Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

दश-श्लोकी-स्तुतिः daśa-ślokī-stutiḥ

साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः ।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥ १ ॥

sāmbo naḥ kuladaivataṃ paśupate sāmba tvadīyā vayaṃ
sāmbaṃ staumi surāsuroragagaṇāḥ sāmbena santāritāḥ ;
sāmbāyāstu namo mayā viracitaṃ sāmbātparaṃ no bhaje
sāmbasyānucaro’smyahaṃ mama ratiḥ sāmbe parabrahmaṇi . 1 .

विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं
यं शम्भुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥

viṣṇvādyāśca puratrayaṃ suragaṇā jetuṃ na śaktāḥ svayaṃ
yaṃ śambhuṃ bhagavanvayaṃ tu paśavo’smākaṃ tvameveśvaraḥ ;
svasvasthānaniyojitāḥ sumanasaḥ svasthā babhūvustata-
stasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 2 .

क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः ।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिप-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥

kṣoṇī yasya ratho rathāṅgayugalaṃ candrārkabimbadvayaṃ
kodaṇḍaḥ kanakācalo harirabhūdbāṇo vidhiḥ sārathiḥ ;
tūṇīro jaladhirhayāḥ śruticayo maurvī bhujaṅgādhipa-
stasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 3 .

येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं
येन स्वीकृतमब्जसम्भवशिरः सौवर्णपात्रैः समम् ।
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४ ॥

yenāpāditamaṅgajāṅgabhasitaṃ divyāṅgarāgaiḥ samaṃ
yena svīkṛtamabjasambhavaśiraḥ sauvarṇapātraiḥ samam ;
yenāṅgīkṛtamacyutasya nayanaṃ pūjāravindaiḥ samaṃ
tasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 4 .

गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां वरः ।
यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५ ॥

govindādadhikaṃ na daivatamiti proccārya hastāvubhā-
vuddhṛtyātha śivasya sannidhigato vyāso munīnāṃ varaḥ ;
yasya stambhitapāṇirānatikṛtā nandīśvareṇābhava-
ttasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 5 .

आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६ ॥

ākāśaścikurāyate daśadiśābhogo dukūlāyate
śītāṃśuḥ prasavāyate sthiratarānandaḥ svarūpāyate ;
vedānto nilayāyate suvinayo yasya svabhāvāyate
tasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 6 .

विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये ।
सम्पूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥

viṣṇuryasya sahasranāmaniyamādambhoruhāṇyarcaya-
nnekonopaciteṣu netrakamalaṃ naijaṃ padābjadvaye ;
sampūjyāsurasaṃhatiṃ vidalayaṃstrailokyapālo’bhava-
ttasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 7 .

शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥

śauriṃ satyagiraṃ varāhavapuṣaṃ pādāmbujādarśane
cakre yo dayayā samastajagatāṃ nāthaṃ śirodarśane ;
mithyāvācamapūjyameva satataṃ haṃsasvarūpaṃ vidhiṃ
tasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 8 .

यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते ।
ओङ्कारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९ ॥

yasyāsandharaṇījalāgnipavanavyomārkacandrādayo
vikhyātāstanavo’ṣṭadhā pariṇatā nānyattato vartate ;
oṅkārārthavivecanī śrutiriyaṃ cācaṣṭa turyaṃ śivaṃ
tasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 9 .

विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा
सम्भूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् ।
तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्धक्षणा-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १० ॥

viṣṇubrahmasurādhipaprabhṛtayaḥ sarve’pi devā yadā
sambhūtājjaladherviṣātparibhavaṃ prāptāstadā satvaram ;
tānārtāñśaraṇāgatāniti surānyo’rakṣadardhakṣaṇā-
ttasminme hṛdayaṃ sukhena ramatāṃ sāmbe parabrahmaṇi . 10 .

॥ दशश्लोकीस्तुतिः सम्पूर्णा ॥

. daśaślokīstutiḥ sampūrṇā .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names