Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगुरुपादुकास्तोत्रम् śrīgurupādukāstotram

शृङ्गेरीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती महास्वामिभिः विरचितम्

śṛṅgerījagadguru śrīsaccidānandaśivābhinavanṛsiṃhabhāratī mahāsvāmibhiḥ viracitam

नालीकनीकाशपदादृताभ्यां
नारीविमोहादिनिवारकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १ ॥

nālīkanīkāśapadādṛtābhyāṃ
nārīvimohādinivārakābhyām ;
namajjanābhīṣṭatatipradābhyāṃ
namo namaḥ śrīgurupādukābhyām . 1 .

शमादिषट्कप्रदवैभवाभ्यां
समाधिदानव्रतदीक्षिताभ्याम् ।
रमाधवाङ्घ्रि स्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २ ॥

śamādiṣaṭkapradavaibhavābhyāṃ
samādhidānavratadīkṣitābhyām ;
ramādhavāṅghri sthirabhaktidābhyāṃ
namo namaḥ śrīgurupādukābhyām . 2 .

नृपालिमौलिव्रजरत्नकान्ति
सरिद्विराजज्झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपङ्क्तेः
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३ ॥

nṛpālimaulivrajaratnakānti
saridvirājajjhaṣakanyakābhyām ;
nṛpatvadābhyāṃ natalokapaṅkteḥ
namo namaḥ śrīgurupādukābhyām . 3 .

अनन्तसंसारसमुद्रतार
नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४ ॥

anantasaṃsārasamudratāra
naukāyitābhyāṃ gurubhaktidābhyām ;
vairāgyasāmrājyadapūjanābhyāṃ
namo namaḥ śrīgurupādukābhyām . 4 .

पापान्धकारार्कपरम्पराभ्यां
तापत्रयाहीन्द्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणबाडवाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५ ॥

pāpāndhakārārkaparamparābhyāṃ
tāpatrayāhīndrakhageśvarābhyām ;
jāḍyābdhisaṃśoṣaṇabāḍavābhyāṃ
namo namaḥ śrīgurupādukābhyām . 5 .

कवित्ववाराशिनिशाकराभ्यां
दारिद्र्यदावाम्बुदमालिकाभ्याम् ।
दूरीकृतानम्रविपत्ततिभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ६ ॥

kavitvavārāśiniśākarābhyāṃ
dāridryadāvāmbudamālikābhyām ;
dūrīkṛtānamravipattatibhyāṃ
namo namaḥ śrīgurupādukābhyām . 6 .

नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ७ ॥

natā yayoḥ śrīpatitāṃ samīyuḥ
kadācidapyāśu daridravaryāḥ ;
mūkāśca vācaspatitāṃ hi tābhyāṃ
namo namaḥ śrīgurupādukābhyām . 7 .

कामादिसर्पव्रजभञ्जकाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ८ ॥

kāmādisarpavrajabhañjakābhyāṃ
vivekavairāgyanidhipradābhyām ;
bodhapradābhyāṃ drutamokṣadābhyāṃ
namo namaḥ śrīgurupādukābhyām . 8 .

स्वार्चापराणामखिलेष्टदाभ्यां
स्वाहासहायाक्षधुरन्धराभ्याम् ।
स्वान्ताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ९ ॥

svārcāparāṇāmakhileṣṭadābhyāṃ
svāhāsahāyākṣadhurandharābhyām ;
svāntācchabhāvapradapūjanābhyāṃ
namo namaḥ śrīgurupādukābhyām . 9 .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names