Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

यमुनाष्टकम् (२) yamunāṣṭakam (2)

कृपापारावारां तपनतनयां तापशमनीं
मुरारिप्रेयस्यां भवभयदवां भक्तवरदाम् ।
विपज्जालोन्मुक्तां श्रियमपि सुखाप्तेः प्रददतीं
सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १ ॥

kṛpāpārāvārāṃ tapanatanayāṃ tāpaśamanīṃ
murāripreyasyāṃ bhavabhayadavāṃ bhaktavaradām ;
vipajjālonmuktāṃ śriyamapi sukhāpteḥ pradadatīṃ
sadā dhīro nūnaṃ bhajati yamunāṃ nityaphaladām . 1 .

मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते
मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते ।
जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥२॥

madhuvanacāriṇi bhāskaravāhini jāhnavisaṅgini sindhusute
madhuripubhūṣaṇi mādhavatoṣiṇi gokulabhītivināśakṛte ;
jagadaghamocini mānasadāyini keśavakelinidānagate
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .2.

अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे
परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे ।
व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥३॥

ayi madhure madhumodavilāsini śailavidāriṇi vegapare
parijanapālini duṣṭaniṣūdini vāñchitakāmavilāsadhare ;
vrajapuravāsijanārjitapātakahāriṇi viśvajanoddharike
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .3.

अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं
गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् ।
ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥४॥

ativipadambudhimagnajanaṃ bhavatāpaśatākulamānasakaṃ
gatimatihīnamaśeṣabhayākulamāgatapādasarojayugam ;
ṛṇabhayabhītimaniṣkṛtipātakakoṭiśatāyutapuñjataraṃ
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .4.

नवजलदद्युतिकोटिलसत्तनुहेममयाभररञ्जितके
तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे ।
मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥५॥

navajaladadyutikoṭilasattanuhemamayābhararañjitake
taḍidavahelipadāñcalacañcalaśobhitapītasuceladhare ;
maṇimayabhūṣaṇacitrapaṭāsanarañjitagañjitabhānukare
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .5.

शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे
उच्चकुलाचलराजितमैक्तिकहारमयाभररोदसिके ।
नवमणिकोटिकभास्करकञ्चुकशोभिततारकहारयुते
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥६॥

śubhapuline madhumattayadūdbhavarāsamahotsavakelibhare
uccakulācalarājitamaiktikahāramayābhararodasike ;
navamaṇikoṭikabhāskarakañcukaśobhitatārakahārayute
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .6.

करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके
मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके ।
मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥७॥

karivaramauktikanāsikabhūṣaṇavātacamatkṛtacañcalake
mukhakamalāmalasaurabhacañcalamattamadhuvratalocanike ;
maṇigaṇakuṇḍalalolaparisphuradākulagaṇḍayugāmalake
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .7.

कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके
धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते ।
तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे
जय यमुने जय भीतिनिवारिणि सङ्कटनाशिनि पावय माम् ॥८॥

kalaravanūpurahemamayācitapādasaroruhasāruṇike
dhimidhimidhimidhimitālavinoditamānasamañjulapādagate ;
tava padapaṅkajamāśritamānavacittasadākhilatāpahare
jaya yamune jaya bhītinivāriṇi saṅkaṭanāśini pāvaya mām .8.

भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो
यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया ।
हयाह्रेषैः कामं करकुसुमपुञ्जै रविसुतां
सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥ ९ ॥

bhavottāpāmbhodhau nipatitajano durgatiyuto
yadi stauti prātaḥ pratidinamananyāśrayatayā ;
hayāhreṣaiḥ kāmaṃ karakusumapuñjai ravisutāṃ
sadā bhoktā bhogānmaraṇasamaye yāti haritām . 9 .

॥ यमुनाष्टकं सम्पूर्णम् ॥

. yamunāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names