Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मलहानिकरेश्वराष्टकम् malahānikareśvarāṣṭakam

दक्षिणाम्नाय-शृङ्गेरी-शारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामि-करकमलसञ्जातैः जगद्गुरु-श्रीश्रीविधुशेखरभारती-महास्वामिभिः विरचितम्

dakṣiṇāmnāya-śṛṅgerī-śāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmi-karakamalasañjātaiḥ jagadguru-śrīśrīvidhuśekharabhāratī-mahāsvāmibhiḥ viracitam

तुङ्गोत्तमाङ्गविलसन्मृगभृत्कलाय
शृङ्गाद्रिवासरसिकाय महेश्वराय ।
शीतांशुभास्करकृशानुदृशे भवानी-
भर्त्रे नमोऽस्तु मलहानिकरेश्वराय ॥१॥

tuṅgottamāṅgavilasanmṛgabhṛtkalāya
śṛṅgādrivāsarasikāya maheśvarāya ;
śītāṃśubhāskarakṛśānudṛśe bhavānī-
bhartre namo’stu malahānikareśvarāya .1.

शर्वाय कश्यपमुनीन्द्रकुलाब्धिचन्द्र-
श्रीमद्विभाण्डककृताग्र्यतपःफलाय ।
श्रीऋष्यशृङ्गमुनिसेव्यपदाम्बुजाय
नित्यं नमोऽस्तु मलहानिकरेश्वराय ॥२॥

śarvāya kaśyapamunīndrakulābdhicandra-
śrīmadvibhāṇḍakakṛtāgryatapaḥphalāya ;
śrīṛṣyaśṛṅgamunisevyapadāmbujāya
nityaṃ namo’stu malahānikareśvarāya .2.

शृङ्गाद्रिदेशिकवरेण्यसुपूजिताय
नम्राखिलेष्टपरिपूरणतत्पराय ।
अस्तोकदुःखकृदवग्रहवारकाय
नित्यं नमोऽस्तु मलहानिकरेश्वराय ॥३॥

śṛṅgādrideśikavareṇyasupūjitāya
namrākhileṣṭaparipūraṇatatparāya ;
astokaduḥkhakṛdavagrahavārakāya
nityaṃ namo’stu malahānikareśvarāya .3.

सच्चित्सुखाभिधगुरुप्रवरेण वामे
संस्थापिताद्रिसुतया सह विष्टपानि ।
गोपायते नृपकदम्बकसेविताय
पित्रेऽस्तु तारकजितः प्रणतिर्भवाय ॥४॥

saccitsukhābhidhagurupravareṇa vāme
saṃsthāpitādrisutayā saha viṣṭapāni ;
gopāyate nṛpakadambakasevitāya
pitre’stu tārakajitaḥ praṇatirbhavāya .4.

श्रीमन्नृसिंहगुरुणाभिनवेन सद्यः
संस्थापितं निजतनूजमचिन्त्यशक्तिम् ।
स्तम्भस्थितं प्रथमपूज्यमवेक्ष्य नित्यं
मोमुद्यमानहृदयाय नमश्शिवाय ॥५॥

śrīmannṛsiṃhaguruṇābhinavena sadyaḥ
saṃsthāpitaṃ nijatanūjamacintyaśaktim ;
stambhasthitaṃ prathamapūjyamavekṣya nityaṃ
momudyamānahṛdayāya namaśśivāya .5.

नित्योत्सवाय निगमागमतत्त्वविद्भिः
सङ्गीयमानविभवाय निरञ्जनाय ।
निर्वाणदाय निजभक्तततेश्च नाना-
मोहान्धकारमिहिराय नमश्शिवाय ॥६॥

nityotsavāya nigamāgamatattvavidbhiḥ
saṅgīyamānavibhavāya nirañjanāya ;
nirvāṇadāya nijabhaktatateśca nānā-
mohāndhakāramihirāya namaśśivāya .6.

पद्मोद्भवाब्जनयनप्रमथाधिपात्मा
सर्गस्थितिप्रलयकृत् गुणयोगतो यः ।
आनन्दबोधपरिपूर्णसदात्मकाय
तस्मै शिवाय नतिरस्तु गुणातिगाय ॥७॥

padmodbhavābjanayanapramathādhipātmā
sargasthitipralayakṛt guṇayogato yaḥ ;
ānandabodhaparipūrṇasadātmakāya
tasmai śivāya natirastu guṇātigāya .7.

यस्मिन् विभाण्डकमुनिर्निजबोधयुक्तः
एकीबभूव विनिवृत्तसमस्तबन्धः ।
तस्मै सदा श्रुतिशिरःप्रतिपाद्यजीव-
ब्रह्मैक्यबोधनरताय नमश्शिवाय ॥८॥

yasmin vibhāṇḍakamunirnijabodhayuktaḥ
ekībabhūva vinivṛttasamastabandhaḥ ;
tasmai sadā śrutiśiraḥpratipādyajīva-
brahmaikyabodhanaratāya namaśśivāya .8.

इति दक्षिणाम्नाय-शृङ्गेरी-शारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामि-करकमलसञ्जातैः जगद्गुरु-श्रीश्रीविधुशेखरभारती-महास्वामिभिः विरचितं मलहानिकरेश्वराष्टकं सम्पूर्णम्

iti dakṣiṇāmnāya-śṛṅgerī-śāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmi-karakamalasañjātaiḥ jagadguru-śrīśrīvidhuśekharabhāratī-mahāsvāmibhiḥ viracitaṃ malahānikareśvarāṣṭakaṃ sampūrṇam


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names