Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

नटराजाष्टकम् naṭarājāṣṭakam

कुञ्जरचर्मकृताम्बरमम्बुरुहासनमाधवगेयगुणं
शङ्करमन्तकमानहरं स्मरदाहकलोचनमेणधरम् ।
साञ्जलियोगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं
मञ्जुलशिञ्जितरञ्जितकुञ्चितवामपदं भज नृत्यपतिम् ॥

kuñjaracarmakṛtāmbaramamburuhāsanamādhavageyaguṇaṃ
śaṅkaramantakamānaharaṃ smaradāhakalocanameṇadharam ;
sāñjaliyogipatañjalisannutamindukalādharamabjamukhaṃ
mañjulaśiñjitarañjitakuñcitavāmapadaṃ bhaja nṛtyapatim .

पिङ्गलतुङ्गजटावलिभासुरगङ्गममङ्गलनाशकरं
पुङ्गववाहमुमाङ्गधरं रिपुभङ्गकरं सुरलोकनतम् ।
भृङ्गविनीलगलं गणनाथसुतं भज मानस पापहरं
मङ्गलदं वररङ्गपतिं भवसङ्गहरं धनराजसखम् ॥

piṅgalatuṅgajaṭāvalibhāsuragaṅgamamaṅgalanāśakaraṃ
puṅgavavāhamumāṅgadharaṃ ripubhaṅgakaraṃ suralokanatam ;
bhṛṅgavinīlagalaṃ gaṇanāthasutaṃ bhaja mānasa pāpaharaṃ
maṅgaladaṃ vararaṅgapatiṃ bhavasaṅgaharaṃ dhanarājasakham .

पाणिनिसूत्रविनिर्मितिकारणपाणिलसड्डमरूत्थरवं
माधवनादितमर्दलनिर्गतनादलयोद्धृतवामपदम् ।
सर्वजगत्प्रलयप्रभुवह्निविराजितपाणिमुमालसितं
पन्नगभूषणमुन्नतसन्नुतमानम मानस साम्बशिवम् ।।

pāṇinisūtravinirmitikāraṇapāṇilasaḍḍamarūttharavaṃ
mādhavanāditamardalanirgatanādalayoddhṛtavāmapadam ;
sarvajagatpralayaprabhuvahnivirājitapāṇimumālasitaṃ
pannagabhūṣaṇamunnatasannutamānama mānasa sāmbaśivam ;;

चण्डगुणान्वितमण्डलखण्डनपण्डितमिन्दुकलाकलितं
दण्डधरान्तकदण्डकरं वरताण्डवमण्डितहेमसभम् ।
अण्डकराण्डजवाहसखं नम पाण्डवमध्यममोदकरं
कुण्डलशोभितगण्डतलं मुनिवृन्दनुतं सकलाण्डधरम् ।।

caṇḍaguṇānvitamaṇḍalakhaṇḍanapaṇḍitamindukalākalitaṃ
daṇḍadharāntakadaṇḍakaraṃ varatāṇḍavamaṇḍitahemasabham ;
aṇḍakarāṇḍajavāhasakhaṃ nama pāṇḍavamadhyamamodakaraṃ
kuṇḍalaśobhitagaṇḍatalaṃ munivṛndanutaṃ sakalāṇḍadharam ;;

व्याघ्रपदानतमुग्रतरासुरविग्रहमर्दिपदाम्बुरुहं
शक्रमुखामरवर्गमनोहरनृत्यकरं श्रुतिनुत्यगुणम् ।
व्यग्रतरङ्गितदेवधुनीधृतगर्वहरायतकेशचयं
भार्गवरावणपूजितमीशमुमारमणं भज शूलधरम् ।।

vyāghrapadānatamugratarāsuravigrahamardipadāmburuhaṃ
śakramukhāmaravargamanoharanṛtyakaraṃ śrutinutyaguṇam ;
vyagrataraṅgitadevadhunīdhṛtagarvaharāyatakeśacayaṃ
bhārgavarāvaṇapūjitamīśamumāramaṇaṃ bhaja śūladharam ;;

आसुरशक्तिविनाशकरं बहुभासुरकायमनङ्गरिपुं
भूसुरसेवितपादसरोरुहमीश्वमक्षरमुक्षधृतम् ।
भास्करशीतकराक्षमनातुरमाश्वरविन्दपदं भज तं
नश्वरसंसृतिमोहविनाशमहस्करदन्तनिपातकरम् ।।

āsuraśaktivināśakaraṃ bahubhāsurakāyamanaṅgaripuṃ
bhūsurasevitapādasaroruhamīśvamakṣaramukṣadhṛtam ;
bhāskaraśītakarākṣamanāturamāśvaravindapadaṃ bhaja taṃ
naśvarasaṃsṛtimohavināśamahaskaradantanipātakaram ;;

भूतिकरं सितभूतिधरं गतनीतिहरं वरगीतिनुतं
भक्तियुतोत्तममुक्तिकरं समशक्तियुतं शुभभुक्तिकरम् ।
भद्रकरोत्तमनामयुतं श्रुतिसामनुतं नम सोमधरं
स्तुत्यगुणं भज नित्यमगाधभवाम्बुधितारकनृत्यपतिम् ।।

bhūtikaraṃ sitabhūtidharaṃ gatanītiharaṃ varagītinutaṃ
bhaktiyutottamamuktikaraṃ samaśaktiyutaṃ śubhabhuktikaram ;
bhadrakarottamanāmayutaṃ śrutisāmanutaṃ nama somadharaṃ
stutyaguṇaṃ bhaja nityamagādhabhavāmbudhitārakanṛtyapatim ;;

शूलधरं भवजालहरं निटिलाग्निधरं जटिलं धवलं
नीलगलोज्वलमङ्गलसद्गिरिराजसुतामृदुपाणितलम् ।
शैलकुलाधिपमौलिनतं छलहीनमुपैमि कपालधरं
कालविषाशमनन्तमिलानुतमद्भुतलास्यकरं गिरिशम् ।।

śūladharaṃ bhavajālaharaṃ niṭilāgnidharaṃ jaṭilaṃ dhavalaṃ
nīlagalojvalamaṅgalasadgirirājasutāmṛdupāṇitalam ;
śailakulādhipamaulinataṃ chalahīnamupaimi kapāladharaṃ
kālaviṣāśamanantamilānutamadbhutalāsyakaraṃ giriśam ;;

चित्तहरातुलनृत्तपतिप्रियवृत्तकृतोत्तमगीतिमिमां
प्रातरुमापतिसन्निधिगो यदि गायति भक्तियुतो मनसि ।
सर्वसुखं भुवि तस्य भवत्यमराधिपदुर्लभमत्यधिकं
नास्ति पुनर्जनिरेति च धाम स शाम्भवमुत्तममोदकरम् ।।

cittaharātulanṛttapatipriyavṛttakṛtottamagītimimāṃ
prātarumāpatisannidhigo yadi gāyati bhaktiyuto manasi ;
sarvasukhaṃ bhuvi tasya bhavatyamarādhipadurlabhamatyadhikaṃ
nāsti punarjanireti ca dhāma sa śāmbhavamuttamamodakaram ;;

इति श्री नटराजाष्टकं सम्पूर्णम्

iti śrī naṭarājāṣṭakaṃ sampūrṇam


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names