Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

तुङ्गभद्रास्तुतिः tuṅgabhadrāstutiḥ

ब्रह्माण्डपुराणान्तर्गत-तुङ्गभद्रामाहात्म्ये

brahmāṇḍapurāṇāntargata-tuṅgabhadrāmāhātmye

श्रीविभाण्डक उवाच

śrīvibhāṇḍaka uvāca

वराहदेहसम्भूते गिरिजे पापभञ्जिनि |
दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥१॥

varāhadehasambhūte girije pāpabhañjini |
darśanānmuktide devi mahāpātakināmapi .1.

वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा |
प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥२॥

vāgdevī tvaṃ mahālakṣmīḥ girijāsi śacī tathā |
prabhā sūryasya deveśi marīcistvaṃ kalānidheḥ .2.

पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि |
तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥३॥

parjanyasya yathā vidyudviṣṇormāyā tvameva hi |
tṛṇagulmalatāvṛkṣāḥ siddhā devā udīritāḥ .3.

दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता |
मुक्तिदे पापिनां देवि शतकृत्वो नमो नमः ॥४॥

dṛṣṭā spṛṣṭā tathā pītā vanditā cāvagāhitā |
muktide pāpināṃ devi śatakṛtvo namo namaḥ .4.

माण्डव्य उवाच

māṇḍavya uvāca

नमस्ते तुङ्गभद्रायै नमस्ते हरिदेहजे ।
नमस्ते वेदगिरिजे श्रीशैलपदभाजिनि ॥१॥

namaste tuṅgabhadrāyai namaste haridehaje ;
namaste vedagirije śrīśailapadabhājini .1.

विष्णुमाये विष्णुरूपे विष्वक्सेनप्रियेऽनघे ।
विश्वम्भरे विशालाक्षि विलसत्कूलसंयुते ।
विलोकय विनोदेन कुरु मां विगतैनसम् ॥२॥

viṣṇumāye viṣṇurūpe viṣvaksenapriye’naghe ;
viśvambhare viśālākṣi vilasatkūlasaṃyute ;
vilokaya vinodena kuru māṃ vigatainasam .2.

त्वद्वातवीजिता भूता विमलाघा भवन्ति हि ।
दर्शनात् स्पर्शनात् पानाद्वक्तव्यं किं नु विद्यते ॥३॥

tvadvātavījitā bhūtā vimalāghā bhavanti hi ;
darśanāt sparśanāt pānādvaktavyaṃ kiṃ nu vidyate .3.

दृष्ट्वा जन्मशतं पापं स्पृष्ट्वा जन्मशतत्रयम् ।
पीत्वा जन्मसहस्राणां पापं नाशय मङ्गले ॥४॥

dṛṣṭvā janmaśataṃ pāpaṃ spṛṣṭvā janmaśatatrayam ;
pītvā janmasahasrāṇāṃ pāpaṃ nāśaya maṅgale .4.

पुत्रान् दारान् धनं धान्यं पशुवस्त्राणि ये नराः ।
कामान्मज्जनशीलास्ते यान्ति तत्फलमञ्जसा ।
भुक्त्वा यान्ति हरेः स्थानं यावदाचन्द्रतारकम् ॥५॥

putrān dārān dhanaṃ dhānyaṃ paśuvastrāṇi ye narāḥ ;
kāmānmajjanaśīlāste yānti tatphalamañjasā ;
bhuktvā yānti hareḥ sthānaṃ yāvadācandratārakam .5.

|| इति ब्रह्माण्डपुराणे तुङ्गभद्रामाहात्म्ये श्रीतुङ्गभद्रास्तुतिः समाप्ता ||

|| iti brahmāṇḍapurāṇe tuṅgabhadrāmāhātmye śrītuṅgabhadrāstutiḥ samāptā ||


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names