Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

लक्ष्मीनृसिंह-पञ्चरत्नम् lakṣmīnṛsiṃha-pañcaratnam

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं
प्रतिबिम्बालङ्कृतिधृतिकुशलो बिम्बालङ्कृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १ ॥

tvatprabhujīvapriyamicchasi cennaraharipūjāṃ kuru satataṃ
pratibimbālaṅkṛtidhṛtikuśalo bimbālaṅkṛtimātanute ;
cetobhṛṅga bhramasi vṛthā bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānaghapadasarasijamakarandam . 1 .

शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-
द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २ ॥

śuktau rajatapratibhā jātā kaṭakādyarthasamarthā ce-
dduḥkhamayī te saṃsṛtireṣā nirvṛtidāne nipuṇā syāt ;
cetobhṛṅga bhramasi vṛthā bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānaghapadasarasijamakarandam . 2 .

आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥

ākṛtisāmyācchālmalikusume sthalanalinatvabhramamakaroḥ
gandharasāviha kimu vidyete viphalaṃ bhrāmyasi bhṛśavirase’smin ;
cetobhṛṅga bhramasi vṛthā bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānaghapadasarasijamakarandam . 3 .

स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे
गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥

srakcandanavanitādīnviṣayānsukhadānmatvā tatra viharase
gandhaphalīsadṛśā nanu te’mī bhogānantaraduḥkhakṛtaḥ syuḥ ;
cetobhṛṅga bhramasi vṛthā bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānaghapadasarasijamakarandam . 4 .

तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥

tava hitamekaṃ vacanaṃ vakṣye śṛṇu sukhakāmo yadi satataṃ
svapne dṛṣṭaṃ sakalaṃ hi mṛṣā jāgrati ca smara tadvaditi ;
cetobhṛṅga bhramasi vṛthā bhavamarubhūmau virasāyāṃ
bhaja bhaja lakṣmīnarasiṃhānaghapadasarasijamakarandam . 5 .

॥ लक्ष्मीनृसिंहपञ्चरत्नं सम्पूर्णम् ॥

. lakṣmīnṛsiṃhapañcaratnaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names