Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

अर्धनारीश्वरस्तोत्रम् ardhanārīśvarastotram

चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ १ ॥

cāmpeyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya ;
dhammillakāyai ca jaṭādharāya
namaḥ śivāyai ca namaḥ śivāya . 1 .

कस्तूरिकाकुङ्कुमचर्चितायै
चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय
नमः शिवायै च नमः शिवाय ॥ २ ॥

kastūrikākuṅkumacarcitāyai
citārajaḥpuñjavicarcitāya ;
kṛtasmarāyai vikṛtasmarāya
namaḥ śivāyai ca namaḥ śivāya . 2 .

झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय
नमः शिवायै च नमः शिवाय ॥ ३ ॥

jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya ;
hemāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai ca namaḥ śivāya . 3 .

विशालनीलोत्पललोचनायै
विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय
नमः शिवायै च नमः शिवाय ॥ ४ ॥

viśālanīlotpalalocanāyai
vikāsipaṅkeruhalocanāya ;
samekṣaṇāyai viṣamekṣaṇāya
namaḥ śivāyai ca namaḥ śivāya . 4 .

मन्दारमालाकलितालकायै
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ ५ ॥

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya ;
divyāmbarāyai ca digambarāya
namaḥ śivāyai ca namaḥ śivāya . 5 .

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥ ६ ॥

ambhodharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya ;
nirīśvarāyai nikhileśvarāya
namaḥ śivāyai ca namaḥ śivāya . 6 .

प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे
नमः शिवायै च नमः शिवाय ॥ ७ ॥

prapañcasṛṣṭyunmukhalāsyakāyai
samastasaṃhārakatāṇḍavāya ;
jagajjananyai jagadekapitre
namaḥ śivāyai ca namaḥ śivāya . 7 .

प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय
नमः शिवायै च नमः शिवाय ॥ ८ ॥

pradīptaratnojjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya ;
śivānvitāyai ca śivānvitāya
namaḥ śivāyai ca namaḥ śivāya . 8 .

एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥

etatpaṭhedaṣṭakamiṣṭadaṃ yo
bhaktyā sa mānyo bhuvi dīrghajīvī ;
prāpnoti saubhāgyamanantakālaṃ
bhūyātsadā tasya samastasiddhiḥ . 9 .

॥ अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥

. ardhanārīśvarastotraṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names