Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

नर्मदाष्टकम् narmadāṣṭakam

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं
द्विषत्सु पापजातजातकारिवारिसंयुतम् ।
कृतान्तदूतकालभूतभीतिहारिवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १ ॥

sabindusindhususkhalattaraṅgabhaṅgarañjitaṃ
dviṣatsu pāpajātajātakārivārisaṃyutam ;
kṛtāntadūtakālabhūtabhītihārivarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 1 .

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं
कलौ मलौघभारहारिसर्वतीर्थनायकम् ।
सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २ ॥

tvadambulīnadīnamīnadivyasampradāyakaṃ
kalau malaughabhārahārisarvatīrthanāyakam ;
sumacchakacchanakracakravākacakraśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 2 .

महागभीरनीरपूरपातधूतभूतलं
नमत्समस्तपातकारि दारितापदाचलम् ।
जगल्लये महाभये मृकण्डुसूनुहर्म्यदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥

mahāgabhīranīrapūrapātadhūtabhūtalaṃ
namatsamastapātakāri dāritāpadācalam ;
jagallaye mahābhaye mṛkaṇḍusūnuharmyade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 3 .

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा
मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।
पुनर्भवाब्धिजन्मसम्भवाब्धिदुःखवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४ ॥

gataṃ tadaiva me bhayaṃ tvadambu vīkṣitaṃ yadā
mṛkaṇḍusūnuśaunakāsurārisevitaṃ sadā ;
punarbhavābdhijanmasambhavābdhiduḥkhavarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 4 .

अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।
वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५ ॥

alakṣyalakṣakinnarāmarāsurādipūjitaṃ
sulakṣanīratīradhīrapakṣilakṣakūjitam ;
vasiṣṭhaśiṣṭapippalādikardamādiśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 5 .

सनत्कुमारनाचिकेतकश्यपात्रिषट्पदै-
र्धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।
रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६ ॥

sanatkumāranāciketakaśyapātriṣaṭpadai-
rdhṛtaṃ svakīyamānaseṣu nāradādiṣaṭpadaiḥ ;
ravīndurantidevadevarājakarmaśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 6 .

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।
विरिञ्चिविष्णुशङ्करस्वकीयधामवर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७ ॥

alakṣalakṣalakṣapāpalakṣasārasāyudhaṃ
tatastu jīvajantutantubhuktimuktidāyakam ;
viriñciviṣṇuśaṅkarasvakīyadhāmavarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 7 .

अहो धृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतबाडवेषु पण्डिते शठे नटे ।
दुरन्तपापतापहारि सर्वजन्तुशर्मदे
त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८ ॥

aho dhṛtaṃ svanaṃ śrutaṃ maheśakeśajātaṭe
kirātasūtabāḍaveṣu paṇḍite śaṭhe naṭe ;
durantapāpatāpahāri sarvajantuśarmade
tvadīyapādapaṅkajaṃ namāmi devi narmade . 8 .

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।
सुलभ्य देहदुर्लभं महेशधामगौरवं
पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९ ॥

idaṃ tu narmadāṣṭakaṃ trikālameva ye sadā
paṭhanti te nirantaraṃ na yānti durgatiṃ kadā ;
sulabhya dehadurlabhaṃ maheśadhāmagauravaṃ
punarbhavā narā na vai vilokayanti rauravam . 9 .

॥ नर्मदाष्टकं सम्पूर्णम् ॥

. narmadāṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names