Sri Shankara Jayanti Mahotsava

Learn More
Sringeri Sharada Peetham
Resources

Resources

शिव-पञ्चाक्षर-नक्षत्र-माला-स्तोत्रम्

śiva-pañcākṣara-nakṣatra-mālā-stotram


  • श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय | नामशेषितानमद्भवान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय || १ ||
    śrīmadātmane guṇaikasindhave namaḥ śivāya dhāmaleśadhūtakokabandhave namaḥ śivāya | nāmaśeṣitānamadbhavāndhave namaḥ śivāya pāmaretarapradhānabandhave namaḥ śivāya || 1 ||
  • कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय | मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय || २ ||
    kālabhītaviprabālapāla te namaḥ śivāya śūlabhinnaduṣṭadakṣaphāla te namaḥ śivāya | mūlakāraṇāya kālakāla te namaḥ śivāya pālayādhunā dayālavāla te namaḥ śivāya || 2 ||
  • इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय | सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय || ३ ||
    iṣṭavastumukhyadānahetave namaḥ śivāya duṣṭadaityavaṃśadhūmaketave namaḥ śivāya | sṛṣṭirakṣaṇāya dharmasetave namaḥ śivāya aṣṭamūrtaye vṛṣendraketave namaḥ śivāya || 3 ||
  • आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय | पापदारिणे लसन्नमस्तते नमः शिवाय शापदोषखण्डनप्रशस्त ते नमः शिवाय || ४ ||
    āpadadribhedaṭaṅkahasta te namaḥ śivāya pāpahāridivyasindhumasta te namaḥ śivāya | pāpadāriṇe lasannamastate namaḥ śivāya śāpadoṣakhaṇḍanapraśasta te namaḥ śivāya || 4 ||
  • व्योमकेश दिव्यभव्यरूप ते नमः शिवाय हेममेदिनीधरेन्द्रचाप ते नमः शिवाय | नाममात्रदग्धसर्वपाप ते नमः शिवाय कामनैकतानहृद्दुराप ते नमः शिवाय || ५ |||
    vyomakeśa divyabhavyarūpa te namaḥ śivāya hemamedinīdharendracāpa te namaḥ śivāya | nāmamātradagdhasarvapāpa te namaḥ śivāya kāmanaikatānahṛddurāpa te namaḥ śivāya || 5 ||
  • ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय | ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय जिंहकालदेहदत्तपद्धते नमः शिवाय || ६ ||
    brahmamastakāvalīnibaddha te namaḥ śivāya jihmagendrakuṇḍalaprasiddha te namaḥ śivāya | brahmaṇe praṇītavedapaddhate namaḥ śivāya jiṃhakāladehadattapaddhate namaḥ śivāya || 6 ||
  • कामनाशनाय शुद्धकर्मणे नमः शिवाय सामगानजायमानशर्मणे नमः शिवाय | हेमकान्तिचाकचक्यवर्मणे नमः शिवाय सामजासुराङ्गलब्धचर्मणे नमः शिवाय || ७ ||
    kāmanāśanāya śuddhakarmaṇe namaḥ śivāya sāmagānajāyamānaśarmaṇe namaḥ śivāya | hemakānticākacakyavarmaṇe namaḥ śivāya sāmajāsurāṅgalabdhacarmaṇe namaḥ śivāya || 7 ||
  • जन्ममृत्युघोरदुःखहारिणे नमः शिवाय चिन्मयैकरूपदेहधारिणे नमः शिवाय | मन्मनोरथावपूर्तिकारिणे नमः शिवाय सन्मनोगताय कामवैरिणे नमः शिवाय || ८ ||
    janmamṛtyughoraduḥkhahāriṇe namaḥ śivāya cinmayaikarūpadehadhāriṇe namaḥ śivāya | manmanorathāvapūrtikāriṇe namaḥ śivāya sanmanogatāya kāmavairiṇe namaḥ śivāya || 8 ||
  • यक्षराजबन्धवे दयालवे नमः शिवाय दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय | पक्षिराजवाहहृच्छयालवे नमः शिवाय अक्षिफाल वेदपूततालवे नमः शिवाय || ९ ||
    yakṣarājabandhave dayālave namaḥ śivāya dakṣapāṇiśobhikāñcanālave namaḥ śivāya | pakṣirājavāhahṛcchayālave namaḥ śivāya akṣiphāla vedapūtatālave namaḥ śivāya || 9 ||
  • दक्षहस्तनिष्ठजातवेदसे नमः शिवाय अक्षरात्मने नमद्बिडौजसे नमः शिवाय | दीक्षितप्रकाशितात्मतेजसे नमः शिवाय उक्षराजवाह ते सतां गते नमः शिवाय || १० ||
    dakṣahastaniṣṭhajātavedase namaḥ śivāya akṣarātmane namadbiḍaujase namaḥ śivāya | dīkṣitaprakāśitātmatejase namaḥ śivāya ukṣarājavāha te satāṃ gate namaḥ śivāya || 10 ||
  • राजताचलेन्द्रसानुवासिने नमः शिवाय राजमाननित्यमन्दहासिने नमः शिवाय | राजकोरकावतंस भासिने नमः शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय || ११ ||
    rājatācalendrasānuvāsine namaḥ śivāya rājamānanityamandahāsine namaḥ śivāya | rājakorakāvataṃsa bhāsine namaḥ śivāya rājarājamitratāprakāśine namaḥ śivāya || 11 ||
  • दीनमानवालिकामधेनवे नमः शिवाय सूनबाणदाहकृत्कृशानवे नमः शिवाय | स्वानुरागभक्तरत्नसानवे नमः शिवाय दानवान्धकारचण्डभानवे नमः शिवाय || १२ ||
    dīnamānavālikāmadhenave namaḥ śivāya sūnabāṇadāhakṛtkṛśānave namaḥ śivāya | svānurāgabhaktaratnasānave namaḥ śivāya dānavāndhakāracaṇḍabhānave namaḥ śivāya || 12 ||
  • सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय सर्वदेवतागणातिशायिने नमः शिवाय | पूर्वदेवनाशसंविधायिने नमः शिवाय सर्वमन्मनोजभङ्गदायिने नमः शिवाय || १३ ||
    sarvamaṅgalākucāgraśāyine namaḥ śivāya sarvadevatāgaṇātiśāyine namaḥ śivāya | pūrvadevanāśasaṃvidhāyine namaḥ śivāya sarvamanmanojabhaṅgadāyine namaḥ śivāya || 13 ||
  • स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय माकरन्दसारवर्षिभाषिणे नमः शिवाय | एकबिल्वदानतोऽपि तोषिणे नमः शिवाय नैकजन्मपापजालशोषिणे नमः शिवाय || १४ ||
    stokabhaktito’pi bhaktapoṣiṇe namaḥ śivāya mākarandasāravarṣibhāṣiṇe namaḥ śivāya | ekabilvadānato’pi toṣiṇe namaḥ śivāya naikajanmapāpajālaśoṣiṇe namaḥ śivāya || 14 ||
  • सर्वजीवरक्षणैकशीलिने नमः शिवाय पार्वतीप्रियाय भक्तपालिने नमः शिवाय | दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय शर्वरीशधारिणे कपालिने नमः शिवाय || १५ ||
    sarvajīvarakṣaṇaikaśīline namaḥ śivāya pārvatīpriyāya bhaktapāline namaḥ śivāya | durvidagdhadaityasainyadāriṇe namaḥ śivāya śarvarīśadhāriṇe kapāline namaḥ śivāya || 15 ||
  • पाहि मामुमामनोज्ञदेह ते नमः शिवाय देहि मे वरं सिताद्रिगेह ते नमः शिवाय | मोहितर्षिकामिनीसमूह ते नमः शिवाय स्वेहितप्रसन्न कामदोह ते नमः शिवाय || १६ ||
    pāhi māmumāmanojñadeha te namaḥ śivāya dehi me varaṃ sitādrigeha te namaḥ śivāya | mohitarṣikāminīsamūha te namaḥ śivāya svehitaprasanna kāmadoha te namaḥ śivāya || 16 ||
  • मङ्गलप्रदाय गोतुरङ्ग ते नमः शिवाय गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय | सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय अङ्गजारये करेकुरङ्ग ते नमः शिवाय || १७ ||
    maṅgalapradāya goturaṅga te namaḥ śivāya gaṅgayā taraṅgitottamāṅga te namaḥ śivāya | saṅgarapravṛttavairibhaṅga te namaḥ śivāya aṅgajāraye karekuraṅga te namaḥ śivāya || 17 ||
  • ईहितक्षणप्रदानहेतवे नमः शिवाय आहिताग्निपालकोक्षकेतवे नमः शिवाय | देहकान्तिधूतरौप्यधातवे नमः शिवाय गेहदुःखपुञ्जधूमकेतवे नमः शिवाय || १८ ||
    īhitakṣaṇapradānahetave namaḥ śivāya āhitāgnipālakokṣaketave namaḥ śivāya | dehakāntidhūtaraupyadhātave namaḥ śivāya gehaduḥkhapuñjadhūmaketave namaḥ śivāya || 18 ||
  • त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय | ऋक्षराजभानुपावकाक्ष ते नमः शिवाय रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय || १९ ||
    tryakṣa dīnasatkṛpākaṭākṣa te namaḥ śivāya dakṣasaptatantunāśadakṣa te namaḥ śivāya | ṛkṣarājabhānupāvakākṣa te namaḥ śivāya rakṣa māṃ prapannamātrarakṣa te namaḥ śivāya || 19 ||
  • न्यङ्कुपाणये शिवङ्कराय ते नमः शिवाय सङ्कटाब्धितीर्णकिङ्कराय ते नमः शिवाय | कङ्कभीषिताभयङ्कराय ते नमः शिवाय पङ्कजाननाय शङ्कराय ते नमः शिवाय || २० ||
    nyaṅkupāṇaye śivaṅkarāya te namaḥ śivāya saṅkaṭābdhitīrṇakiṅkarāya te namaḥ śivāya | kaṅkabhīṣitābhayaṅkarāya te namaḥ śivāya paṅkajānanāya śaṅkarāya te namaḥ śivāya || 20 ||
  • कर्मपाशनाश नीलकण्ठ ते नमः शिवाय शर्मदाय वर्यभस्मकण्ठ ते नमः शिवाय | निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय || २१ ||
    karmapāśanāśa nīlakaṇṭha te namaḥ śivāya śarmadāya varyabhasmakaṇṭha te namaḥ śivāya | nirmamarṣisevitopakaṇṭha te namaḥ śivāya kurmahe natīrnamadvikuṇṭha te namaḥ śivāya || 21 ||
  • विष्टपाधिपाय नम्रविष्णवे नमः शिवाय शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय | इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय || २२ ||
    viṣṭapādhipāya namraviṣṇave namaḥ śivāya śiṣṭaviprahṛdguhācariṣṇave namaḥ śivāya | iṣṭavastunityatuṣṭajiṣṇave namaḥ śivāya kaṣṭanāśanāya lokajiṣṇave namaḥ śivāya || 22 ||
  • अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय | स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय || २३ ||
    aprameyadivyasuprabhāva te namaḥ śivāya satprapannarakṣaṇasvabhāva te namaḥ śivāya | svaprakāśa nistulānubhāva te namaḥ śivāya vipraḍimbhadarśitārdrabhāva te namaḥ śivāya || 23 ||
  • सेवकाय मे मृड प्रसीद ते नमः शिवाय भावलभ्यतावकप्रसाद ते नमः शिवाय | पावकाक्ष देवपूज्यपाद ते नमः शिवाय तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय || २४ ||
    sevakāya me mṛḍa prasīda te namaḥ śivāya bhāvalabhyatāvakaprasāda te namaḥ śivāya | pāvakākṣa devapūjyapāda te namaḥ śivāya tāvakāṅghribhaktadattamoda te namaḥ śivāya || 24 ||
  • भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय | भक्तसङ्कटापहारयोगिने नमः शिवाय युक्तसन्मनःसरोजयोगिने नमः शिवाय || २५ ||
    bhuktimuktidivyabhogadāyine namaḥ śivāya śaktikalpitaprapañcabhāgine namaḥ śivāya | bhaktasaṅkaṭāpahārayogine namaḥ śivāya yuktasanmanaḥsarojayogine namaḥ śivāya || 25 ||
  • अन्तकान्तकाय पापहारिणे नमः शिवाय शन्तमाय दन्तिचर्मधारिणे नमः शिवाय | सन्तताश्रितव्यथाविदारिणे नमः शिवाय जन्तुजातनित्यसौख्यकारिणे नमः शिवाय || २६ ||
    antakāntakāya pāpahāriṇe namaḥ śivāya śantamāya danticarmadhāriṇe namaḥ śivāya | santatāśritavyathāvidāriṇe namaḥ śivāya jantujātanityasaukhyakāriṇe namaḥ śivāya || 26 ||
  • शूलिने नमो नमः कपालिने नमः शिवाय पालिने विरिञ्चिमुण्डमालिने नमः शिवाय | लीलिने विशेषरुण्डमालिने नमः शिवाय शीलिने नमः प्रपुण्यशालिने नमः शिवाय || २७ ||
    śūline namo namaḥ kapāline namaḥ śivāya pāline viriñcimuṇḍamāline namaḥ śivāya | līline viśeṣaruṇḍamāline namaḥ śivāya śīline namaḥ prapuṇyaśāline namaḥ śivāya || 27 ||
  • शिवपञ्चाक्षरमुद्राचतुष्पदोल्लासपद्यमणिघटिताम् | नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः || २८ ||
    śivapañcākṣaramudrācatuṣpadollāsapadyamaṇighaṭitām | nakṣatramālikāmiha dadhadupakaṇṭhaṃ naro bhavetsomaḥ || 28 ||
  • || शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं सम्पूर्णम् ||
    || śivapañcākṣaranakṣatramālāstotraṃ sampūrṇam ||

Connect with us



© 2025. All rights reserved by Dakshinamnaya Sri Sharada Peetham, Sringeri