Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यमुनाष्टकम् (२) yamunāṣṭakam (2)

कृपापारावारां तपनतनयां तापशमनीं
मुरारिप्रेयस्यां भवभयदवां भक्तवरदाम् ।
विपज्जालोन्मुक्तां श्रियमपि सुखाप्तेः प्रददतीं
सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १ ॥

kṛpāpārāvārāṃ tapanatanayāṃ tāpaśamanīṃ
murāripreyasyāṃ bhavabhayadavāṃ bhaktavaradām ;
vipajjālonmuktāṃ śriyamapi sukhāpteḥ pradadatīṃ
sadā dhīro nūnaṃ bhajati yamunāṃ nityaphaladām . 1 .

मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते
मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते ।
जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥२॥

madhuvanacāriṇi bhāskaravāhini jāhnavisaṅgini sindhusute
madhuripubhūṣaṇi mādhavatoṣiṇi gokulabhītivināśakṛte ;
jagadaghamocini mānasadāyini keśavakelinidānagate
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .2.

अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे
परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे ।
व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥३॥

ayi madhure madhumodavilāsini śailavidāriṇi vegapare
parijanapālini duṣṭaniṣūdini vāñchitakāmavilāsadhare ;
vrajapuravāsijanārjitapātakahāriṇi viśvajanoddharike
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .3.

अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं
गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् ।
ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥४॥

ativipadambudhimagnajanaṃ bhavatāpaśatākulamānasakaṃ
gatimatihīnamaśeṣabhayākulamāgatapādasarojayugam ;
ṛṇabhayabhītimaniṣkṛtipātakakoṭiśatāyutapuñjataraṃ
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .4.

नवजलदद्युतिकोटिलसत्तनुहेममयाभररञ्जितके
तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे ।
मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥५॥

navajaladadyutikoṭilasattanuhemamayābhararañjitake
taḍidavahelipadāñcalacañcalaśobhitapītasuceladhare ;
maṇimayabhūṣaṇacitrapaṭāsanarañjitagañjitabhānukare
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .5.

शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे
उच्चकुलाचलराजितमैक्तिकहारमयाभररोदसिके ।
नवमणिकोटिकभास्करकञ्चुकशोभिततारकहारयुते
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥६॥

śubhapuline madhumattayadūdbhavarāsamahotsavakelibhare
uccakulācalarājitamaiktikahāramayābhararodasike ;
navamaṇikoṭikabhāskarakañcukaśobhitatārakahārayute
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .6.

करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके
मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके ।
मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥७॥

karivaramauktikanāsikabhūṣaṇavātacamatkṛtacañcalake
mukhakamalāmalasaurabhacañcalamattamadhuvratalocanike ;
maṇigaṇakuṇḍalalolaparisphuradākulagaṇḍayugāmalake
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .7.

कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके
धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते ।
तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥८॥

kalaravanūpurahemamayācitapādasaroruhasāruṇike
dhimidhimidhimidhimitālavinoditamānasamañjulapādagate ;
tava padapaṅkajamāśritamānavacittasadākhilatāpahare
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .8.

भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो
यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया ।
हयाह्रेषैः कामं करकुसुमपुञ्जै रविसुतां
सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥ ९ ॥

bhavottāpāmbhodhau nipatitajano durgatiyuto
yadi stauti prātaḥ pratidinamananyāśrayatayā ;
hayāhreṣaiḥ kāmaṃ karakusumapuñjai ravisutāṃ
sadā bhoktā bhogānmaraṇasamaye yāti haritām . 9 .

॥ यमुनाष्टकं सम्पूर्णम् ॥

. yamunāṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names