Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीगुरुपरम्परास्तोत्रम् śrīguruparamparāstotram

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वर: ।
गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥

gururbrahmā gururviṣṇurgururdevo maheśvara: ;
gurussākṣāt paraṃ brahma tasmai śrīgurave namaḥ .

शुद्धस्फटिकसंकाशं शुद्धविद्याप्रदायकम् ।
शुद्धं पूर्णं चिदानन्दं सदाशिवमहं श्रये ॥१॥

śuddhasphaṭikasaṃkāśaṃ śuddhavidyāpradāyakam ;
śuddhaṃ pūrṇaṃ cidānandaṃ sadāśivamahaṃ śraye .1.

सीमातीतमनाद्यन्तं नामोच्चारणभेषजम् ।
कामिताशेषफलदं श्रीमद्विष्णुमहं श्रये ॥२॥

sīmātītamanādyantaṃ nāmoccāraṇabheṣajam ;
kāmitāśeṣaphaladaṃ śrīmadviṣṇumahaṃ śraye .2.

योगि हृत्पद्मनिलयं नतजीवहिते रतम् ।
श्रुतीनां जन्मभूमिं त्वां चतुर्मुखमहं श्रये ॥३॥

yogi hṛtpadmanilayaṃ natajīvahite ratam ;
śrutīnāṃ janmabhūmiṃ tvāṃ caturmukhamahaṃ śraye .3.

प्रसमाहितमत्यन्तं प्रथिमामिततेजसम् ।
वशीकृतपरानन्दं वसिष्ठं गुरुमाश्रये ॥४॥

prasamāhitamatyantaṃ prathimāmitatejasam ;
vaśīkṛtaparānandaṃ vasiṣṭhaṃ gurumāśraye .4.

शुक्तौ रूप्यमिवाभाति यद्रूपं मयि कल्पितम् ।
शक्त्या परि तं येन शक्तिं तं गुरुमाश्रये ॥५॥

śuktau rūpyamivābhāti yadrūpaṃ mayi kalpitam ;
śaktyā pari taṃ yena śaktiṃ taṃ gurumāśraye .5.

करणातीतचिद्रूपं परिपूर्णं परायणम् ।
परमानन्दसंतुष्टं पराशरमहं श्रये ॥६॥

karaṇātītacidrūpaṃ paripūrṇaṃ parāyaṇam ;
paramānandasaṃtuṣṭaṃ parāśaramahaṃ śraye .6.

वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥७॥

vedavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam ;
śāntaṃ jitendriyakrodhaṃ saśiṣyaṃ praṇamāmyaham .7.

त्रिकालातीतचिन्मात्रप्रशान्तस्वान्तसंयुतम् ।
विकाराद्यैरसंस्पृष्टं शुकं गुरुमहं श्रये ॥८॥

trikālātītacinmātrapraśāntasvāntasaṃyutam ;
vikārādyairasaṃspṛṣṭaṃ śukaṃ gurumahaṃ śraye .8.

गूढा माया यस्य वाक्यैर्व्रीडिता विलयं गता ।
क्रीडन्तं विद्यया सार्धं गौडपादं तमाश्रये ॥९॥

gūḍhā māyā yasya vākyairvrīḍitā vilayaṃ gatā ;
krīḍantaṃ vidyayā sārdhaṃ gauḍapādaṃ tamāśraye .9.

जीवेशभेदरहितं नाविकं भववारिधेः ।
भावाभावविदूरस्थं गोविन्दं गुरुमाश्रये ॥१०॥

jīveśabhedarahitaṃ nāvikaṃ bhavavāridheḥ ;
bhāvābhāvavidūrasthaṃ govindaṃ gurumāśraye .10.

शङ्कारूपेण मच्चित्तं पङ्कीकृतमभूद्यया ।
किङ्करी यस्य सा माया शङ्कराचार्यमाश्रये ॥११॥

śaṅkārūpeṇa maccittaṃ paṅkīkṛtamabhūdyayā ;
kiṅkarī yasya sā māyā śaṅkarācāryamāśraye .11.

विश्वं मायामयत्वेन रूपितं यत्प्रबोधतः ।
विश्वं च यत्स्वरूपं तं वार्तिकाचार्यमाश्रये ॥१२॥

viśvaṃ māyāmayatvena rūpitaṃ yatprabodhataḥ ;
viśvaṃ ca yatsvarūpaṃ taṃ vārtikācāryamāśraye .12.

अनाद्यविद्यामुत्सार्य प्रज्ञानघनरूपताम् ।
यो बोधयति सच्छिष्यान् तं बोधघनमाश्रये ॥१३॥

anādyavidyāmutsārya prajñānaghanarūpatām ;
yo bodhayati sacchiṣyān taṃ bodhaghanamāśraye .13.

सिताघनादिदृष्टान्तैर्यत्स्वरूपं श्रुतिर्जगौ ।
प्रज्ञानघन एवेति तं ज्ञानघनमाश्रये ॥१४॥

sitāghanādidṛṣṭāntairyatsvarūpaṃ śrutirjagau ;
prajñānaghana eveti taṃ jñānaghanamāśraye .14.

ज्ञानानामुत्तमं ज्ञानं ज्ञानिनामुत्तमो यतः ।
ज्ञानोत्तम इति ख्यातं गुरुं तमहमाश्रये ॥१५॥

jñānānāmuttamaṃ jñānaṃ jñānināmuttamo yataḥ ;
jñānottama iti khyātaṃ guruṃ tamahamāśraye .15.

ज्ञाननिश्रेणिमालम्ब्य ब्रह्माख्यं गिरिमुन्नतम् ।
आरुह्य कृतकृत्यो यस्तं ज्ञानगिरिमाश्रये ॥१६॥

jñānaniśreṇimālambya brahmākhyaṃ girimunnatam ;
āruhya kṛtakṛtyo yastaṃ jñānagirimāśraye .16.

दुर्वादिदुष्टमातङ्गविदारणपटीयसे ।
नमः श्रीसिंहगिरये गुरवे दिव्यचक्षुषे ॥१७॥

durvādiduṣṭamātaṅgavidāraṇapaṭīyase ;
namaḥ śrīsiṃhagiraye gurave divyacakṣuṣe .17.

ईप्सितार्थप्रदो नित्यं प्रणतानां च देहिनाम् ।
यतिरीश्वरतीर्थाख्य: तं नमामि गुरुं शिवम् ॥१८॥

īpsitārthaprado nityaṃ praṇatānāṃ ca dehinām ;
yatirīśvaratīrthākhya: taṃ namāmi guruṃ śivam .18.

श्रुतिमस्तककूटस्थमज्ञानद्विपभेदिनम् ।
श्रीमन्त्रराजमूर्तिं तं नृसिंहं गुरुमाश्रये ॥१९॥

śrutimastakakūṭasthamajñānadvipabhedinam ;
śrīmantrarājamūrtiṃ taṃ nṛsiṃhaṃ gurumāśraye .19.

अविद्याच्छन्नभावानां नृणां विद्योपदेशतः ।
प्रकाशयति यस्तत्त्वं तं विद्यातीर्थमाश्रये ॥२०॥

avidyācchannabhāvānāṃ nṛṇāṃ vidyopadeśataḥ ;
prakāśayati yastattvaṃ taṃ vidyātīrthamāśraye .20.

अज्ञानां जाह्नवी तीर्थं विद्यातीर्थं विवेकिनाम् ।
सर्वेषां सुखदं तीर्थं भारतीतीर्थमाश्रये ॥२१॥

ajñānāṃ jāhnavī tīrthaṃ vidyātīrthaṃ vivekinām ;
sarveṣāṃ sukhadaṃ tīrthaṃ bhāratītīrthamāśraye .21.

अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥२२॥

avidyāraṇyakāntāre bhramatāṃ prāṇināṃ sadā ;
vidyāmārgopadeṣṭāraṃ vidyāraṇyaguruṃ śraye .22.

विद्याविद्याविवेकेन पारं संसारवारिधेः ।
प्रापयत्यनिशं भक्तान् तं विद्यारण्यमाश्रये ॥२३॥

vidyāvidyāvivekena pāraṃ saṃsāravāridheḥ ;
prāpayatyaniśaṃ bhaktān taṃ vidyāraṇyamāśraye .23.

अविद्यारण्यसंक्लेशकृशानुभृशतापितः ।
संश्रये सततं भूत्यै चन्द्रशेखरचन्द्रिकाम् ॥२४॥

avidyāraṇyasaṃkleśakṛśānubhṛśatāpitaḥ ;
saṃśraye satataṃ bhūtyai candraśekharacandrikām .24.

अविद्याख्यद्विपद्वैधीभावे दक्षं समाश्रये ।
नृसिंहभारतीशाख्यहरिं श्रुतिगुहाश्रयम् ॥२५॥

avidyākhyadvipadvaidhībhāve dakṣaṃ samāśraye ;
nṛsiṃhabhāratīśākhyahariṃ śrutiguhāśrayam .25.

पुरुषोत्तमतां यान्ति यमाश्रित्य जनाः श्रये ।
क्षराक्षरमतीतं तं पुरुषोत्तमयोगिनम् ॥२६॥

puruṣottamatāṃ yānti yamāśritya janāḥ śraye ;
kṣarākṣaramatītaṃ taṃ puruṣottamayoginam .26.

किङ्करीकृतभूपालं पङ्केरुहसमाननम् ।
तं कारुण्यपयोराशिं शङ्कराख्यं गुरुं श्रये ॥२७॥

kiṅkarīkṛtabhūpālaṃ paṅkeruhasamānanam ;
taṃ kāruṇyapayorāśiṃ śaṅkarākhyaṃ guruṃ śraye .27.

चन्द्रिकाधवलोदारसान्द्रकीर्तिच्छटाधरम् ।
इन्द्रियैर्दुर्जयं नौमि चन्द्रशेखरभारतीम् ॥२८॥

candrikādhavalodārasāndrakīrticchaṭādharam ;
indriyairdurjayaṃ naumi candraśekharabhāratīm .28.

प्रसिद्धविद्यानिलयं लसमानगुणोत्कटम् ।
बिसजाक्षार्चकं भक्त्या नृसिंहं तीर्थमाश्रये ॥२९॥

prasiddhavidyānilayaṃ lasamānaguṇotkaṭam ;
bisajākṣārcakaṃ bhaktyā nṛsiṃhaṃ tīrthamāśraye .29.

पुरुहूतादिदेवौघपौरुषेयगुणोत्कटम् ।
पुरुषार्थप्रदं नौमि पुरुषोत्तमयोगिनम् ॥३०॥

puruhūtādidevaughapauruṣeyaguṇotkaṭam ;
puruṣārthapradaṃ naumi puruṣottamayoginam .30.

कामद्विरदपञ्चास्यरामणीयकमन्दिरम् ।
सोमोपमाननं श्रीमद्रामचन्द्रगुरुं भजे ॥३१॥

kāmadviradapañcāsyarāmaṇīyakamandiram ;
somopamānanaṃ śrīmadrāmacandraguruṃ bhaje .31.

सुरसिन्धुलसत्कीर्तिं स्मरसिन्धुघटोद्भवम् ।
नारसिंहार्चकं श्रीमन्नारसिंहयतिं भजे ॥३२॥

surasindhulasatkīrtiṃ smarasindhughaṭodbhavam ;
nārasiṃhārcakaṃ śrīmannārasiṃhayatiṃ bhaje .32.

सारासारविवेकज्ञं मारकाननकुञ्जरम् ।
शूरं दाने च निरतं नारसिंहयतिं भजे ॥३३॥

sārāsāravivekajñaṃ mārakānanakuñjaram ;
śūraṃ dāne ca nirataṃ nārasiṃhayatiṃ bhaje .33.

नृसिंहतां प्रयान्त्याशु यमाश्रित्य जना भुवि ।
तं नृसिंहगुरुं वन्दे द्विगुणोपपदं सदा ॥३४॥

nṛsiṃhatāṃ prayāntyāśu yamāśritya janā bhuvi ;
taṃ nṛsiṃhaguruṃ vande dviguṇopapadaṃ sadā .34.

तं सर्वभूताभयदं विभवैरन्वितं परम् ।
नारसिंहं गुरुं चापि नवं ज्ञानार्णवं भजे ॥३५॥

taṃ sarvabhūtābhayadaṃ vibhavairanvitaṃ param ;
nārasiṃhaṃ guruṃ cāpi navaṃ jñānārṇavaṃ bhaje .35.

सत्यस्वरूपं सद्ज्ञाननिष्ठं साक्षाच्छिवं परम् ।
सदा दानरतं दान्तं सच्चिदानन्दमाश्रये ॥३६॥

satyasvarūpaṃ sadjñānaniṣṭhaṃ sākṣācchivaṃ param ;
sadā dānarataṃ dāntaṃ saccidānandamāśraye .36.

महामेरुसमं धैर्ये माधुर्येऽप्यमृतोपमम् ।
ऊहापोहार्थनिष्णातं नारसिंहं गुरुं भजे ॥३७॥

mahāmerusamaṃ dhairye mādhurye’pyamṛtopamam ;
ūhāpohārthaniṣṇātaṃ nārasiṃhaṃ guruṃ bhaje .37.

सच्चित्ताम्बुजमित्राय सच्चरित्रयुजे नमः ।
सच्चिदानन्दभारत्यै सच्चिदानन्दमूर्तये ॥३८॥

saccittāmbujamitrāya saccaritrayuje namaḥ ;
saccidānandabhāratyai saccidānandamūrtaye .38.

सच्चिदनन्दभारत्यै नव्यायास्तु नमोऽनिशम् ।
भव्यात्मज्ञाननिर्धूताविद्याकार्योपलब्धये ॥३९॥

saccidanandabhāratyai navyāyāstu namo’niśam ;
bhavyātmajñānanirdhūtāvidyākāryopalabdhaye .39.

मारमातङ्गपञ्चास्यं मदसर्पद्विजर्षभम् ।
नृसिंहभारतीं वन्दे जिताक्षतुरगं सदा ॥४०॥

māramātaṅgapañcāsyaṃ madasarpadvijarṣabham ;
nṛsiṃhabhāratīṃ vande jitākṣaturagaṃ sadā .40.

तत्त्वमस्यादिवेदान्तवाक्यार्थज्ञानवारिधेः ।
पूर्णचन्द्रमसं वन्दे सच्चिदानन्दयोगिनम् ॥४१॥

tattvamasyādivedāntavākyārthajñānavāridheḥ ;
pūrṇacandramasaṃ vande saccidānandayoginam .41.

अभिनवपदपूर्वान् सच्चिदानन्दसंज्ञान्
निगमशिखरवेद्यान् नित्यकल्याणरूपान् ।
त्रिभुवनजनवन्द्यान् सर्वलोकैकहृद्यान्
हृदय कमलमध्ये भावयाम्यम्बुजास्यान् ॥४२॥

abhinavapadapūrvān saccidānandasaṃjñān
nigamaśikharavedyān nityakalyāṇarūpān ;
tribhuvanajanavandyān sarvalokaikahṛdyān
hṛdaya kamalamadhye bhāvayāmyambujāsyān .42.

प्रह्लादवरदो देवो यो नृसिंहः परो हरिः ।
नृसिंहोपासकं नित्यं तं नृसिंहगुरुं भजे ॥४३॥

prahlādavarado devo yo nṛsiṃhaḥ paro hariḥ ;
nṛsiṃhopāsakaṃ nityaṃ taṃ nṛsiṃhaguruṃ bhaje .43.

श्रीसच्चिदानन्दशिवाभिनव्यनृसिंहभारत्यभिधान् यतीन्द्रान् ।
विद्यानिधीन् मन्त्रनिधीन् सदात्मनिष्ठान् भजे मानवशंभुरूपान् ॥४४॥

śrīsaccidānandaśivābhinavyanṛsiṃhabhāratyabhidhān yatīndrān ;
vidyānidhīn mantranidhīn sadātmaniṣṭhān bhaje mānavaśaṃbhurūpān .44.

सदात्मध्याननिरतं विषयेभ्यः पराङमुखम् ।
नौमि शास्त्रेषु निष्णातं चन्द्रशेखरभारतीम् ॥४५॥

sadātmadhyānanirataṃ viṣayebhyaḥ parāṅamukham ;
naumi śāstreṣu niṣṇātaṃ candraśekharabhāratīm .45.

विवेकिनं महाप्रज्ञं धैर्यौदार्यक्षमानिधिम् ।
सदाऽभिनवपूर्वं तं विद्यातीर्थगुरुं भजे ॥४६॥

vivekinaṃ mahāprajñaṃ dhairyaudāryakṣamānidhim ;
sadā’bhinavapūrvaṃ taṃ vidyātīrthaguruṃ bhaje .46.

भारतीकरुणा पात्रं भारती पदभूषणम् ।
भारती पदमारूढं भारतीतीर्थमाश्रये ॥४७॥

bhāratīkaruṇā pātraṃ bhāratī padabhūṣaṇam ;
bhāratī padamārūḍhaṃ bhāratītīrthamāśraye .47.

विद्याविनयसम्पन्नं वीतरागं विवेकिनम् ।
वन्दे वेदान्त तत्त्वज्ञं विधुशेखरभारतीम् ॥४८॥

vidyāvinayasampannaṃ vītarāgaṃ vivekinam ;
vande vedānta tattvajñaṃ vidhuśekharabhāratīm .48.

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

sadāśivasamārambhāṃ śaṅkarācāryamadhyamām ;
asmadācāryaparyantāṃ vande guruparamparām .

॥इति श्रीगुरुपरम्परास्तोत्रं संपूर्णम् ॥

.iti śrīguruparamparāstotraṃ saṃpūrṇam .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God