Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यमुनाष्टकम् (१) yamunāṣṭakam (1)

मुरारिकायकालिमाललामवारिधारिणी
तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।
मनोनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ १ ॥

murārikāyakālimālalāmavāridhāriṇī
tṛṇīkṛtatriviṣṭapā trilokaśokahāriṇī ;
manonukūlakūlakuñjapuñjadhūtadurmadā
dhunotu no manomalaṃ kalindanandinī sadā . 1 .

मलापहारिवारिपूरभूरिमण्डितामृता
भृशं प्रपातकप्रभञ्जनातिपण्डितानिशम् ।
सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ २ ॥

malāpahārivāripūrabhūrimaṇḍitāmṛtā
bhṛśaṃ prapātakaprabhañjanātipaṇḍitāniśam ;
sunandanandanāṅgasaṅgarāgarañjitā hitā
dhunotu no manomalaṃ kalindanandinī sadā . 2 .

लसत्तरङ्गसङ्गधूतभूतजातपातका
नवीनमाधुरीधुरीणभक्तजातचातका ।
तटान्तवासदासहंससंवृताह्नि कामदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ३ ॥

lasattaraṅgasaṅgadhūtabhūtajātapātakā
navīnamādhurīdhurīṇabhaktajātacātakā ;
taṭāntavāsadāsahaṃsasaṃvṛtāhni kāmadā
dhunotu no manomalaṃ kalindanandinī sadā . 3 .

विहाररासखेदभेदधीरतीरमारुता
गता गिरामगोचरे यदीयनीरचारुता ।
प्रवाहसाहचर्यपूतमेदिनीनदीनदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ४ ॥

vihārarāsakhedabhedadhīratīramārutā
gatā girāmagocare yadīyanīracārutā ;
pravāhasāhacaryapūtamedinīnadīnadā
dhunotu no manomalaṃ kalindanandinī sadā . 4 .

तरङ्गसङ्गसैकतान्तराञ्चिता सदाऽसिता
शरन्निशाकरांशुमञ्जुमञ्जरीसभाजिता ।
भवार्चनाप्रचारणाम्बुनाधुना विशारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ५ ॥

taraṅgasaṅgasaikatāntarāñcitā sadā’sitā
śaranniśākarāṃśumañjumañjarīsabhājitā ;
bhavārcanāpracāraṇāmbunādhunā viśāradā
dhunotu no manomalaṃ kalindanandinī sadā . 5 .

जलान्तकेलिकारिचारुराधिकाङ्गरागिणीं
स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी ।
स्वदत्तसुप्तसप्तसिन्धुभेदनातिकोविदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ६ ॥

jalāntakelikāricārurādhikāṅgarāgiṇīṃ
svabharturanyadurlabhāṅgatāṅgatāṃśabhāginī ;
svadattasuptasaptasindhubhedanātikovidā
dhunotu no manomalaṃ kalindanandinī sadā . 6 .

जलच्युताच्युताङ्गरागलम्पटालिशालिनी
विलोलराधिकाकचान्तचम्पकालिमालिनी ।
सदावगाहनावतीर्णभर्तृभृत्यनारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ७ ॥

jalacyutācyutāṅgarāgalampaṭāliśālinī
vilolarādhikākacāntacampakālimālinī ;
sadāvagāhanāvatīrṇabhartṛbhṛtyanāradā
dhunotu no manomalaṃ kalindanandinī sadā . 7 .

सदैव नन्दनन्दकेलिशालिकुञ्जमञ्जुला
तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला ।
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा
धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ८ ॥

sadaiva nandanandakeliśālikuñjamañjulā
taṭotthaphullamallikākadambareṇusūjjvalā ;
jalāvagāhināṃ nṛṇāṃ bhavābdhisindhupāradā
dhunotu no manomalaṃ kalindanandinī sadā . 8 .

॥ यमुनाष्टकं सम्पूर्णम् ॥

. yamunāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names