

piṅgalābhidhānahāyane gṛhītajanmanaḥ
sarvamaṅgalāsahāyapādasevane ratān ;
śrīśivābhinavanṛsiṃhabhāratīgurūttamān
bhāvayāmi bhaktipūrṇacetasā nirantaram . 1 .

श्रीनृसिंहगुरुपदाब्जबम्भरायितान्तरान्
श्रीसदाशिवेन्द्रयोगितुल्यसिद्धिसंयुतान् ।
श्रीशिवाभिनवनृसिंहभारतीयतीश्वरान्
भावयामि भुक्तिमुक्तिदायिनो नतालये ॥ २ ॥

śrīnṛsiṃhagurupadābjabambharāyitāntarān
śrīsadāśivendrayogitulyasiddhisaṃyutān ;
śrīśivābhinavanṛsiṃhabhāratīyatīśvarān
bhāvayāmi bhuktimuktidāyino natālaye . 2 .

धर्मतत्त्वबोधकानधर्मनिग्रहे रतान्
शर्मदानतत्परानशेषभक्तकोटये ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
शीलयामि सन्ततं शिवेतरापनुत्तये ॥ ३ ॥

dharmatattvabodhakānadharmanigrahe ratān
śarmadānatatparānaśeṣabhaktakoṭaye ;
śrīśivābhinavanṛsiṃhabhāratīgurūttamān
śīlayāmi santataṃ śivetarāpanuttaye . 3 .

स्वीयपादपांसुपाविताखिलक्षमातलान्
स्वप्रकाशचिन्निविष्टमानसाननारतम् ।
श्रीशिवाभिनवनृसिंहभारतीजगद्गुरून्
सादरं नमामि सर्वलोकरक्षणव्रतान् ॥ ४ ॥

svīyapādapāṃsupāvitākhilakṣamātalān
svaprakāśacinniviṣṭamānasānanāratam ;
śrīśivābhinavanṛsiṃhabhāratījagadgurūn
sādaraṃ namāmi sarvalokarakṣaṇavratān . 4 .

वेदशास्त्रसम्प्रदायपालने धृतव्रतान्
विद्वदालिगीयमानपाण्डितीविभूषितान् ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
चिन्तयामि शिष्यहृत्तमोविवस्वतोऽनिशम् ॥ ५ ॥

vedaśāstrasampradāyapālane dhṛtavratān
vidvadāligīyamānapāṇḍitīvibhūṣitān ;
śrīśivābhinavanṛsiṃhabhāratīgurūttamān
cintayāmi śiṣyahṛttamovivasvato’niśam . 5 .

दम्भदर्पवर्जितानशेषलोकवन्दितान्
कुम्भजन्मनस्समस्तवेदशास्त्रवारिधेः ।
श्रीशिवाभिनवनृसिंहभारतीयतीश्वरान्
संस्मरामि संयमीन्द्रसेव्यपादपङ्कजान् ॥ ६ ॥

dambhadarpavarjitānaśeṣalokavanditān
kumbhajanmanassamastavedaśāstravāridheḥ ;
śrīśivābhinavanṛsiṃhabhāratīyatīśvarān
saṃsmarāmi saṃyamīndrasevyapādapaṅkajān . 6 .

भूमिपालवन्दितानपूर्ववाग्झरीयुतान्
कामितेष्टदायकान् प्रपन्नलोकपङ्क्तये ।
श्रीशिवाभिनवनृसिंहभारतीगुरूत्तमान्
भावयामि भद्रपूगदायिदिव्यवीक्षणान् ॥ ७ ॥

bhūmipālavanditānapūrvavāgjharīyutān
kāmiteṣṭadāyakān prapannalokapaṅktaye ;
śrīśivābhinavanṛsiṃhabhāratīgurūttamān
bhāvayāmi bhadrapūgadāyidivyavīkṣaṇān . 7 .

शारदाशशाङ्कमौलिविघ्नराजपूजकान्
शारदेन्दुतुल्यकीर्तिशालिनश्शिवङ्करान् ।
श्रीशिवाभिनवनृसिंहभारतीजगद्गुरून्
शीलयामि शान्तिदान्तिमुख्यसम्पदाप्तये ॥ ८ ॥

śāradāśaśāṅkamaulivighnarājapūjakān
śāradendutulyakīrtiśālinaśśivaṅkarān ;
śrīśivābhinavanṛsiṃhabhāratījagadgurūn
śīlayāmi śāntidāntimukhyasampadāptaye . 8 .

इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-श्री-सच्चिदानन्द-शिवाभिनव-नृसिंह-भारत्यष्टकम्

iti dakṣiṇāmnāya-śrī-śṛṅgerī-śāradā-pīṭhādhīśvara-
jagadguruśaṅkarācārya-anantaśrīvibhūṣita-śrībhāratītīrtha-
mahāsvāmiviracita-śrī-saccidānanda-śivābhinava-nṛsiṃha-bhāratyaṣṭakam


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names