Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मणिकर्णिकाष्टकम् maṇikarṇikāṣṭakam

त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा-
त्तन्मध्याद्भृगुलाञ्छनो गरुडगः पीताम्बरो निर्गतः ॥ १ ॥

tvattīre maṇikarṇike hariharau sāyujyamuktipradau
vādantau kurutaḥ parasparamubhau jantoḥ prayāṇotsave ;
madrūpo manujo’yamastu hariṇā proktaḥ śivastatkṣaṇā-
ttanmadhyādbhṛgulāñchano garuḍagaḥ pītāmbaro nirgataḥ . 1 .

इन्द्राद्यास्त्रिदशाः पतन्ति नियतं भोगक्षये ये पुन-
र्जायन्ते मनुजास्ततोऽपि पशवः कीटाः पतङ्गादयः ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति निष्कल्मषाः
सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ २ ॥

indrādyāstridaśāḥ patanti niyataṃ bhogakṣaye ye puna-
rjāyante manujāstato’pi paśavaḥ kīṭāḥ pataṅgādayaḥ ;
ye mātarmaṇikarṇike tava jale majjanti niṣkalmaṣāḥ
sāyujye’pi kirīṭakaustubhadharā nārāyaṇāḥ syurnarāḥ . 2 .

काशी धन्यतमा विमुक्तिनगरी सालङ्कृता गङ्गया
तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किङ्करी ।
स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा
काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ ३ ॥

kāśī dhanyatamā vimuktinagarī sālaṅkṛtā gaṅgayā
tatreyaṃ maṇikarṇikā sukhakarī muktirhi tatkiṅkarī ;
svarlokastulitaḥ sahaiva vibudhaiḥ kāśyā samaṃ brahmaṇā
kāśī kṣoṇitale sthitā gurutarā svargo laghutvaṃ gataḥ . 3 .

गङ्गातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा
तस्यां सा मणिकर्णिकोत्तमतमा यत्रेश्वरो मुक्तिदः ।
देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं
पूर्वोपार्जितपुण्यपुञ्जगमकं पुण्यैर्जनैः प्राप्यते ॥ ४ ॥

gaṅgātīramanuttamaṃ hi sakalaṃ tatrāpi kāśyuttamā
tasyāṃ sā maṇikarṇikottamatamā yatreśvaro muktidaḥ ;
devānāmapi durlabhaṃ sthalamidaṃ pāpaughanāśakṣamaṃ
pūrvopārjitapuṇyapuñjagamakaṃ puṇyairjanaiḥ prāpyate . 4 .

दुःखाम्भोधिगतो हि जन्तुनिवहस्तेषां कथं निष्कृति-
र्ज्ञात्वा तद्धि विरिञ्चिना विरचिता वाराणसी शर्मदा ।
लोकाः स्वर्गमुखास्ततोऽपि लघवो भोगान्तपातप्रदाः
काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ ५ ॥

duḥkhāmbhodhigato hi jantunivahasteṣāṃ kathaṃ niṣkṛti-
rjñātvā taddhi viriñcinā viracitā vārāṇasī śarmadā ;
lokāḥ svargamukhāstato’pi laghavo bhogāntapātapradāḥ
kāśī muktipurī sadā śivakarī dharmārthamokṣapradā . 5 .

एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः
योऽप्येकः किल शङ्करो विषधरो गङ्गाधरो माधवः ।
ये मातर्मणिकर्णिके तव जले मज्जन्ति ते मानवाः
रुद्रा वा हरयो भवन्ति बहवस्तेषां बहुत्वं कथम् ॥ ६ ॥

eko veṇudharo dharādharadharaḥ śrīvatsabhūṣādharaḥ
yo’pyekaḥ kila śaṅkaro viṣadharo gaṅgādharo mādhavaḥ ;
ye mātarmaṇikarṇike tava jale majjanti te mānavāḥ
rudrā vā harayo bhavanti bahavasteṣāṃ bahutvaṃ katham . 6 .

त्वत्तीरे मरणं तु मङ्गलकरं देवैरपि श्लाघ्यते
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।
आयान्तं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा
पुण्योऽसौ वृषगोऽथवा गरुडगः किं मन्दिरं यास्यति ॥ ७ ॥

tvattīre maraṇaṃ tu maṅgalakaraṃ devairapi ślāghyate
śakrastaṃ manujaṃ sahasranayanairdraṣṭuṃ sadā tatparaḥ ;
āyāntaṃ savitā sahasrakiraṇaiḥ pratyudgato’bhūtsadā
puṇyo’sau vṛṣago’thavā garuḍagaḥ kiṃ mandiraṃ yāsyati . 7 .

मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः
स्वीयैरब्दशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।
योगाभ्यासबलेन चन्द्रशिखरस्तत्पुण्यपारङ्गत-
स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ ८ ॥

madhyāhne maṇikarṇikāsnapanajaṃ puṇyaṃ na vaktuṃ kṣamaḥ
svīyairabdaśataiścaturmukhadharo vedārthadīkṣāguruḥ ;
yogābhyāsabalena candraśikharastatpuṇyapāraṅgata-
stvattīre prakaroti suptapuruṣaṃ nārāyaṇaṃ vā śivam . 8 .

कृच्छ्रैः कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं
तत्सर्वं मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ ९ ॥

kṛcchraiḥ koṭiśataiḥ svapāpanidhanaṃ yaccāśvamedhaiḥ phalaṃ
tatsarvaṃ maṇikarṇikāsnapanaje puṇye praviṣṭaṃ bhavet ;
snātvā stotramidaṃ naraḥ paṭhati cetsaṃsārapāthonidhiṃ
tīrtvā palvalavatprayāti sadanaṃ tejomayaṃ brahmaṇaḥ . 9 .

॥ मणिकर्णिकाष्टकं सम्पूर्णम् ॥

. maṇikarṇikāṣṭakaṃ sampūrṇam .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names