Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

गङ्गास्तवः gaṅgāstavaḥ

शृङ्गेरी जगद्गुरुश्रीचन्द्रशेखरभारती महास्वामिभिः विरचितः

śṛṅgerī jagadguruśrīcandraśekharabhāratī mahāsvāmibhiḥ viracitaḥ

सुवेणिनिर्धूतमनोज्ञभृङ्गा मज्जत्सुरीकुङ्कुमपङ्कपिङ्गा ।
पापाग्निनिर्वापणदक्षभङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥१॥

suveṇinirdhūtamanojñabhṛṅgā majjatsurīkuṅkumapaṅkapiṅgā ;
pāpāgninirvāpaṇadakṣabhaṅgā gaṅgā mamāṅgānyamalīkarotu .1.

भगीरथेनातितपस्विना पुरा सम्प्रार्थिता सद्गतये पितॄणाम् ।
दिवो भुवं प्राप्य जनान् पुनाना गङ्गा ममाङ्गान्यमलीकरोतु ॥२॥

bhagīrathenātitapasvinā purā samprārthitā sadgataye pitR^īṇām ;
divo bhuvaṃ prāpya janān punānā gaṅgā mamāṅgānyamalīkarotu .2.

स्वच्छं जनानां हृदये करोमि मद्दर्शनस्नानकृतामितीव ।
विबोधनार्थं स्फटिकाच्छकाया गङ्गा ममाङ्गान्यमलीकरोतु ॥३॥

svacchaṃ janānāṃ hṛdaye karomi maddarśanasnānakṛtāmitīva ;
vibodhanārthaṃ sphaṭikācchakāyā gaṅgā mamāṅgānyamalīkarotu .3.

स्वाच्छ्येन माधुर्यवशेन चाम्भो यदीयमेवार्हति सर्वलोकैः ।
क्षीरादिशब्दैरभिधेयतां सा गङ्गा ममाङ्गान्यमलीकरोतु ॥४॥

svācchyena mādhuryavaśena cāmbho yadīyamevārhati sarvalokaiḥ ;
kṣīrādiśabdairabhidheyatāṃ sā gaṅgā mamāṅgānyamalīkarotu .4.

स्मरारिणा सन्ततमम्बिकाया ईर्ष्यास्पदे मूर्ध्न्युपलाल्यमाना ।
अशेषकल्याणगुणैकभूमिः गङ्गा ममाङ्गान्यमलीकरोतु ॥५॥

smarāriṇā santatamambikāyā īrṣyāspade mūrdhnyupalālyamānā ;
aśeṣakalyāṇaguṇaikabhūmiḥ gaṅgā mamāṅgānyamalīkarotu .5.

मदङ्घ्रिभाजां मकरध्वजोत्थां पीडा भवेन्नेति विबोधनाय ।
कुर्वत्यधस्ताद् ध्वजमस्य या सा गङ्गा ममाङ्गान्यमलीकरोतु ॥६॥

madaṅghribhājāṃ makaradhvajotthāṃ pīḍā bhavenneti vibodhanāya ;
kurvatyadhastād dhvajamasya yā sā gaṅgā mamāṅgānyamalīkarotu .6.

स्वयं भ्रमाढ्यापि निमज्जतां नृणां निवारयन्ती निखिलं भ्रमौघम् ।
ज्ञानप्रदानेन महावदान्या गङ्गा ममाङ्गान्यमलीकरोतु ॥७॥

svayaṃ bhramāḍhyāpi nimajjatāṃ nṛṇāṃ nivārayantī nikhilaṃ bhramaugham ;
jñānapradānena mahāvadānyā gaṅgā mamāṅgānyamalīkarotu .7.

शिवं पतिं सप्तमवाप्तुकामा सप्ताकृतिर्या स्वयमप्यभूत् सा ।
पतिव्रतानां धुरि कीर्तनीया गङ्गा ममाङ्गान्यमलीकरोतु ॥८॥

śivaṃ patiṃ saptamavāptukāmā saptākṛtiryā svayamapyabhūt sā ;
pativratānāṃ dhuri kīrtanīyā gaṅgā mamāṅgānyamalīkarotu .8.

रथः शरीरं श्रुतिषु प्रसिद्धं रथी तु तद्वान्त्सकलः कृपायाः ।
भागी ममेति ब्रुवती स्वनाम्ना गङ्गा ममाङ्गान्यमलीकरोतु ॥९॥

rathaḥ śarīraṃ śrutiṣu prasiddhaṃ rathī tu tadvāntsakalaḥ kṛpāyāḥ ;
bhāgī mameti bruvatī svanāmnā gaṅgā mamāṅgānyamalīkarotu .9.

नृणां शरीरत्रयशोधनार्थं मार्गैस्त्रिभिर्या प्रवहत्यजस्रम् ।
निर्हेतुकारुण्यपयोनिधिः सा गङ्गा ममाङ्गान्यमलीकरोतु ॥१०॥

nṛṇāṃ śarīratrayaśodhanārthaṃ mārgaistribhiryā pravahatyajasram ;
nirhetukāruṇyapayonidhiḥ sā gaṅgā mamāṅgānyamalīkarotu .10.

गङ्गाया दशकं नित्यं पठतां भक्तितो नृणाम् ।
विशुद्धिं मनसो दद्यात् गङ्गासङ्गेन मुक्तिदाम् ॥११॥

gaṅgāyā daśakaṃ nityaṃ paṭhatāṃ bhaktito nṛṇām ;
viśuddhiṃ manaso dadyāt gaṅgāsaṅgena muktidām .11.

पदनतसुरवरबृन्दं मदनारिशिरःस्रजं विजितकुन्दम् ।
सततं मङ्गलकन्दं वन्दे मधुरिपुपदाब्जमकरन्दम् ॥१२॥

padanatasuravarabṛndaṃ madanāriśiraḥsrajaṃ vijitakundam ;
satataṃ maṅgalakandaṃ vande madhuripupadābjamakarandam .12.

धुनोतु मम दुष्कृतं बहुजनुःशतैरार्जितं
धिनोतु मम मानसं सकलसौख्यसन्दोहिनी ।
धुनोतु सकलव्यथाः शिवशिरोविभूषायिता
तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥१३॥

dhunotu mama duṣkṛtaṃ bahujanuḥśatairārjitaṃ
dhinotu mama mānasaṃ sakalasaukhyasandohinī ;
dhunotu sakalavyathāḥ śivaśirovibhūṣāyitā
tanotu mama śaṃ tanoḥ sapadi śantanoraṅganā .13.

॥ इति श्रीशृङ्गेरीपीठाधीश्वर-श्रीमज्जदगुरुशङ्कराचार्य-श्रीमत्सच्चिदानन्दशिवाभिनवनृसिंहभारती-पूज्यपादशिष्यैः
श्रीमज्जदगुरु-श्रीचन्द्रशेखरभारतीमहास्वामिभिः कृतो गङ्गास्तवः॥

. iti śrīśṛṅgerīpīṭhādhīśvara-śrīmajjadaguruśaṅkarācārya-śrīmatsaccidānandaśivābhinavanṛsiṃhabhāratī-pūjyapādaśiṣyaiḥ
śrīmajjadaguru-śrīcandraśekharabhāratīmahāsvāmibhiḥ kṛto gaṅgāstavaḥ.


 
  • The Self (Atma) is never born nor does It ever die; neither does It cease to exist after having once existed nor does the Self come into existence, like the body, having not existed before. Unborn, eternal, It undergoes no change whatsoever and is primeval; It is not destroyed when the body is destroyed. Bhagavan Sri Krishna on Significance of God
  • A person who hears about the condemnation of another incurs sin. What need be said about the sin incurred by a man who actually engages in nit picking? Jagadguru Sri Adi Shankara Bhagavatpada on Prabodha Sudhakara
  • If you pray with faith and devotion, the Lord will certainly listen to your earnest prayers. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Our nation and its culture have a hoary past and we should all be proud of it. Mere aping of the West is not beneficial for us. For example, care of aged parents is something that has come down to us traditionally and we must never neglect this duty by imbibing concepts of some free societies, wherein concern for one’s own parents is at low ebb. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • It is a great blunder not to make proper use of the body and mind that has been given to us by God. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names