Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

द्वादशलिङ्गस्तोत्रम् dvādaśaliṅgastotram

सौराष्ट्रदेशे वसुधावकाशे
ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृतावतारं
तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥

saurāṣṭradeśe vasudhāvakāśe
jyotirmayaṃ candrakalāvataṃsam ;
bhaktipradānāya kṛtāvatāraṃ
taṃ somanāthaṃ śaraṇaṃ prapadye . 1 .

श्रीशैलशृङ्गे विविधप्रसङ्गे
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेनं
नमामि संसारसमुद्रसेतुम् ॥ २ ॥

śrīśailaśṛṅge vividhaprasaṅge
śeṣādriśṛṅge’pi sadā vasantam ;
tamarjunaṃ mallikapūrvamenaṃ
namāmi saṃsārasamudrasetum . 2 .

अवन्तिकायां विहितावतारं
मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं
वन्दे महाकालमहं सुरेशम् ॥ ३ ॥

avantikāyāṃ vihitāvatāraṃ
muktipradānāya ca sajjanānām ;
akālamṛtyoḥ parirakṣaṇārthaṃ
vande mahākālamahaṃ sureśam . 3 .

कावेरिकानर्मदयोः पवित्रे
समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्त-
मोङ्कारमीशं शिवमेकमीडे ॥ ४ ॥

kāverikānarmadayoḥ pavitre
samāgame sajjanatāraṇāya ;
sadaiva māndhātṛpure vasanta-
moṅkāramīśaṃ śivamekamīḍe . 4 .

पूर्वोत्तरे पारलिकाभिधाने
सदाशिवं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं
श्रीवैद्यनाथं सततं स्मरामि ॥ ५ ॥

pūrvottare pāralikābhidhāne
sadāśivaṃ taṃ girijāsametam ;
surāsurārādhitapādapadmaṃ
śrīvaidyanāthaṃ satataṃ smarāmi . 5 .

आमर्दसंज्ञे नगरे च रम्ये
विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं
श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥

āmardasaṃjñe nagare ca ramye
vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ ;
sadbhaktimuktipradamīśamekaṃ
śrīnāganāthaṃ śaraṇaṃ prapadye . 6 .

सानन्दमानन्दवने वसन्त-
मानन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं
श्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥

sānandamānandavane vasanta-
mānandakandaṃ hatapāpabṛndam ;
vārāṇasīnāthamanāthanāthaṃ
śrīviśvanāthaṃ śaraṇaṃ prapadye . 7 .

यो डाकिनीशाकिनिकासमाजे
निषेव्यमाणः पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं
तं शङ्करं भक्तहितं नमामि ॥ ८ ॥

yo ḍākinīśākinikāsamāje
niṣevyamāṇaḥ piśitāśanaiśca ;
sadaiva bhīmādipadaprasiddhaṃ
taṃ śaṅkaraṃ bhaktahitaṃ namāmi . 8 .

श्रीताम्रपर्णीजलराशियोगे
निबद्ध्य सेतुं निशि बिल्वपत्रैः ।
श्रीरामचन्द्रेण समर्चितं तं
रामेश्वराख्यं सततं नमामि ॥ ९ ॥

śrītāmraparṇījalarāśiyoge
nibaddhya setuṃ niśi bilvapatraiḥ ;
śrīrāmacandreṇa samarcitaṃ taṃ
rāmeśvarākhyaṃ satataṃ namāmi . 9 .

सिंहाद्रिपार्श्वेऽपि तटे रमन्तं
गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात्पातकजातनाशः
प्रजायते त्र्यम्बकमीशमीडे ॥ १० ॥

siṃhādripārśve’pi taṭe ramantaṃ
godāvarītīrapavitradeśe ;
yaddarśanātpātakajātanāśaḥ
prajāyate tryambakamīśamīḍe . 10 .

हिमाद्रिपार्श्वेऽपि तटे रमन्तं
सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः
केदारसंज्ञं शिवमीशमीडे ॥ ११ ॥

himādripārśve’pi taṭe ramantaṃ
sampūjyamānaṃ satataṃ munīndraiḥ ;
surāsurairyakṣamahoragādyaiḥ
kedārasaṃjñaṃ śivamīśamīḍe . 11 .

एलापुरीरम्यशिवालयेऽस्मिन्
समुल्लसन्तं त्रिजगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं
सदाशिवं तं धिषणेश्वराख्यम् ॥ १२ ॥

elāpurīramyaśivālaye’smin
samullasantaṃ trijagadvareṇyam ;
vande mahodāratarasvabhāvaṃ
sadāśivaṃ taṃ dhiṣaṇeśvarākhyam . 12 .

एतानि लिङ्गानि सदैव मर्त्याः
प्रातः पठन्तोऽमलमानसाश्च ।
ते पुत्रपौत्रैश्च धनैरुदारैः
सत्कीर्तिभाजः सुखिनो भवन्ति ॥ १३ ॥

etāni liṅgāni sadaiva martyāḥ
prātaḥ paṭhanto’malamānasāśca ;
te putrapautraiśca dhanairudāraiḥ
satkīrtibhājaḥ sukhino bhavanti . 13 .

॥ द्वादशलिङ्गश्लोकं सम्पूर्णम् ॥

. dvādaśaliṅgaślokaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names