Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शिव-पादादि-केशान्त-वर्णन-स्तोत्रम् śiva-pādādi-keśānta-varṇana-stotram

कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।
तारैर्हेरम्बनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेन्द्रः ॥ १

kalyāṇaṃ no vidhattāṃ kaṭakataṭalasatkalpavāṭīnikuñja-
krīḍāsaṃsaktavidyādharanikaravadhūgītarudrāpadānaḥ ;
tārairherambanādaistaralitaninadattārakārātikekī
kailāsaḥ śarvanirvṛtyabhijanakapadaḥ sarvadā parvatendraḥ . 1

यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्वीकराणामपि च परिवृढः पूस्त्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ २

yasya prāhuḥ svarūpaṃ sakaladiviṣadāṃ sārasarvasvayogaṃ
yasyeṣuḥ śārṅgadhanvā samajani jagatāṃ rakṣaṇe jāgarūkaḥ ;
maurvī darvīkarāṇāmapi ca parivṛḍhaḥ pūstrayī sā ca lakṣyaṃ
so’vyādavyājamasmānaśivabhidaniśaṃ nākināṃ śrīpinākaḥ . 2

आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः शूरायुतानामपि च परिभवं स्वीयभासा वितन्व
न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ ३

ātaṅkāvegahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṃ
mātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ ;
krūraḥ śūrāyutānāmapi ca paribhavaṃ svīyabhāsā vitanva
nghorākāraḥ kuṭhāro dṛḍhataraduritākhyāṭavīṃ pāṭayennaḥ . 3

कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
पायान्नः पावकार्चिःप्रसरसखमुखः पापहन्ता नितान्तं
शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥ ४

kālārāteḥ karāgre kṛtavasatiruraḥśāṇaśāto ripūṇāṃ
kāle kāle kulādripravaratanayayā kalpitasnehalepaḥ ;
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṃ
śūlaḥ śrīpādasevābhajanarasajuṣāṃ pālanaikāntaśīlaḥ . 4

देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः । ५

devasyāṅkāśrayāyāḥ kulagiriduhiturnetrakoṇapracāra-
prastārānatyudārānpipaṭhiṣuriva yo nityamatyādareṇa ;
ādhatte bhaṅgituṅgairaniśamavayavairantaraṅgaṃ samodaṃ
somāpīḍasya so’yaṃ pradiśatu kuśalaṃ pāṇiraṅgaḥ kuraṅgaḥ ; 5

कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।
चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेन्द्रः ॥ ६

kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghoraghoṣaiḥ
kaṇṭhārāvairakuṇṭhairapi bharitajagaccakravālāntarālaḥ ;
caṇḍaḥ proddaṇḍaśṛṅgaḥ kakudakabalitottuṅgakailāsaśṛṅgaḥ
kaṇṭhekālasya vāhaḥ śamayatu śamalaṃ śāśvataḥ śākvarendraḥ . 6

निर्यद्दानाम्बुधारापरिमलतरलीभूतरोलम्बपाली-
झङ्कारैः शङ्कराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः ।
शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ ७

niryaddānāmbudhārāparimalataralībhūtarolambapālī-
jhaṅkāraiḥ śaṅkarādreḥ śikharaśatadarīḥ pūrayanbhūrighoṣaiḥ ;
śārvaḥ sauvarṇaśailapratimapṛthuvapuḥ sarvavighnāpahartā
śarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṃ svastido hastivaktraḥ . 7

यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ ८

yaḥ puṇyairdevatānāṃ samajani śivayoḥ ślāghyavīryaikamatyā-
dyannāmni śrūyamāṇe ditijabhaṭaghaṭā bhītibhāraṃ bhajante ;
bhūyātso’yaṃ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥ
saṃsārāgādhakūpodarapatitasamuttārakastārakāriḥ . 8

आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
चेलं नीलं वसानः करतलविलसत्काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ ९

ārūḍhaḥ prauḍhavegapravijitapavanaṃ tuṅgatuṅgaṃ turaṅgaṃ
celaṃ nīlaṃ vasānaḥ karatalavilasatkāṇḍakodaṇḍadaṇḍaḥ ;
rāgadveṣādinānāvidhamṛgapaṭalībhītikṛdbhūtabhartā
kurvannākheṭalīlāṃ parilasatu manaḥkānane māmakīne . 9

अम्भोजाभ्यां च रम्भारथचरणलताद्वन्द्वकुम्भीन्द्रकुम्भै-
र्बिम्बेनेन्दोश्च कम्बोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि सम्भावितमुपजनिताडम्बरं शम्बरारेः
शम्भोः सम्भोगयोग्यं किमपि धनमिदं सम्भवेत्सम्पदे नः ॥ १०

ambhojābhyāṃ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-
rbimbenendośca kamborupari vilasatā vidrumeṇotpalābhyām ;
ambhodenāpi sambhāvitamupajanitāḍambaraṃ śambarāreḥ
śambhoḥ sambhogayogyaṃ kimapi dhanamidaṃ sambhavetsampade naḥ . 10

वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥ ११

veṇīsaubhāgyavismāpitatapanasutācāruveṇīvilāsā-
nvāṇīnirdhūtavāṇīkaratalavidhṛtodāravīṇāvirāvān ;
eṇīnetrāntabhaṅgīnirasananipuṇāpāṅgakoṇānupāse
śoṇānprāṇānudūḍhapratinavasuṣamākandalānindumauleḥ . 11

नृत्तारम्भेषु हस्ताहतमुरजधिमिद्धिङ्कृतैरत्युदारै-
श्चित्तानन्दं विधत्तं सदसि भगवतः सन्ततं यः स नन्दी ।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
रोत्कर्षोद्यत्प्रसादाः प्रमथपरिवृढाः पान्तु सन्तोषिणो नः ॥ १२

nṛttārambheṣu hastāhatamurajadhimiddhiṅkṛtairatyudārai-
ścittānandaṃ vidhattaṃ sadasi bhagavataḥ santataṃ yaḥ sa nandī ;
caṇḍīśādyāstathānye caturaguṇagaṇaprīṇitasvāmisatkā-
rotkarṣodyatprasādāḥ pramathaparivṛḍhāḥ pāntu santoṣiṇo naḥ . 12

मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥ १३

muktāmāṇikyajālaiḥ parikalitamahāsālamālokanīyaṃ
pratyuptānargharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām ;
udyānairadrikanyāparijanavanitāmānanīyaiḥ parītaṃ
hṛdyaṃ hṛdyastu nityaṃ mama bhuvanapaterdhāma somārdhamauleḥ . 13

स्तम्भैर्जम्भारिरत्नप्रवरविरचितैः सम्भृतोपान्तभागं
शुम्भत्सोपानमार्गं शुचिमणिनिचयैर्गुम्भितानल्पशिल्पम् ।
कुम्भैः सम्पूर्णशोभं शिरसि सुघटितैः शातकुम्भैरपङ्कैः
शम्भोः सम्भावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥ १४

stambhairjambhāriratnapravaraviracitaiḥ sambhṛtopāntabhāgaṃ
śumbhatsopānamārgaṃ śucimaṇinicayairgumbhitānalpaśilpam ;
kumbhaiḥ sampūrṇaśobhaṃ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥ
śambhoḥ sambhāvanīyaṃ sakalamunijanaiḥ svastidaṃ syātsado naḥ . 14

न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ १५

nyasto madhye sabhāyāḥ parisaravilasatpādapīṭhābhirāmo
hṛdyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā ;
vāsoratnena kenāpyadhikamṛdutareṇāstṛto vistṛtaśrīḥ
pīṭhaḥ pīḍābharaṃ naḥ śamayatu śivayoḥ svairasaṃvāsayogyaḥ . 15

आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ १६

āsīnasyādhipīṭhaṃ trijagadadhipateraṅghripīṭhānuṣaktau
pāthojābhogabhājau parimṛdulatalollāsipadmādirekhau ;
pātāṃ pādāvubhau tau namadamarakirīṭollasaccāruhīra-
śreṇīśoṇāyamānonnatanakhadaśakodbhāsamānau samānau . 16

यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतो-
र्लक्ष्मीसम्भोगसौख्यं विरचयति ययोश्चापरो रूपभेदः ।
शम्भोः सम्भावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ १७

yannādo vedavācāṃ nigadati nikhilaṃ lakṣaṇaṃ pakṣiketo-
rlakṣmīsambhogasaukhyaṃ viracayati yayoścāparo rūpabhedaḥ ;
śambhoḥ sambhāvanīye padakamalasamāsaṅgatastuṅgaśobhe
māṅgalyaṃ naḥ samagraṃ sakalasukhakare nūpure pūrayetām . 17

अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
त्सङ्घातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८

aṅge śṛṅgārayoneḥ sapadi śalabhatāṃ netravahnau prayāte
śatroruddhṛtya tasmādiṣudhiyugamadho nyastamagre kimetat ;
śaṅkāmitthaṃ natānāmamarapariṣadāmantaraṅkūrayatta-
tsaṅghātaṃ cāru jaṅghāyugamakhilapateraṃhasāṃ saṃharennaḥ . 18

जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं
राजन्तौ राजरम्भाकरिकरकनकस्तम्भसम्भावनीयौ ।
ऊरू गौरीकराम्भोरुहसरससमामर्दनानन्दभाजौ
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥ १९

jānudvandvena mīnadhvajanṛvarasamudgopamānena sākaṃ
rājantau rājarambhākarikarakanakastambhasambhāvanīyau ;
ūrū gaurīkarāmbhoruhasarasasamāmardanānandabhājau
cārū dūrīkriyāstāṃ duritamupacitaṃ janmajanmāntare naḥ . 19

आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकाञ्ची-
दाम्ना बद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टाम्बरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितम्बे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥ २०

āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-
dāmnā baddhena dugdhadyutinicayamuṣā cīnapaṭṭāmbareṇa ;
saṃvīte śailakanyāsucaritaparipākāyamāṇe nitambe
nityaṃ narnartu cittaṃ mama nikhilajagatsvāminaḥ somamauleḥ . 20

सन्ध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीपैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा सङ्गतिं मङ्गलानाम् ॥ २१

sandhyākālānurajyaddinakarasarucā kāladhautena gāḍhaṃ
vyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhena vītopamena ;
uddīpaiḥ svaprakāśairupacitamahimā manmathārerudāro
madhyo mithyārthasadhryaṅmama diśatu sadā saṅgatiṃ maṅgalānām . 21

नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥ २२

nābhīcakrālavālānnavanavasuṣamādohadaśrīparītā-
dudgacchantī purastādudarapathamatikramya vakṣaḥ prayāntī ;
śyāmā kāmāgamārthaprakathanalipivadbhāsate yā nikāmaṃ
sā mā somārdhamauleḥ sukhayatu satataṃ romavallīmatallī . 22

आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासङ्गादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥ २३

āśleṣeṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-
vyāsaṅgādudyadarkadyutibhirupacitaspardhamuddāmahṛdyam ;
dakṣārāterudūḍhapratinavamaṇimālāvalībhāsamānaṃ
vakṣo vikṣobhitāghaṃ satatanatijuṣāṃ rakṣatādakṣataṃ naḥ . 23

वामाङ्के विस्फुरन्त्याः करतलविलसच्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालङ्कृतानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥ २४

vāmāṅke visphurantyāḥ karatalavilasaccāruraktotpalāyāḥ
kāntāyā vāmavakṣoruhabharaśikharonmardanavyagramekam ;
anyāṃstrīnapyudārānvaraparaśumṛgālaṅkṛtānindumaule-
rbāhūnābaddhahemāṅgadamaṇikaṭakānantarālokayāmaḥ . 24

सम्भ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकण्ठस्य कण्ठः ॥ २५

sambhrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalokopatāpā-
tsaṃvignasyāpi viṣṇoḥ sarabhasamubhayorvāraṇapreraṇābhyām ;
madhye traiśaṅkavīyāmanubhavati daśāṃ yatra hālāhaloṣmā
so’yaṃ sarvāpadāṃ naḥ śamayatu nicayaṃ nīlakaṇṭhasya kaṇṭhaḥ . 25

हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्द्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौ सम्पदां सञ्चयं नः ॥ २६

hṛdyairadrīndrakanyāmṛdudaśanapadairmudrito vidrumaśrī-
ruddyotantyā nitāntaṃ dhavaladhavalayā miśrito dantakāntyā ;
muktāmāṇikyajālavyatikarasadṛśā tejasā bhāsamānaḥ
sadyojātasya dadyādadharamaṇirasau sampadāṃ sañcayaṃ naḥ . 26

कर्णालङ्कारनानामणिनिकररुचां सञ्चयैरञ्चितायां
वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासन्निभायाम् ।
पद्धत्यां प्राणवायोः प्रणतजनहृदम्भोजवासस्य शम्भो-
र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ २७

karṇālaṅkāranānāmaṇinikararucāṃ sañcayairañcitāyāṃ
varṇyāyāṃ svarṇapadmodaraparivilasatkarṇikāsannibhāyām ;
paddhatyāṃ prāṇavāyoḥ praṇatajanahṛdambhojavāsasya śambho-
rnityaṃ naścittametadviracayatu sukhenāsikāṃ nāsikāyām . 27

अत्यन्तं भासमाने रुचिरतररुचां सङ्गमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलम्बे
भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥ २८

atyantaṃ bhāsamāne ruciratararucāṃ saṅgamātsanmaṇīnā-
mudyaccaṇḍāṃśudhāmaprasaranirasanaspaṣṭadṛṣṭāpadāne ;
bhūyāstāṃ bhūtaye naḥ karivarajayinaḥ karṇapāśāvalambe
bhaktālībhālasajjajjanimaraṇalipeḥ kuṇḍale kuṇḍale te . 28

याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दिन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ २९

yābhyāṃ kālavyavasthā bhavati tanumatāṃ yo mukhaṃ devatānāṃ
yeṣāmāhuḥ svarūpaṃ jagati munivarā devatānāṃ trayīṃ tām ;
rudrāṇīvaktrapaṅkeruhasatatavihārotsukendindirebhya-
stebhyastribhyaḥ praṇāmāñjalimuparacaye trīkṣaṇasyekṣaṇebhyaḥ . 29

वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भूयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ ३०

vāmaṃ vāmāṅkagāyā vadanasarasije vyāvaladvallabhāyā
vyānamreṣvanyadanyatpunaralikabhavaṃ vītaniḥśeṣaraukṣyam ;
bhūyo bhūyo’pi modānnipatadatidayāśītalaṃ cūtabāṇe
dakṣārerīkṣaṇānāṃ trayamapaharatādāśu tāpatrayaṃ naḥ . 30

यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसङ्कल्पितमिव रुचिरं चित्रकं भाति नेत्रम् ।
तस्मिन्नुल्लोलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं नः ॥ ३१

yasminnardhendumugdhadyutinicayatiraskāranistandrakāntau
kāśmīrakṣodasaṅkalpitamiva ruciraṃ citrakaṃ bhāti netram ;
tasminnullolacillīnaṭavarataruṇīlāsyaraṅgāyamāṇe
kālāreḥ phāladeśe viharatu hṛdayaṃ vītacintāntaraṃ naḥ . 31

स्वामिन्गङ्गामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
इत्थं शङ्कां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ ३२

svāmingaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṃ
dhanyāṃ kanyāṃ kharāṃśoḥ śirasi vahati kiṃ nveṣa kāruṇyaśālī ;
itthaṃ śaṅkāṃ janānāṃ janayadatighanaṃ kaiśikaṃ kālamegha-
cchāyaṃ bhūyādudāraṃ tripuravijayinaḥ śreyase bhūyase naḥ . 32

शृङ्गाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
तुङ्गं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृङ्गं
सङ्घं नः सङ्कटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥ ३३

śṛṅgārākalpayogyaiḥ śikharivarasutāsatsakhīhastalūnaiḥ
sūnairābaddhamālāvaliparivilasatsaurabhākṛṣṭabhṛṅgam ;
tuṅgaṃ māṇikyakāntyā parihasitasurāvāsaśailendraśṛṅgaṃ
saṅghaṃ naḥ saṅkaṭānāṃ vighaṭayatu sadā kāṅkaṭīkaṃ kirīṭam . 33

वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्वं प्रयातः सुलभतरघृणास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वन्दे देवस्य शम्भोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ ३४

vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisevānubhāvā-
duttaṃsatvaṃ prayātaḥ sulabhataraghṛṇāsyandinaścandramauleḥ ;
tatsevantāṃ janaughāḥ śivamiti nijayāvasthayaiva bruvāṇaṃ
vande devasya śambhormukuṭasughaṭitaṃ mugdhapīyūṣabhānum . 34

कान्त्या सम्फुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ ३५

kāntyā samphullamallīkusumadhavalayā vyāpya viśvaṃ virāja-
nvṛttākāro vitanvanmuhurapi ca parāṃ nirvṛtiṃ pādabhājām ;
sānandaṃ nandidoṣṇā maṇikaṭakavatā vāhyamānaḥ purāreḥ
śvetacchatrākhyaśītadyutirapaharatādāpadastāpadā naḥ . 35

दिव्याकल्योज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
उद्वेल्लद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कङ्कणालीवलयकलकलो वारयेदापदो नः ॥ ३६

divyākalyojjvalānāṃ śivagirisutayoḥ pārśvayorāśritānāṃ
rudrāṇīsatsakhīnāṃ madataralakaṭākṣāñcalairañcitānām ;
udvelladbāhuvallīvilasanasamaye cāmarāndolanīnā-
mudbhūtaḥ kaṅkaṇālīvalayakalakalo vārayedāpado naḥ . 36

स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्त्राम्बुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधृतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसम्भावनानि ॥ ३७

svargaukaḥsundarīṇāṃ sulalitavapuṣāṃ svāmisevāparāṇāṃ
valgadbhūṣāṇi vaktrāmbujaparivigalanmugdhagītāmṛtāni ;
nityaṃ nṛttānyupāse bhujavidhṛtipadanyāsabhāvāvaloka-
pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni . 37

स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥ ३८

sthānaprāptyā svarāṇāṃ kimapi viśadatāṃ vyañjayanmañjuvīṇā-
svānāvacchinnatālakramamamṛtamivāsvādyamānaṃ śivābhyām ;
nānārāgātihṛdyaṃ navarasamadhurastotrajātānuviddhaṃ
gānaṃ vīṇāmaharṣeḥ kalamatilalitaṃ karṇapūrāyatāṃ naḥ . 38

चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।
स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
मायूरी मन्दभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ ३९

ceto jātapramodaṃ sapadi vidadhatī prāṇināṃ vāṇinīnāṃ
pāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā ;
svīyārāveṇa pāthodhararavapaṭunā nādayantī mayūrīṃ
māyūrī mandabhāvaṃ maṇimurajabhavā mārjanā mārjayennaḥ . 39

देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ ४०

devebhyo dānavebhyaḥ pitṛmunipariṣatsiddhavidyādharebhyaḥ
sādhyebhyaścāraṇebhyo manujapaśupatajjātikīṭādikebhyaḥ ;
śrīkailāsaprarūḍhāstṛṇaviṭapimukhāścāpi ye santi tebhyaḥ
sarvebhyo nirvicāraṃ natimuparacaye śarvapādāśrayebhyaḥ . 40

ध्यायन्नित्यं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
सम्पज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
सम्प्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥ ४१ ॥

dhyāyannityaṃ prabhāte pratidivasamidaṃ stotraratnaṃ paṭhedyaḥ
kiṃ vā brūmastadīyaṃ sucaritamathavā kīrtayāmaḥ samāsāt ;
sampajjātaṃ samagraṃ sadasi bahumatiṃ sarvalokapriyatvaṃ
samprāpyāyuḥśatānte padamayati parabrahmaṇo manmathāreḥ . 41 .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names