Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

मलहानिकरेश्वराष्टकम् malahānikareśvarāṣṭakam

दक्षिणाम्नाय-शृङ्गेरी-शारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामि-करकमलसञ्जातैः जगद्गुरु-श्रीश्रीविधुशेखरभारती-महास्वामिभिः विरचितम्

dakṣiṇāmnāya-śṛṅgerī-śāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmi-karakamalasañjātaiḥ jagadguru-śrīśrīvidhuśekharabhāratī-mahāsvāmibhiḥ viracitam

तुङ्गोत्तमाङ्गविलसन्मृगभृत्कलाय
शृङ्गाद्रिवासरसिकाय महेश्वराय ।
शीतांशुभास्करकृशानुदृशे भवानी-
भर्त्रे नमोऽस्तु मलहानिकरेश्वराय ॥१॥

tuṅgottamāṅgavilasanmṛgabhṛtkalāya
śṛṅgādrivāsarasikāya maheśvarāya ;
śītāṃśubhāskarakṛśānudṛśe bhavānī-
bhartre namo’stu malahānikareśvarāya .1.

शर्वाय कश्यपमुनीन्द्रकुलाब्धिचन्द्र-
श्रीमद्विभाण्डककृताग्र्यतपःफलाय ।
श्रीऋष्यशृङ्गमुनिसेव्यपदाम्बुजाय
नित्यं नमोऽस्तु मलहानिकरेश्वराय ॥२॥

śarvāya kaśyapamunīndrakulābdhicandra-
śrīmadvibhāṇḍakakṛtāgryatapaḥphalāya ;
śrīṛṣyaśṛṅgamunisevyapadāmbujāya
nityaṃ namo’stu malahānikareśvarāya .2.

शृङ्गाद्रिदेशिकवरेण्यसुपूजिताय
नम्राखिलेष्टपरिपूरणतत्पराय ।
अस्तोकदुःखकृदवग्रहवारकाय
नित्यं नमोऽस्तु मलहानिकरेश्वराय ॥३॥

śṛṅgādrideśikavareṇyasupūjitāya
namrākhileṣṭaparipūraṇatatparāya ;
astokaduḥkhakṛdavagrahavārakāya
nityaṃ namo’stu malahānikareśvarāya .3.

सच्चित्सुखाभिधगुरुप्रवरेण वामे
संस्थापिताद्रिसुतया सह विष्टपानि ।
गोपायते नृपकदम्बकसेविताय
पित्रेऽस्तु तारकजितः प्रणतिर्भवाय ॥४॥

saccitsukhābhidhagurupravareṇa vāme
saṃsthāpitādrisutayā saha viṣṭapāni ;
gopāyate nṛpakadambakasevitāya
pitre’stu tārakajitaḥ praṇatirbhavāya .4.

श्रीमन्नृसिंहगुरुणाभिनवेन सद्यः
संस्थापितं निजतनूजमचिन्त्यशक्तिम् ।
स्तम्भस्थितं प्रथमपूज्यमवेक्ष्य नित्यं
मोमुद्यमानहृदयाय नमश्शिवाय ॥५॥

śrīmannṛsiṃhaguruṇābhinavena sadyaḥ
saṃsthāpitaṃ nijatanūjamacintyaśaktim ;
stambhasthitaṃ prathamapūjyamavekṣya nityaṃ
momudyamānahṛdayāya namaśśivāya .5.

नित्योत्सवाय निगमागमतत्त्वविद्भिः
सङ्गीयमानविभवाय निरञ्जनाय ।
निर्वाणदाय निजभक्तततेश्च नाना-
मोहान्धकारमिहिराय नमश्शिवाय ॥६॥

nityotsavāya nigamāgamatattvavidbhiḥ
saṅgīyamānavibhavāya nirañjanāya ;
nirvāṇadāya nijabhaktatateśca nānā-
mohāndhakāramihirāya namaśśivāya .6.

पद्मोद्भवाब्जनयनप्रमथाधिपात्मा
सर्गस्थितिप्रलयकृत् गुणयोगतो यः ।
आनन्दबोधपरिपूर्णसदात्मकाय
तस्मै शिवाय नतिरस्तु गुणातिगाय ॥७॥

padmodbhavābjanayanapramathādhipātmā
sargasthitipralayakṛt guṇayogato yaḥ ;
ānandabodhaparipūrṇasadātmakāya
tasmai śivāya natirastu guṇātigāya .7.

यस्मिन् विभाण्डकमुनिर्निजबोधयुक्तः
एकीबभूव विनिवृत्तसमस्तबन्धः ।
तस्मै सदा श्रुतिशिरःप्रतिपाद्यजीव-
ब्रह्मैक्यबोधनरताय नमश्शिवाय ॥८॥

yasmin vibhāṇḍakamunirnijabodhayuktaḥ
ekībabhūva vinivṛttasamastabandhaḥ ;
tasmai sadā śrutiśiraḥpratipādyajīva-
brahmaikyabodhanaratāya namaśśivāya .8.

इति दक्षिणाम्नाय-शृङ्गेरी-शारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामि-करकमलसञ्जातैः जगद्गुरु-श्रीश्रीविधुशेखरभारती-महास्वामिभिः विरचितं मलहानिकरेश्वराष्टकं सम्पूर्णम्

iti dakṣiṇāmnāya-śṛṅgerī-śāradāpīṭhādhīśvara-jagadguru-śaṅkarācārya-śrīśrīśrībhāratītīrtha-mahāsvāmi-karakamalasañjātaiḥ jagadguru-śrīśrīvidhuśekharabhāratī-mahāsvāmibhiḥ viracitaṃ malahānikareśvarāṣṭakaṃ sampūrṇam


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names