Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शारदा-पञ्चरत्नस्तुतिः śāradā-pañcaratnastutiḥ

श्रीमच्छङ्करदेशिकेन्द्ररचिते तुङ्गापगातीरगे
शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।
पीठे तां रविकोटिदीप्तिसहितां राराज्यमानां शिवां
राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥ १ ॥

śrīmacchaṅkaradeśikendraracite tuṅgāpagātīrage
śṛṅgeryākhyapurasthite suvimale sanmaunisaṃsevite ;
pīṭhe tāṃ ravikoṭidīptisahitāṃ rārājyamānāṃ śivāṃ
rājīvākṣamukhāmarārcitapadāṃ vande sadā śāradām . 1 .

पादानम्रजनार्तिनाशनिपुणां नादानुसन्धायिनीं
वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।
विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां
विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥ २ ॥

pādānamrajanārtināśanipuṇāṃ nādānusandhāyinīṃ
vedāntapratipādyamānavibhavāṃ vādādiśaktipradām ;
vidyākalpalatāṃ caturmukhamukhāmbhojātasūryāyitāṃ
vidyātīrthagurūttamairaharahaḥ saṃsevyamānāṃ bhaje . 2 .

ईषत्स्मेरमुखाम्बुजां कुचभरानम्रां त्रिलोकावनीं
दैत्यव्रातविनाशिनीं कचजितप्रावृट्पयोदां शिवम् ।
संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं
वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥ ३ ॥

īṣatsmeramukhāmbujāṃ kucabharānamrāṃ trilokāvanīṃ
daityavrātavināśinīṃ kacajitaprāvṛṭpayodāṃ śivam ;
saṃsārārṇavamagnadīnajanatāsantāpasannāśinīṃ
vande tāṃ śubhadāmananyaśaraṇaḥ svānte sadā śāradām . 3 .

कारुण्यामृतवारिराशिमनिशं केयूरहारैर्वृतां
कामारेस्सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।
कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां
कञ्जोद्भूतमनःप्रियां हृदि भजे भक्त्या सदा शारदाम् ॥ ४ ॥

kāruṇyāmṛtavārirāśimaniśaṃ keyūrahārairvṛtāṃ
kāmāressahajāṃ karābjavilasatkīrāṃ kuberārcitām ;
kāmakrodhamukhārivargaśamanīṃ kaivalyasampatpradāṃ
kañjodbhūtamanaḥpriyāṃ hṛdi bhaje bhaktyā sadā śāradām . 4 .

नित्याऽनित्यविवेकदाननिपुणां स्तुत्यां मुकुन्दादिभिः
यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् ।
नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं
भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥ ५ ॥

nityā’nityavivekadānanipuṇāṃ stutyāṃ mukundādibhiḥ
yatyākāraśaśāṅkamaulivinutāṃ satyāpitasvāśravām ;
natyā kevalameva tuṣṭahṛdayāṃ tyaktvā’nyadevānahaṃ
bhaktyā me hṛdayāmbuje’navarataṃ vande sadā śāradām . 5 .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names