Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

शिवनामावल्यष्टकम् śivanāmāvalyaṣṭakam

हे चन्द्रचूड मदनान्तक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शम्भो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ १ ॥

he candracūḍa madanāntaka śūlapāṇe
sthāṇo girīśa girijeśa maheśa śambho ;
bhūteśa bhītabhayasūdana māmanāthaṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa . 1 .

हे पार्वतीहृदयवल्लभ चन्द्रमौले
भूताधिप प्रमथनाथ गिरीशचाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ २ ॥

he pārvatīhṛdayavallabha candramaule
bhūtādhipa pramathanātha girīśacāpa ;
he vāmadeva bhava rudra pinākapāṇe
saṃsāraduḥkhagahanājjagadīśa rakṣa . 2 .

हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ ३ ॥

he nīlakaṇṭha vṛṣabhadhvaja pañcavaktra
lokeśa śeṣavalaya pramatheśa śarva ;
he dhūrjaṭe paśupate girijāpate māṃ
saṃsāraduḥkhagahanājjagadīśa rakṣa . 3 .

हे विश्वनाथ शिव शङ्कर देवदेव
गङ्गाधर प्रमथनायक नन्दिकेश ।
बाणेश्वरान्धकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ४ ॥

he viśvanātha śiva śaṅkara devadeva
gaṅgādhara pramathanāyaka nandikeśa ;
bāṇeśvarāndhakaripo hara lokanātha
saṃsāraduḥkhagahanājjagadīśa rakṣa . 4 .

वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ५ ॥

vārāṇasīpurapate maṇikarṇikeśa
vīreśa dakṣamakhakāla vibho gaṇeśa ;
sarvajña sarvahṛdayaikanivāsa nātha
saṃsāraduḥkhagahanājjagadīśa rakṣa . 5 .

श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकण्ठ गणाधिनाथ ।
भस्माङ्गराग नृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ ६ ॥

śrīmanmaheśvara kṛpāmaya he dayālo
he vyomakeśa śitikaṇṭha gaṇādhinātha ;
bhasmāṅgarāga nṛkapālakalāpamāla
saṃsāraduḥkhagahanājjagadīśa rakṣa . 6 .

कैलासशैलविनिवास वृषाकपे हे
मृत्युञ्जय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ७ ॥

kailāsaśailavinivāsa vṛṣākape he
mṛtyuñjaya trinayana trijagannivāsa ;
nārāyaṇapriya madāpaha śaktinātha
saṃsāraduḥkhagahanājjagadīśa rakṣa . 7 .

विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबन्धो
संसारदुःखगहनाज्जगदीश रक्ष ॥ ८ ॥

viśveśa viśvabhavanāśaka viśvarūpa
viśvātmaka tribhuvanaikaguṇādhikeśa ;
he viśvanātha karuṇāmaya dīnabandho
saṃsāraduḥkhagahanājjagadīśa rakṣa . 8 .

गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ९ ॥

gaurīvilāsabhavanāya maheśvarāya
pañcānanāya śaraṇāgatakalpakāya ;
śarvāya sarvajagatāmadhipāya tasmai
dāridryaduḥkhadahanāya namaḥ śivāya . 9 .

॥ शिवनामावल्यष्टकं सम्पूर्णम् ॥

. śivanāmāvalyaṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names