Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

चन्द्रशेखराष्टकम् candraśekharāṣṭakam

श्री-मार्कण्डेय-महर्षि-प्रणीतम्

śrī-mārkaṇḍeya-maharṣi-praṇītam

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥

candraśekhara candraśekhara candraśekhara pāhi mām ;
candraśekhara candraśekhara candraśekhara rakṣa mām .

रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ १ ॥

ratnasānuśarāsanaṃ rajatādriśṛṅganiketanaṃ
śiñjinīkṛtapannageśvaramacyutānalasāyakam;
kṣipradagdhapuratrayaṃ tridivālayairabhivanditaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 1 .

पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं
फाललोचन जातपावक दग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेबरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ २ ॥

pañcapādapapuṣpagandhapadāmbujadvayaśobhitaṃ
phālalocana jātapāvaka dagdhamanmathavigraham ;
bhasmadigdhakalebaraṃ bhavanāśanaṃ bhavamavyayaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 2 .

मत्तवारणमुख्यचर्मकृतोत्तरीय मनोहरं
पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् ।
देवसिन्धुतरङ्गशीकर-सिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३ ॥

mattavāraṇamukhyacarmakṛtottarīya manoharaṃ
paṅkajāsana padmalocana pūjitāṅghri saroruham ;
devasindhutaraṅgaśīkara-siktaśubhrajaṭādharaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 3 .

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृत-चारुवामकलेबरम् ।
क्ष्वेलनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ४ ॥

yakṣarājasakhaṃ bhagākṣaharaṃ bhujaṅgavibhūṣaṇaṃ
śailarājasutāpariṣkṛta-cāruvāmakalebaram ;
kṣvelanīlagalaṃ paraśvadhadhāriṇaṃ mṛgadhāriṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 4 .

कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ५ ॥

kuṇḍalīkṛtakuṇḍaleśvarakuṇḍalaṃ vṛṣavāhanaṃ
nāradādimunīśvarastutavaibhavaṃ bhuvaneśvaram ;
andhakāntakamāśritāmarapādapaṃ śamanāntakaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 5 .

भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ६ ॥

bheṣajaṃ bhavarogiṇāmakhilāpadāmapahāriṇaṃ
dakṣayajñavināśanaṃ triguṇātmakaṃ trivilocanam ;
bhuktimuktiphalapradaṃ sakalāghasaṅghanibarhaṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 6 .

भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।
सोमवारुण भूहुताशन सोमपानिखिलाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ७ ॥

bhaktavatsalamarcitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūtapatiṃ parātparamaprameyamanuttamam ;
somavāruṇa bhūhutāśana somapānikhilākṛtiṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 7 .

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपिप्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ८ ॥

viśvasṛṣṭividhāyinaṃ punareva pālanatatparaṃ
saṃharantamapiprapañcamaśeṣalokanivāsinam ;
krīḍayantamaharniśaṃ gaṇanāthayūthasamanvitaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 8 .

मृत्युभीत मृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगतामखिलार्थसम्पदमादरं
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ ९ ॥

mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra ca yaḥ paṭhenna hi tasya mṛtyubhayaṃ bhavet ;
pūrṇamāyurarogatāmakhilārthasampadamādaraṃ
candraśekhara eva tasya dadāti muktimayatnataḥ . 9 .

इति श्री-मार्कण्डेय-महर्षि-प्रणीतं श्री-चन्द्रशेखराष्टकं स्तोत्रं सम्पूर्णम्

iti śrī-mārkaṇḍeya-maharṣi-praṇītaṃ śrī-candraśekharāṣṭakaṃ stotraṃ sampūrṇam


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names