Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शिव-केशादि-पादान्त-वर्णन-स्तोत्रम् śiva-keśādi-pādānta-varṇana-stotram

देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तम्बाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूताः
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥ १ ॥

deyāsurmūrdhni rājatsarasasurasaritpāraparyantanirya-
tprāṃśustambāḥ piśaṅgāstulitapariṇatāraktaśālīlatā vaḥ ;
durvārāpattigartaśritanikhilajanottāraṇe rajjubhūtāḥ
ghorāghorvīruhālīdahanaśikhiśikhāḥ śarma śārvāḥ kapardāḥ . 1 .

कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥ २ ॥

kurvannirvāṇamārgapragamaparilasadrūpyasopānaśaṅkāṃ
śakrārīṇāṃ purāṇāṃ trayavijayakṛtaspaṣṭarekhāyamāṇam ;
avyādavyājamuccairalikahimadharādhityakāntastridhodya-
jāhnavyābhaṃ mṛḍānīkamituruḍuparukpāṇḍaraṃ vastripuṇḍram . 2 .

क्रुध्यद्गौरीप्रसादानतिसमयपदाङ्गुष्टसङ्क्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारेः स्फटिकमणिदृषन्मग्नमाणिक्यशोभम् ।
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्ता-
दस्तोकापत्तिकृत्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥ ३ ॥

krudhyadgaurīprasādānatisamayapadāṅguṣṭasaṅkrāntalākṣā-
binduspardhi smarāreḥ sphaṭikamaṇidṛṣanmagnamāṇikyaśobham ;
mūrdhnyudyaddivyasindhoḥ patitaśapharikākāri vo māstakaṃ stā-
dastokāpattikṛtyai hutavahakaṇikāmokṣarūkṣaṃ sadākṣi . 3 .

भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिम्बयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयि समुपगतेतीव निर्वृत्तगर्वं
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥ ४ ॥

bhūtyai dṛgbhūtayoḥ syādyadahimahimarugbimbayoḥ snigdhavarṇo
daityaughadhvaṃsaśaṃsī sphuṭa iva pariveṣāvaśeṣo vibhāti ;
sargasthityantavṛttirmayi samupagatetīva nirvṛttagarvaṃ
śarvāṇībharturuccairyugalamatha dadhadvibhramaṃ tadbhruvorvaḥ . 4 .

युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलाम्बररचितबृहत्कञ्चुकोऽभूत्प्रपञ्चः ।
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥ ५ ॥

yugme rukmābjapiṅge graha iva pihite drāgyayoḥ prāgduhitrā
śailasya dhvāntanīlāmbararacitabṛhatkañcuko’bhūtprapañcaḥ ;
te trainetre pavitre tridaśavaraghaṭāmitrajaitrograśastre
netre netre bhavetāṃ drutamiha bhavatāmindriyāśvānniyantum . 5 .

चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डुगण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम् ।
चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे
चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले वः ॥ ६॥

caṇḍīvaktrārpaṇecchostadanu bhagavataḥ pāṇḍurukpāṇḍugaṇḍa-
prodyatkaṇḍūṃ vinetuṃ vitanuta iva ye ratnakoṇairvighṛṣṭim ;
caṇḍārcirmaṇḍalābhe satatanatajanadhvāntakhaṇḍātiśauṇḍe
cāṇḍīśe te śriye stāmadhikamavanatākhaṇḍale kuṇḍale vaḥ . 6.

खड्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशङ्कां दधानः ।
युष्माकं कम्रवक्त्राम्बुरुहपरिलसत्कर्णिकाकारशोभः
शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥ ७ ॥

khaḍvāṅgodagrapāṇeḥ sphuṭavikaṭapuṭo vaktrarandhrapraveśa-
prepsūdañcatphaṇoruśvasadatidhavalāhīndraśaṅkāṃ dadhānaḥ ;
yuṣmākaṃ kamravaktrāmburuhaparilasatkarṇikākāraśobhaḥ
śaśvattrāṇāya bhūyādalamativimalottuṅgakoṇaḥ sa ghoṇaḥ . 7 .

क्रुध्यत्यद्धा ययोः स्वां तनुमतिलसतोर्बिम्बितां लक्षयन्ती
भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या ।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रौ
अव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥ ८॥

krudhyatyaddhā yayoḥ svāṃ tanumatilasatorbimbitāṃ lakṣayantī
bhartre spardhātinighnā muhuritaravadhūśaṅkayā śailakanyā ;
yuṣmāṃstau śaśvaduccairabahuladaśamīśarvarīśātiśubhrau
avyāstāṃ divyasindhoḥ kamituravanamallokapālau kapolau . 8.

यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छ-
न्सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम् ।
प्रोद्यत्प्रेम्णा यमार्द्रा पिबति गिरिसुता सम्पदः सातिरेका
लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥ ९॥

yo bhāsā bhātyupāntasthita iva nibhṛtaṃ kaustubho draṣṭumiccha-
nsotthasnehānnitāntaṃ galagatagaralaṃ patyuruccaiḥ paśūnām ;
prodyatpremṇā yamārdrā pibati girisutā sampadaḥ sātirekā
lokāḥ śoṇīkṛtāntā yadadharamahasā so’dharo vo vidhattām . 9.

अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषाम्भःप्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव ।
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥ १० ॥

atyarthaṃ rājate yā vadanaśaśadharādudgalaccāruvāṇī-
pīyūṣāmbhaḥpravāhaprasaraparilasatphenabindvāvalīva ;
deyātsā dantapaṅktiściramiha danudāyādadauvārikasya
dyutyā dīptendukundacchaviramalatarapronnatāgrā mudaṃ vaḥ . 10 .

न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्घुष्टमेघौघघोषं
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
प्रीत्या वः संविदध्यात्फलविकलमलं जन्मनाधः स नादः ॥ ११॥

nyakkurvannurvarābhṛnnibhaghanasamayodghuṣṭameghaughaghoṣaṃ
sphūrjadvārdhyutthitorudhvanitamapi parabrahmabhūto gabhīraḥ ;
suvyakto vyaktamūrteḥ prakaṭitakaraṇaḥ prāṇanāthasya satyāḥ
prītyā vaḥ saṃvidadhyātphalavikalamalaṃ janmanādhaḥ sa nādaḥ . 11.

भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त-
र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥ १२ ॥

bhāsā yasya trilokī lasati parilasatphenabindvarṇavānta-
rvyāmagnevātigaurastulitasurasaridvāripūraprasāraḥ ;
pīnātmā dantabhābhirbhṛśamahahahakārātibhīmaḥ sadeṣṭāṃ
puṣṭāṃ tuṣṭiṃ kṛṣīṣṭa sphuṭamiha bhavatāmaṭṭahāso’ṣṭamūrteḥ . 12 .

सद्योजाताख्यमाप्यं यदु विमलमुदग्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शम्भोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥ १३ ॥

sadyojātākhyamāpyaṃ yadu vimalamudagvarti yadvāmadevaṃ
nāmnā hemnā sadṛkṣaṃ jaladanibhamaghorāhvayaṃ dakṣiṇaṃ yat ;
yadbālārkaprabhaṃ tatpuruṣanigaditaṃ pūrvamīśānasaṃjñaṃ
yaddivyaṃ tāni śambhorbhavadabhilaṣitaṃ pañca dadyurmukhāni . 13 .

आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मष्या तिस्रः सुनीलाञ्जननिभगलरेखाः समाभान्ति यस्याम् ।
आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कन्धरा वः ॥ १४॥

ātmapremṇo bhavānyā svayamiva racitāḥ sādaraṃ sāṃvananyā
maṣyā tisraḥ sunīlāñjananibhagalarekhāḥ samābhānti yasyām ;
ākalpānalpabhāsā bhṛśaruciratarā kambukalpāmbikāyāḥ
patyuḥ sātyantamantarvilasatu satataṃ mantharā kandharā vaḥ . 14.

वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशम् ।
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन्गलं वो हृदयमयमलं क्षालयेत्कालकूटः ॥ १५ ॥

vaktrendordantalakṣmyāściramadharamahākaustubhasyāpyupānte
sotthānāṃ prārthayanyaḥ sthitimacalabhuve vārayantyai niveśam ;
prāyuṅktevāśiṣo yaḥ pratipadamamṛtatve sthitaḥ kālaśatroḥ
kālaṃ kurvangalaṃ vo hṛdayamayamalaṃ kṣālayetkālakūṭaḥ . 15 .

प्रौढप्रेमाकुलाया दृढतरपरिरम्भेषु पर्वेन्दुमुख्याः
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥ १६ ॥

prauḍhapremākulāyā dṛḍhataraparirambheṣu parvendumukhyāḥ
pārvatyāścārucāmīkaravalayapadairaṅkitaṃ kāntiśāli ;
raṅgannāgāṅgadāḍhyaṃ satatamavihitaṃ karma nirmūlayetta-
ddormūlaṃ nirmalaṃ yaddhṛdi duritamapāsyārjitaṃ dhūrjaṭervaḥ . 16 .

कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासङ्क्रमाकारदीर्घाः ।
तिर्यग्विष्कम्भभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
वाहा वस्ता हरस्य द्रुतमिह निवहानंहसां संहरन्तु ॥ १७ ॥

kaṇṭhāśleṣārthamāptā diva iva kamituḥ svargasindhoḥ pravāhāḥ
krāntyai saṃsārasindhoḥ sphaṭikamaṇimahāsaṅkramākāradīrghāḥ ;
tiryagviṣkambhabhūtāstribhuvanavasaterbhinnadaityebhadehā
vāhā vastā harasya drutamiha nivahānaṃhasāṃ saṃharantu . 17 .

वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
जान्तर्निक्षिप्तशुम्भन्मलयजमिलितोद्भासि भस्मोक्षितं यत् ।
क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥१८॥

vakṣo dakṣadviṣo’laṃ smarabharavinamaddakṣajākṣīṇavakṣo-
jāntarnikṣiptaśumbhanmalayajamilitodbhāsi bhasmokṣitaṃ yat ;
kṣipraṃ tadrūkṣacakṣuḥśrutigaṇaphaṇaratnaughabhābhīkṣṇaśobhaṃ
yuṣmākaṃ śaśvadenaḥ sphaṭikamaṇiśilāmaṇḍalābhaṃ kṣiṇotu .18.

मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले ।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥ १९ ॥

muktāmukte vicitrākulavalilaharījālaśālinyavāñca-
nnābhyāvarte viloladbhujagavarayute kālaśatrorviśāle ;
yuṣmaccittatridhāmā pratinavarucire mandire kāntilakṣmyāḥ
śetāṃ śītāṃśugaure cirataramudarakṣīrasindhau salīlam . 19 .

वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला ।
आबद्धाहीन्द्रकाञ्चीगुणमतिपृथुलं शैलजाक्रीडभूमि-
स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥ २० ॥

vaiyāghrī yatra kṛttiḥ sphurati himagirervistṛtopatyakāntaḥ
sāndrāvaśyāyamiśrā parita iva vṛtā nīlajīmūtamālā ;
ābaddhāhīndrakāñcīguṇamatipṛthulaṃ śailajākrīḍabhūmi-
stadvo niḥśreyase syājjaghanamatighanaṃ bālaśītāṃśumauleḥ . 20 .

पुष्टावष्टम्भभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ ।
सारावूरू पुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥ २१ ॥

puṣṭāvaṣṭambhabhūtau pṛthutarajaghanasyāpi nityaṃ trilokyāḥ
samyagvṛttau surendradviradavarakarodārakāntiṃ dadhānau ;
sārāvūrū purāreḥ prasabhamarighaṭāghasmarau bhasmaśubhrau
bhaktairatyārdracittairadhikamavanatau vāñchitaṃ vo vidhattām . 21 .

आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनी जानुनी वः ॥ २२॥

ānandāyendukāntopalaracitasamudgāyite ye munīnāṃ
cittādarśaṃ nidhātuṃ vidadhati caraṇe tāṇḍavākuñcanāni ;
kāñcībhogīndramūrdhnāṃ pratimuhurupadhānāyamāne kṣaṇaṃ te
kānte stāmantakārerdyutivijitasudhābhānunī jānunī vaḥ . 22.

मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः ।
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जङ्घे शङ्खेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥ २३ ॥

mañjīrībhūtabhogipravaragaṇaphaṇāmaṇḍalāntarnitānta-
vyādīrghānargharatnadyutikisalayite stūyamāne dyusadbhiḥ ;
bibhratyau vibhramaṃ vaḥ sphaṭikamaṇibṛhaddaṇḍavadbhāsite ye
jaṅghe śaṅkhenduśubhre bhṛśamiha bhavatāṃ mānase śūlapāṇeḥ . 23 .

अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्सम्पूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहत्कच्छपावच्छभासौ ॥ २४ ॥

astokastomaśastrairapacitimamalāṃ bhūribhāvopahāraiḥ
kurvadbhiḥ sarvadoccaiḥ satatamabhivṛtau brahmaviddevalādyaiḥ ;
samyaksampūjyamānāviha hṛdi sarasīvāniśaṃ yuṣmadīye
śarvasya krīḍatāṃ tau prapadavarabṛhatkacchapāvacchabhāsau . 24 .

याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन्प्राङ्निजमचलवरं चालयन्तं दशास्यम् ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशः कल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥ २५॥

yāḥ svasyaikāṃśapātādatibahalagaladraktavaktraṃ praṇunna-
prāṇaṃ prākrośayanprāṅnijamacalavaraṃ cālayantaṃ daśāsyam ;
pādāṅgulyo diśantu drutamayugadṛśaḥ kalmaṣaploṣakalyāḥ
kalyāṇaṃ phullamālyaprakaravilasitā vaḥ praṇaddhāhivallyaḥ . 25.

प्रह्वप्राजीनबर्हिःप्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्रैरविरतममला भूरिनीराजिता या ।
प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
नीलग्रीवस्य पादाम्बुरुहविलसिता सा नखाली सुखं वः ॥ २६॥

prahvaprājīnabarhiḥpramukhasuravaraprasphuranmaulisakta-
jyāyoratnotkarosrairaviratamamalā bhūrinīrājitā yā ;
prodagrāgrā pradeyāttatiriva rucirā tārakāṇāṃ nitāntaṃ
nīlagrīvasya pādāmburuhavilasitā sā nakhālī sukhaṃ vaḥ . 26.

सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः ।
लोलं लोलम्बकानां कुलमिव सुधियां सेवते ये सदा स्तां
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदाम्भोरुहे वः ॥ २७ ॥

satyāḥ satyānanendāvapi savidhagate ye vikāsaṃ dadhāte
svānte svāṃ te labhante śriyamiha sarasīvāmarā ye dadhānāḥ ;
lolaṃ lolambakānāṃ kulamiva sudhiyāṃ sevate ye sadā stāṃ
bhūtyai bhūtyaiṇapāṇervimalatararucaste padāmbhoruhe vaḥ . 27 .

येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा-
द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः ।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भवाख्या-
त्पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥ २८ ॥

yeṣāṃ rāgādidoṣākṣatamati yatayo yānti muktiṃ prasādā-
dye vā namrātmamūrtidyusadṛṣipariṣanmūrdhni śeṣāyamāṇāḥ ;
śrīkaṇṭhasyāruṇodyaccaraṇasarasijaprotthitāste bhavākhyā-
tpārāvārācciraṃ vo duritahatikṛtastārayeyuḥ parāgāḥ . 28 .

भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां
साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यम् ।
यच्चांहोहृन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥ २९ ॥

bhūmnā yasyāstasīmnā bhuvanamanusṛtaṃ yatparaṃ dhāma dhāmnāṃ
sāmnāmāmnāyatattvaṃ yadapi ca paramaṃ yadguṇātītamādyam ;
yaccāṃhohṛnnirīhaṃ gahanamiti muhuḥ prāhuruccairmahānto
māheśaṃ tanmaho me mahitamaharaharmoharohaṃ nihantu . 29 .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names