Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

महाबलेशाष्टकम् mahābaleśāṣṭakam

दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदापीठाधीश्वर-
जगद्गुरु-शङ्कराचार्य-श्री-श्री-श्री-
‘वृद्ध’-नृसिंहभारती-महास्वामिभिः ‘मैसूरुचामुण्डी’-ति विख्याते “महिशूरपुर”-क्षेत्रे विरचितम्

dakṣiṇāmnāya-śrī-śṛṅgerī-śāradāpīṭhādhīśvara-
jagadguru-śaṅkarācārya-śrī-śrī-śrī-
‘vṛddha’-nṛsiṃhabhāratī-mahāsvāmibhiḥ ‘maisūrucāmuṇḍī’-ti vikhyāte “mahiśūrapura”-kṣetre viracitam

विशालकरुणं विभुं तरुणचन्द्र-सद्भूषणं
धराधरसुतापतिं तरुणचन्द्रकोटिप्रभम् ।
मनोरथविवर्धनं दुरितवर्गविध्वंसनं
महाबलशिवं भजे महितसर्वकल्याणदम् ॥१॥

viśālakaruṇaṃ vibhuṃ taruṇacandra-sadbhūṣaṇaṃ
dharādharasutāpatiṃ taruṇacandrakoṭiprabham ;
manorathavivardhanaṃ duritavargavidhvaṃsanaṃ
mahābalaśivaṃ bhaje mahitasarvakalyāṇadam .1.

समाहितमनोनुतं शमितदैत्यदम्भं प्रभुं
भवार्णवविशोषणं विहितभक्तसन्तोषणम् ।
चराचरसुमन्दिरं विधृतबालचन्द्रं शिवं
नमामि गिरिजापतिं नलिननेत्रमित्रं परम् ॥२॥

samāhitamanonutaṃ śamitadaityadambhaṃ prabhuṃ
bhavārṇavaviśoṣaṇaṃ vihitabhaktasantoṣaṇam ;
carācarasumandiraṃ vidhṛtabālacandraṃ śivaṃ
namāmi girijāpatiṃ nalinanetramitraṃ param .2.

पराभवविवर्जितं जय जयेति देवैर्नुतं
नमामि जगतां गुरुं जननमृत्युदूरं हरम् ।
जनार्दनसहोदरीनयनपद्मभानूपमं
पुराणपुरुषार्चितं शरणलोकसंरक्षकम् ॥३॥

parābhavavivarjitaṃ jaya jayeti devairnutaṃ
namāmi jagatāṃ guruṃ jananamṛtyudūraṃ haram ;
janārdanasahodarīnayanapadmabhānūpamaṃ
purāṇapuruṣārcitaṃ śaraṇalokasaṃrakṣakam .3.

दुराचरणभीषणं दुरितवर्गसंहारिणं
महागिरिवराश्रयं मुनिवरेण्यसंसेवितम् ।
हिरण्यनिधिदायकं करुणयैव संरक्षकं
कलाधरसुशेखरं नमत नित्यकल्याणदम् ॥४॥

durācaraṇabhīṣaṇaṃ duritavargasaṃhāriṇaṃ
mahāgirivarāśrayaṃ munivareṇyasaṃsevitam ;
hiraṇyanidhidāyakaṃ karuṇayaiva saṃrakṣakaṃ
kalādharasuśekharaṃ namata nityakalyāṇadam .4.

महागदविदारणं मदनगर्वविश्लोषणं
भवं त्रिपुरघातिनं ह्यनलनेत्रमिन्द्रार्चितम् ।
गिरीन्द्रतनयासखं सकलसौख्यसन्दायकं
महाबलमुपास्महे निगमगम्यरूपं शिवम् ॥५॥

mahāgadavidāraṇaṃ madanagarvaviśloṣaṇaṃ
bhavaṃ tripuraghātinaṃ hyanalanetramindrārcitam ;
girīndratanayāsakhaṃ sakalasaukhyasandāyakaṃ
mahābalamupāsmahe nigamagamyarūpaṃ śivam .5.

शिलीन्द्रकुसुमप्रियं वरशिरीषमाल्यान्वितं
सुबिल्वदलपूजितं वनजदिव्यपुष्पप्रियम् ।
विरिञ्चिहरिसन्नुतं भजत पञ्चवक्त्रं प्रभुं
प्रपञ्च परिपालकं वरचिरन्तनाभ्यर्चितम् ॥६॥

śilīndrakusumapriyaṃ varaśirīṣamālyānvitaṃ
subilvadalapūjitaṃ vanajadivyapuṣpapriyam ;
viriñciharisannutaṃ bhajata pañcavaktraṃ prabhuṃ
prapañca paripālakaṃ varacirantanābhyarcitam .6.

चिरन्तरवचोनुतं ह्यघचयस्य विध्वंसकं
ममाशु कविताप्रदं करिमुखस्य तातं विभुम् ।
कवीन्द्र परिसन्नुतं नमत नीलकण्ठं वरं
वरप्रदमहाबलं सुगुणकृष्णभूपावनम् ॥७॥

cirantaravaconutaṃ hyaghacayasya vidhvaṃsakaṃ
mamāśu kavitāpradaṃ karimukhasya tātaṃ vibhum ;
kavīndra parisannutaṃ namata nīlakaṇṭhaṃ varaṃ
varapradamahābalaṃ suguṇakṛṣṇabhūpāvanam .7.

मनोरथविदायकं मनुकुलेशसम्पूजितं
ह्युमार्धसुकलेबरं विधृतदिव्यगङ्गापगम् ।
वृषेन्द्रवरवाहनं सुरवरेन्द्र सन्तोषणं
जगद्भरणमीश्वरं तरुणचन्द्रमौलिं भजे ॥८॥

manorathavidāyakaṃ manukuleśasampūjitaṃ
hyumārdhasukalebaraṃ vidhṛtadivyagaṅgāpagam ;
vṛṣendravaravāhanaṃ suravarendra santoṣaṇaṃ
jagadbharaṇamīśvaraṃ taruṇacandramauliṃ bhaje .8.

महाबलनुतिं जना वचसि धारयन्त्यन्वहं
नृकेसरिगिरेरितां सकलसौख्यसम्पत्प्रदाम् ।
सुसन्ततिविधायिनीं शुभकदम्ब संवर्धिनीं
भजन्ति शुभमेव ते शिवपदाब्जभक्ता भुवि ॥९॥

mahābalanutiṃ janā vacasi dhārayantyanvahaṃ
nṛkesarigireritāṃ sakalasaukhyasampatpradām ;
susantatividhāyinīṃ śubhakadamba saṃvardhinīṃ
bhajanti śubhameva te śivapadābjabhaktā bhuvi .9.

इति श्री-महाबलेशाश्टकं सम्पूर्णम्

iti śrī-mahābaleśāśṭakaṃ sampūrṇam


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names