Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

लक्ष्मीनृसिंह-करुणारस-स्तोत्रम् lakṣmīnṛsiṃha-karuṇārasa-stotram

श्रीमत्पयोनिधिनिकेतन चक्रपाणे
भोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।
योगीश शाश्वत शरण्य भवाब्धिपोत
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥

śrīmatpayonidhiniketana cakrapāṇe
bhogīndrabhogamaṇirājitapuṇyamūrte ;
yogīśa śāśvata śaraṇya bhavābdhipota
lakṣmīnṛsiṃha mama dehi karāvalambam . 1 .

ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुचसरोरुहराजहंस
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥

brahmendrarudramarudarkakirīṭakoṭi-
saṅghaṭṭitāṅghrikamalāmalakāntikānta ;
lakṣmīlasatkucasaroruharājahaṃsa
lakṣmīnṛsiṃha mama dehi karāvalambam . 2 .

संसारदावदहनाकुलभीकरोरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसी शरणागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥

saṃsāradāvadahanākulabhīkaroru-
jvālāvalībhiratidagdhatanūruhasya ;
tvatpādapadmasarasī śaraṇāgatasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 3 .

संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥

saṃsārajālapatitasya jagannivāsa
sarvendriyārthabaḍiśāgrajhaṣopamasya
protkampitapracuratālukamastakasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 4 .

संसारकूपमतिघोरमगाधमूलं
सम्प्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥

saṃsārakūpamatighoramagādhamūlaṃ
samprāpya duḥkhaśatasarpasamākulasya ;
dīnasya deva kṛpayā padamāgatasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 5 .

संसारभीकरकरीन्द्रकराभिघात-
निष्पीड्यमानवपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥

saṃsārabhīkarakarīndrakarābhighāta-
niṣpīḍyamānavapuṣaḥ sakalārtināśa ;
prāṇaprayāṇabhavabhītisamākulasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 6 .

संसारसर्पविषदिग्धमहोग्रतीव्र-
दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।
नागारिवाहन सुधाब्धिनिवास शौरे
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥

saṃsārasarpaviṣadigdhamahogratīvra-
daṃṣṭrāgrakoṭiparidaṣṭavinaṣṭamūrteḥ ;
nāgārivāhana sudhābdhinivāsa śaure
lakṣmīnṛsiṃha mama dehi karāvalambam . 7 .

संसारवृक्षमघबीजमनन्तकर्म-
शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलिनं पततो दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥

saṃsāravṛkṣamaghabījamanantakarma-
śākhāyutaṃ karaṇapatramanaṅgapuṣpam ;
āruhya duḥkhaphalinaṃ patato dayālo
lakṣmīnṛsiṃha mama dehi karāvalambam . 8 .

संसारसागरविशालकरालकाल-
नक्रग्रहग्रसितनिग्रहविग्रहस्य ।
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥

saṃsārasāgaraviśālakarālakāla-
nakragrahagrasitanigrahavigrahasya ;
vyagrasya rāganicayorminipīḍitasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 9 .

संसारसागरनिमज्जनमुह्यमानं
दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारकृतावतार
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥

saṃsārasāgaranimajjanamuhyamānaṃ
dīnaṃ vilokaya vibho karuṇānidhe mām ;
prahlādakhedaparihārakṛtāvatāra
lakṣmīnṛsiṃha mama dehi karāvalambam . 10 .

संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥

saṃsāraghoragahane carato murāre
mārograbhīkaramṛgapracurārditasya
ārtasya matsaranidāghasuduḥkhitasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 11 .

बद्ध्वा गले यमभटा बहु तर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥

baddhvā gale yamabhaṭā bahu tarjayantaḥ
karṣanti yatra bhavapāśaśatairyutaṃ mām ;
ekākinaṃ paravaśaṃ cakitaṃ dayālo
lakṣmīnṛsiṃha mama dehi karāvalambam . 12 .

लक्ष्मीपते कमलनाभ सुरेश विष्णो
यज्ञेश यज्ञ मधुसूदन विश्वरूप ।
ब्रह्मण्य केशव जनार्दन वासुदेव
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥

lakṣmīpate kamalanābha sureśa viṣṇo
yajñeśa yajña madhusūdana viśvarūpa ;
brahmaṇya keśava janārdana vāsudeva
lakṣmīnṛsiṃha mama dehi karāvalambam . 13 .

एकेन चक्रमपरेण करेण शङ्ख-
मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन्
वामेतरेण वरदाभयपद्मचिह्नं
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥

ekena cakramapareṇa kareṇa śaṅkha-
manyena sindhutanayāmavalambya tiṣṭhan
vāmetareṇa varadābhayapadmacihnaṃ
lakṣmīnṛsiṃha mama dehi karāvalambam . 14 .

अन्धस्य मे हृतविवेकमहाधनस्य
चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकारकुहरे विनिपातितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥

andhasya me hṛtavivekamahādhanasya
corairmahābalibhirindriyanāmadheyaiḥ ;
mohāndhakārakuhare vinipātitasya
lakṣmīnṛsiṃha mama dehi karāvalambam . 15 .

प्रह्लादनारदपराशरपुण्डरीक-
व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरक्तपरिपालनपारिजात
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥

prahlādanāradaparāśarapuṇḍarīka-
vyāsādibhāgavatapuṅgavahṛnnivāsa ;
bhaktānuraktaparipālanapārijāta
lakṣmīnṛsiṃha mama dehi karāvalambam . 16 .

लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥

lakṣmīnṛsiṃhacaraṇābjamadhuvratena
stotraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkareṇa ;
ye tatpaṭhanti manujā haribhaktiyuktā-
ste yānti tatpadasarojamakhaṇḍarūpam . 17 .

॥ लक्ष्मीनृसिंहकरुणारसस्तोत्रं सम्पूर्णम् ॥

. lakṣmīnṛsiṃhakaruṇārasastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names