Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

अर्धनारीश्वरस्तोत्रम् ardhanārīśvarastotram

चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ १ ॥

cāmpeyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya ;
dhammillakāyai ca jaṭādharāya
namaḥ śivāyai ca namaḥ śivāya . 1 .

कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ २ ॥

kastūrikākuṅkumacarcitāyai
citārajaḥpuñjavicarcitāya ;
kṛtasmarāyai vikṛtasmarāya
namaḥ śivāyai ca namaḥ śivāya . 2 .

झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय ॥ ३ ॥

jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya ;
hemāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai ca namaḥ śivāya . 3 .

विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥ ४ ॥

viśālanīlotpalalocanāyai
vikāsipaṅkeruhalocanāya ;
samekṣaṇāyai viṣamekṣaṇāya
namaḥ śivāyai ca namaḥ śivāya . 4 .

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ ५ ॥

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya ;
divyāmbarāyai ca digambarāya
namaḥ śivāyai ca namaḥ śivāya . 5 .

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ ६ ॥

ambhodharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya ;
nirīśvarāyai nikhileśvarāya
namaḥ śivāyai ca namaḥ śivāya . 6 .

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥ ७ ॥

prapañcasṛṣṭyunmukhalāsyakāyai
samastasaṃhārakatāṇḍavāya ;
jagajjananyai jagadekapitre
namaḥ śivāyai ca namaḥ śivāya . 7 .

प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ ८ ॥

pradīptaratnojjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya ;
śivānvitāyai ca śivānvitāya
namaḥ śivāyai ca namaḥ śivāya . 8 .

एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥

etatpaṭhedaṣṭakamiṣṭadaṃ yo
bhaktyā sa mānyo bhuvi dīrghajīvī ;
prāpnoti saubhāgyamanantakālaṃ
bhūyātsadā tasya samastasiddhiḥ . 9 .

॥ अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥

. ardhanārīśvarastotraṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names