Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

चन्द्रशेखराष्टकम् candraśekharāṣṭakam

श्री-मार्कण्डेय-महर्षि-प्रणीतम्

śrī-mārkaṇḍeya-maharṣi-praṇītam

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥

candraśekhara candraśekhara candraśekhara pāhi mām ;
candraśekhara candraśekhara candraśekhara rakṣa mām .

रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम्।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ १ ॥

ratnasānuśarāsanaṃ rajatādriśṛṅganiketanaṃ
śiñjinīkṛtapannageśvaramacyutānalasāyakam;
kṣipradagdhapuratrayaṃ tridivālayairabhivanditaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 1 .

पञ्चपादपपुष्पगन्धपदाम्बुजद्वयशोभितं
फाललोचन जातपावक दग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेबरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ २ ॥

pañcapādapapuṣpagandhapadāmbujadvayaśobhitaṃ
phālalocana jātapāvaka dagdhamanmathavigraham ;
bhasmadigdhakalebaraṃ bhavanāśanaṃ bhavamavyayaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 2 .

मत्तवारणमुख्यचर्मकृतोत्तरीय मनोहरं
पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् ।
देवसिन्धुतरङ्गशीकर-सिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३ ॥

mattavāraṇamukhyacarmakṛtottarīya manoharaṃ
paṅkajāsana padmalocana pūjitāṅghri saroruham ;
devasindhutaraṅgaśīkara-siktaśubhrajaṭādharaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 3 .

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृत-चारुवामकलेबरम् ।
क्ष्वेलनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ४ ॥

yakṣarājasakhaṃ bhagākṣaharaṃ bhujaṅgavibhūṣaṇaṃ
śailarājasutāpariṣkṛta-cāruvāmakalebaram ;
kṣvelanīlagalaṃ paraśvadhadhāriṇaṃ mṛgadhāriṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 4 .

कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ५ ॥

kuṇḍalīkṛtakuṇḍaleśvarakuṇḍalaṃ vṛṣavāhanaṃ
nāradādimunīśvarastutavaibhavaṃ bhuvaneśvaram ;
andhakāntakamāśritāmarapādapaṃ śamanāntakaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 5 .

भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ६ ॥

bheṣajaṃ bhavarogiṇāmakhilāpadāmapahāriṇaṃ
dakṣayajñavināśanaṃ triguṇātmakaṃ trivilocanam ;
bhuktimuktiphalapradaṃ sakalāghasaṅghanibarhaṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 6 .

भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।
सोमवारुण भूहुताशन सोमपानिखिलाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ७ ॥

bhaktavatsalamarcitaṃ nidhimakṣayaṃ haridambaraṃ
sarvabhūtapatiṃ parātparamaprameyamanuttamam ;
somavāruṇa bhūhutāśana somapānikhilākṛtiṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 7 .

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपिप्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ८ ॥

viśvasṛṣṭividhāyinaṃ punareva pālanatatparaṃ
saṃharantamapiprapañcamaśeṣalokanivāsinam ;
krīḍayantamaharniśaṃ gaṇanāthayūthasamanvitaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ . 8 .

मृत्युभीत मृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगतामखिलार्थसम्पदमादरं
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ ९ ॥

mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra ca yaḥ paṭhenna hi tasya mṛtyubhayaṃ bhavet ;
pūrṇamāyurarogatāmakhilārthasampadamādaraṃ
candraśekhara eva tasya dadāti muktimayatnataḥ . 9 .

इति श्री-मार्कण्डेय-महर्षि-प्रणीतं श्री-चन्द्रशेखराष्टकं स्तोत्रं सम्पूर्णम्

iti śrī-mārkaṇḍeya-maharṣi-praṇītaṃ śrī-candraśekharāṣṭakaṃ stotraṃ sampūrṇam


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names