Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

तुङ्गास्तवः tuṅgāstavaḥ

शृङ्गेरी जगद्गुरुश्रीचन्द्रशेखरभारती महास्वामिभिः विरचितः

śṛṅgerī jagadguruśrīcandraśekharabhāratī mahāsvāmibhiḥ viracitaḥ

किं वर्णयामि तव देवि महत्त्वमम्ब
यद्वेदगीतमहिमाऽपि सुरस्रवन्ती |
सङ्गं स्वयं वितनुते कटके समेत्य
साकं त्वया वसति मासमपीह तुङ्गे ||१||

kiṃ varṇayāmi tava devi mahattvamamba
yadvedagītamahimā’pi surasravantī |
saṅgaṃ svayaṃ vitanute kaṭake sametya
sākaṃ tvayā vasati māsamapīha tuṅge ||1||

यो मानवस्तव जले स्नपनं विधत्ते
किं भाग्यमस्य कथयामि मलघ्नि तुङ्गे |
मद्रूपमेतु मनुजोऽयमिति प्रवादं
विष्ण्वीश्वरौ कुरुत आदिविनाशशून्यम् ||२||

yo mānavastava jale snapanaṃ vidhatte
kiṃ bhāgyamasya kathayāmi malaghni tuṅge |
madrūpametu manujo’yamiti pravādaṃ
viṣṇvīśvarau kuruta ādivināśaśūnyam ||2||

दुःखसम्भिन्नसुखदा देवास्तिष्ठन्तु भूरिशः |
दुःखासम्भिन्नसुखदां तुङ्गभद्रां नमाम्यहम् ||३||

duḥkhasambhinnasukhadā devāstiṣṭhantu bhūriśaḥ |
duḥkhāsambhinnasukhadāṃ tuṅgabhadrāṃ namāmyaham ||3||

भक्तजनप्रसृतेयं करुणाधारा विभाति तुङ्गायाः |
स्रोतोरूपं दधती स्नातृजनानां समस्तपापहरा ||४||

bhaktajanaprasṛteyaṃ karuṇādhārā vibhāti tuṅgāyāḥ |
srotorūpaṃ dadhatī snātṛjanānāṃ samastapāpaharā ||4||

मज्जले स्नपनकर्तृनराणां तुङ्गभद्रमनिशं करवाणि |
सूचनाय भवती करुणार्द्रे तादृशं किल दधात्यभिधानम् ||५||

majjale snapanakartṛnarāṇāṃ tuṅgabhadramaniśaṃ karavāṇi |
sūcanāya bhavatī karuṇārdre tādṛśaṃ kila dadhātyabhidhānam ||5||

तुङ्गे शुभदतरङ्गे मकरतुरङ्गेऽक्षिनिर्जितकुरङ्गे |
शृङ्गेरी पुररङ्गे कचधुतभृङ्गे रमस्व हृद्रङ्गे ||६||

tuṅge śubhadataraṅge makaraturaṅge’kṣinirjitakuraṅge |
śṛṅgerī puraraṅge kacadhutabhṛṅge ramasva hṛdraṅge ||6||

धिग् लोचने परमसुन्दरतुङ्गभद्रा-
सन्दर्शनेन रहिते रसनां च तां धिक् |
या स्वादयेन्न किटिजन्मपयस्तथात्र
न स्नाति योऽस्य मनुजस्य धिगस्तु जन्म ||७||

dhig locane paramasundaratuṅgabhadrā-
sandarśanena rahite rasanāṃ ca tāṃ dhik |
yā svādayenna kiṭijanmapayastathātra
na snāti yo’sya manujasya dhigastu janma ||7||

त्वदीयं तुङ्गेऽम्भो बहुमधुरिमाढ्यं ह्यमृतवत्
ततः सर्वं जात्या जलममृतशब्दप्रगदितम् |
त्वदन्यासामम्भः प्रकटसरितां यद्विषनिभं
ततः सर्वं जात्या विषमिति च शब्देन गदितम् ||८||

tvadīyaṃ tuṅge’mbho bahumadhurimāḍhyaṃ hyamṛtavat
tataḥ sarvaṃ jātyā jalamamṛtaśabdapragaditam |
tvadanyāsāmambhaḥ prakaṭasaritāṃ yadviṣanibhaṃ
tataḥ sarvaṃ jātyā viṣamiti ca śabdena gaditam ||8||

इति शृङ्गेरी जगद्गुरु श्रीचन्द्रशेखरभारती महास्वामिभिः कृतः तुङ्गास्तवः समाप्तः

iti śṛṅgerī jagadguru śrīcandraśekharabhāratī mahāsvāmibhiḥ kṛtaḥ tuṅgāstavaḥ samāptaḥ


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names