Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गङ्गाष्टकम् gaṅgāṣṭakam

भगवति भवलीलामौलिमाले तवाम्भः-
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ १ ॥

bhagavati bhavalīlāmaulimāle tavāmbhaḥ-
kaṇamaṇuparimāṇaṃ prāṇino ye spṛśanti ;
amaranagaranārīcāmaragrāhiṇīnāṃ
vigatakalikalaṅkātaṅkamaṅke luṭhanti . 1 .

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती ।
क्षोणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ २ ॥

brahmāṇḍaṃ khaṇḍayantī haraśirasi jaṭāvallimullāsayantī
svarlokādāpatantī kanakagiriguhāgaṇḍaśailātskhalantī ;
kṣoṇīpṛṣṭhe luṭhantī duritacayacamūrnirbharaṃ bhartsayantī
pāthodhiṃ pūrayantī suranagarasaritpāvanī naḥ punātu . 2 .

मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं
पायान्नो गाङ्गमम्भः करिकरमकराक्रान्तरंहस्तरङ्गम् ॥ ३ ॥

majjanmātaṅgakumbhacyutamadamadirāmodamattālijālaṃ
snānaiḥ siddhāṅganānāṃ kucayugavigalatkuṅkumāsaṅgapiṅgam ;
sāyaṃ prātarmunīnāṃ kuśakusumacayaiśchannatīrasthanīraṃ
pāyānno gāṅgamambhaḥ karikaramakarākrāntaraṃhastaraṅgam . 3 .

आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ ४ ॥

ādāvādipitāmahasya niyamavyāpārapātre jalaṃ
paścātpannagaśāyino bhagavataḥ pādodakaṃ pāvanam ;
bhūyaḥ śambhujaṭāvibhūṣaṇamaṇirjahnormaharṣeriyaṃ
kanyā kalmaṣanāśinī bhagavatī bhāgīrathī pātu mām . 4 .

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी
काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ५ ॥

śailendrādavatāriṇī nijajale majjajjanottāriṇī
pārāvāravihāriṇī bhavabhayaśreṇīsamutsāriṇī ;
śeṣāheranukāriṇī haraśirovallīdalākāriṇī
kāśīprāntavihāriṇī vijayate gaṅgā manohāriṇī . 5 .

कुतोऽवीची वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीताम्बरपुरनिवासं वितरसि ।
त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां
तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ६ ॥

kuto’vīcī vīcistava yadi gatā locanapathaṃ
tvamāpītā pītāmbarapuranivāsaṃ vitarasi ;
tvadutsaṅge gaṅge patati yadi kāyastanubhṛtāṃ
tadā mātaḥ śātakratavapadalābho’pyatilaghuḥ . 6 .

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभङ्गे स्वर्गसोपानसङ्गे
तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥

bhagavati tava tīre nīramātrāśano’haṃ
vigataviṣayatṛṣṇaḥ kṛṣṇamārādhayāmi ;
sakalakaluṣabhaṅge svargasopānasaṅge
taralatarataraṅge devi gaṅge prasīda . 7 .

मातर्जाह्नवि शम्भुसङ्गमिलिते मौलौ निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८ ॥

mātarjāhnavi śambhusaṅgamilite maulau nidhāyāñjaliṃ
tvattīre vapuṣo’vasānasamaye nārāyaṇāṅghridvayam ;
sānandaṃ smarato bhaviṣyati mama prāṇaprayāṇotsave
bhūyādbhaktiravicyutā hariharādvaitātmikā śāśvatī . 8 .

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ९ ॥

gaṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭhetprayato naraḥ ;
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati . 9 .

॥ गङ्गाष्टकं सम्पूर्णम् ॥

. gaṅgāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names