Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

चन्द्रमौलीश्वर-वर्णमाला-स्तोत्रम् candramaulīśvara-varṇamālā-stotram

श्रीशात्मभूमुख्यसुरार्चिताङ्घ्रिं श्रीकण्ठशर्वादिपदाभिधेयम् ।
श्रीशङ्कराचार्यहृदब्जवासं श्रीचन्द्रमौलीशमहं नमामि ॥ १

śrīśātmabhūmukhyasurārcitāṅghriṃ śrīkaṇṭhaśarvādipadābhidheyam ;
śrīśaṅkarācāryahṛdabjavāsaṃ śrīcandramaulīśamahaṃ namāmi . 1

चण्डांशुशीतांशुकृशानुनेत्रं चण्डीशमुख्यप्रमथेड्यपादम् ।
षडास्यनागास्यसुशोभिपार्श्वं श्रीचन्द्रमौलीशमहं नमामि ॥ २

caṇḍāṃśuśītāṃśukṛśānunetraṃ caṇḍīśamukhyapramatheḍyapādam ;
ṣaḍāsyanāgāsyasuśobhipārśvaṃ śrīcandramaulīśamahaṃ namāmi . 2

द्रव्यादिसृष्टिस्थितिनाशहेतुं रव्यादितेजांस्यपि भासयन्तम् ।
पव्यायुधादिस्तुतवैभवं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ३

dravyādisṛṣṭisthitināśahetuṃ ravyāditejāṃsyapi bhāsayantam ;
pavyāyudhādistutavaibhavaṃ taṃ śrīcandramaulīśamahaṃ namāmi . 3

मौलिस्पुरज्जह्नुसुतासितांशुं व्यालेशसंवेष्टितपाणिपादम् ।
शूलादिनानायुधशोभमानं श्रीचन्द्रमौलीशमहं नमामि ॥ ४

maulispurajjahnusutāsitāṃśuṃ vyāleśasaṃveṣṭitapāṇipādam ;
śūlādinānāyudhaśobhamānaṃ śrīcandramaulīśamahaṃ namāmi . 4

लीलाविनिर्धूतकृतान्तदर्पं शैलात्मजासंश्रितवामभागम् ।
शूलाग्रनिर्भिन्नसुरारिसङ्घं श्रीचन्द्रमौलीशमहं नमामि ॥ ५

līlāvinirdhūtakṛtāntadarpaṃ śailātmajāsaṃśritavāmabhāgam ;
śūlāgranirbhinnasurārisaṅghaṃ śrīcandramaulīśamahaṃ namāmi . 5

शतैः श्रुतीनां परिगीयमानं यतैर्मुनीन्द्रैः परिसेव्यमानम् ।
नतैः सुरेन्द्रैरभिपूज्यमानं श्रीचन्द्रमौलीशमहं नमामि ॥ ६

śataiḥ śrutīnāṃ parigīyamānaṃ yatairmunīndraiḥ parisevyamānam ;
nataiḥ surendrairabhipūjyamānaṃ śrīcandramaulīśamahaṃ namāmi . 6

मत्तेभकृत्या परिशोभिताङ्गं चित्ते यतीनां सततं वसन्तम् ।
वित्तेशमुख्यैः परिवेष्टितं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ७

mattebhakṛtyā pariśobhitāṅgaṃ citte yatīnāṃ satataṃ vasantam ;
vitteśamukhyaiḥ pariveṣṭitaṃ taṃ śrīcandramaulīśamahaṃ namāmi . 7

हंसोत्तमैः चेतसि चिन्त्यमानं संसारपाथोनिधिकर्णधारम् ।
तं सामगानप्रियमष्टमूर्तिं श्रीचन्द्रमौलीशमहं नमामि ॥ ८

haṃsottamaiḥ cetasi cintyamānaṃ saṃsārapāthonidhikarṇadhāram ;
taṃ sāmagānapriyamaṣṭamūrtiṃ śrīcandramaulīśamahaṃ namāmi . 8

नताघहं नित्यचिदेकरूपं सतां गतिं सत्यसुखस्वरूपम् ।
हतान्धकं हृद्यपराक्रमं तं श्रीचन्द्रमौलीशमहं नमामि ॥ ९

natāghahaṃ nityacidekarūpaṃ satāṃ gatiṃ satyasukhasvarūpam ;
hatāndhakaṃ hṛdyaparākramaṃ taṃ śrīcandramaulīśamahaṃ namāmi . 9

मायातिगं वीतभयं विनिद्रं मोहान्तकं मृत्युहरं महेशम् ।
फालानलं नीलगलं कृपालुं श्रीचन्द्रमौलीशमहं नमामि ॥ १०

māyātigaṃ vītabhayaṃ vinidraṃ mohāntakaṃ mṛtyuharaṃ maheśam ;
phālānalaṃ nīlagalaṃ kṛpāluṃ śrīcandramaulīśamahaṃ namāmi . 10

मित्रं हि यस्याखिलशेवधीशः पुत्रश्च विघ्नौघविभेददक्षः ।
पात्रं कृपायाश्च समस्तलोकः श्रीचन्द्रमौलीशमहं नमामि ॥ ११

mitraṃ hi yasyākhilaśevadhīśaḥ putraśca vighnaughavibhedadakṣaḥ ;
pātraṃ kṛpāyāśca samastalokaḥ śrīcandramaulīśamahaṃ namāmi . 11


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names