Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शारदा-भुजङ्ग-प्रयाताष्टकम् śāradā-bhujaṅga-prayātāṣṭakam

सुवक्षोजकुम्भां सुधापूर्णकुम्भां
प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
सदास्येन्दुबिम्बां सदानोष्ठबिम्बां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ १ ॥

suvakṣojakumbhāṃ sudhāpūrṇakumbhāṃ
prasādāvalambāṃ prapuṇyāvalambām ;
sadāsyendubimbāṃ sadānoṣṭhabimbāṃ
bhaje śāradāmbāmajasraṃ madambām . 1 .

कटाक्षे दयार्द्रां करे ज्ञानमुद्रां
कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ २ ॥

kaṭākṣe dayārdrāṃ kare jñānamudrāṃ
kalābhirvinidrāṃ kalāpaiḥ subhadrām ;
purastrīṃ vinidrāṃ purastuṅgabhadrāṃ
bhaje śāradāmbāmajasraṃ madambām . 2 .

ललामाङ्कफालां लसद्नानलोलां
स्वभक्तैकपालां यशःश्रीकपोलाम् ।
करे त्वक्षमालां कनत्प्रत्नलोलां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३ ॥

lalāmāṅkaphālāṃ lasadnānalolāṃ
svabhaktaikapālāṃ yaśaḥśrīkapolām ;
kare tvakṣamālāṃ kanatpratnalolāṃ
bhaje śāradāmbāmajasraṃ madambām . 3 .

सुसीमन्तवेणीं दृशा निर्जितैणीं
रमत्कीरवाणीं नमद्वज्रपाणीम् ।
सुधामन्थरास्यां मुदा चिन्त्यवेणीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४ ॥

susīmantaveṇīṃ dṛśā nirjitaiṇīṃ
ramatkīravāṇīṃ namadvajrapāṇīm ;
sudhāmantharāsyāṃ mudā cintyaveṇīṃ
bhaje śāradāmbāmajasraṃ madambām . 4 .

सुशान्तां सुदेहां दृगन्ते कचान्तां
लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
स्मृतां तापसैः सर्गपूर्वस्थितां तां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५ ॥

suśāntāṃ sudehāṃ dṛgante kacāntāṃ
lasatsallatāṅgīmanantāmacintyām ;
smṛtāṃ tāpasaiḥ sargapūrvasthitāṃ tāṃ
bhaje śāradāmbāmajasraṃ madambām . 5 .

कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
मराले मदेभे महोक्षेऽधिरूढाम् ।
महत्यां नवम्यां सदा सामरूपां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६ ॥

kuraṅge turaṅge mṛgendre khagendre
marāle madebhe mahokṣe’dhirūḍhām ;
mahatyāṃ navamyāṃ sadā sāmarūpāṃ
bhaje śāradāmbāmajasraṃ madambām . 6 .

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं
भजन्मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७ ॥

jvalatkāntivahniṃ jaganmohanāṅgīṃ
bhajanmānasāmbhojasubhrāntabhṛṅgīm ;
nijastotrasaṅgītanṛtyaprabhāṅgīṃ
bhaje śāradāmbāmajasraṃ madambām . 7 .

भवाम्भोजनेत्राजसम्पूज्यमानां
लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
चलच्चञ्चलाचारुताटङ्ककर्णां
भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८ ॥

bhavāmbhojanetrājasampūjyamānāṃ
lasanmandahāsaprabhāvaktracihnām ;
calaccañcalācārutāṭaṅkakarṇāṃ
bhaje śāradāmbāmajasraṃ madambām . 8 .

॥ शारदाभुजङ्गप्रयाताष्टकं सम्पूर्णम् ॥

. śāradābhujaṅgaprayātāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names