Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

वेदव्यासस्तुतिः vedavyāsastutiḥ

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautramakalmaṣam ;
parāśarātmajaṃ vande śukatātaṃ taponidhim .

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave ;
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ .

कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥

kṛṣṇadvaipāyanaṃ vyāsaṃ sarvalokahite ratam ;
vedābjabhāskaraṃ vande śamādinilayaṃ munim .

वेदव्यासं स्वात्मरूपं सत्यसन्धं परायणम् ।
शान्तं जितेन्द्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥

vedavyāsaṃ svātmarūpaṃ satyasandhaṃ parāyaṇam ;
śāntaṃ jitendriyakrodhaṃ saśiṣyaṃ praṇamāmyaham .

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शम्भुः भगवान् बादरायणः ॥

acaturvadano brahmā dvibāhuraparo hariḥ ;
aphālalocanaḥ śambhuḥ bhagavān bādarāyaṇaḥ .

शङ्करं शङ्कराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

śaṅkaraṃ śaṅkarācāryaṃ keśavaṃ bādarāyaṇam ;
sūtrabhāṣyakṛtau vande bhagavantau punaḥ punaḥ .

ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥

brahmasūtrakṛte tasmai vedavyāsāya vedhase ;
jñānaśaktyavatārāya namo bhagavato hareḥ .

व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः ।
चिरञ्जीवी दीर्घमायुर्ददातु जटिलो मम ॥

vyāsaḥ samastadharmāṇāṃ vaktā munivareḍitaḥ ;
cirañjīvī dīrghamāyurdadātu jaṭilo mama .

प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः ।
कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥

prajñābalena tapasā caturvedavibhājakaḥ ;
kṛṣṇadvaipāyano yaśca tasmai śrīgurave namaḥ .

जटाधरस्तपोनिष्ठः शुद्धयोगो जितेन्द्रियः ।
कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥

jaṭādharastaponiṣṭhaḥ śuddhayogo jitendriyaḥ ;
kṛṣṇājinadharaḥ kṛṣṇastasmai śrīgurave namaḥ .

भारतस्य विधाता च द्वितीय इव यो हरिः ।
हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥

bhāratasya vidhātā ca dvitīya iva yo hariḥ ;
haribhaktiparo yaśca tasmai śrīgurave namaḥ .

जयति पराशरसूनुः
सत्यवतीहृदयनन्दनो व्यासः ।
यस्यास्य कमलगलितं
भारतममृतं जगत्पिबति ॥

jayati parāśarasūnuḥ
satyavatīhṛdayanandano vyāsaḥ ;
yasyāsya kamalagalitaṃ
bhāratamamṛtaṃ jagatpibati .

वेदविभागविधात्रे
विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे
सत्यवत्यभिव्यक्तिमते ॥

vedavibhāgavidhātre
vimalāya brahmaṇe namo viśvadṛśe ;
sakaladhṛtihetusādhanasūtrasṛje
satyavatyabhivyaktimate .

वेदान्तवाक्यकुसुमानि समानि चारु
जग्रन्थ सूत्रनिचयेन मनोहरेण ।
मोक्षार्थिलोकहितकामनया मुनिर्यः
तं बादरायणमहं प्रणमामि भक्त्या ॥

vedāntavākyakusumāni samāni cāru
jagrantha sūtranicayena manohareṇa ;
mokṣārthilokahitakāmanayā muniryaḥ
taṃ bādarāyaṇamahaṃ praṇamāmi bhaktyā .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names