Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्री-शिवानन्द-लहरी śrī-śivānanda-laharī

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः-
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥

kalābhyāṃ cūḍālaṅkṛtaśaśikalābhyāṃ nijatapaḥ-
phalābhyāṃ bhakteṣu prakaṭitaphalābhyāṃ bhavatu me ;
śivābhyāmastokatribhuvanaśivābhyāṃ hṛdi puna-
rbhavābhyāmānandasphuradanubhavābhyāṃ natiriyam . 1 .

गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो
दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।
दिशन्ती संसारभ्रमणपरितापोपशमनं
वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ २ ॥

galantī śambho tvaccaritasaritaḥ kilbiṣarajo
dalantī dhīkulyāsaraṇiṣu patantī vijayatām ;
diśantī saṃsārabhramaṇaparitāpopaśamanaṃ
vasantī maccetohradabhuvi śivānandalaharī . 2 .

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥

trayīvedyaṃ hṛdyaṃ tripuraharamādyaṃ trinayanaṃ
jaṭābhārodāraṃ caladuragahāraṃ mṛgadharam ;
mahādevaṃ devaṃ mayi sadayabhāvaṃ paśupatiṃ
cidālambaṃ sāmbaṃ śivamativiḍambaṃ hṛdi bhaje . 3 .

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरिब्रह्मादीनामपि निकटभाजामसुलभं
चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् ॥ ४ ॥

sahasraṃ vartante jagati vibudhāḥ kṣudraphaladā
na manye svapne vā tadanusaraṇaṃ tatkṛtaphalam ;
haribrahmādīnāmapi nikaṭabhājāmasulabhaṃ
ciraṃ yāce śambho śiva tava padāmbhojabhajanam . 4 .

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ! प्रथितकृपया पालय विभो ॥ ५ ॥

smṛtau śāstre vaidye śakunakavitāgānaphaṇitau
purāṇe mantre vā stutinaṭanahāsyeṣvacaturaḥ ;
kathaṃ rājñāṃ prītirbhavati mayi ko’haṃ paśupate
paśuṃ māṃ sarvajña! prathitakṛpayā pālaya vibho . 5 .

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥

ghaṭo vā mṛtpiṇḍo’pyaṇurapi ca dhūmogniracalaḥ
paṭo vā tanturvā pariharati kiṃ ghoraśamanam ;
vṛthā kaṇṭhakṣobhaṃ vahasi tarasā tarkavacasā
padāmbhojaṃ śambhorbhaja paramasaukhyaṃ vraja sudhīḥ . 6 .

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥

manaste pādābje nivasatu vacaḥ stotraphaṇitau
karau cābhyarcāyāṃ śrutirapi kathākarṇanavidhau ;
tava dhyāne buddhirnayanayugalaṃ mūrtivibhave
paragranthānkairvā paramaśiva jāne paramataḥ . 7 .

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥

yathā buddhiḥ śuktau rajatamiti kācāśmani maṇi-
rjale paiṣṭe kṣīraṃ bhavati mṛgatṛṣṇāsu salilam ;
tathā devabhrāntyā bhajati bhavadanyaṃ jaḍajano
mahādeveśaṃ tvāṃ manasi ca na matvā paśupate . 8 .

गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतःसरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९ ॥

gabhīre kāsāre viśati vijane ghoravipine
viśāle śaile ca bhramati kusumārthaṃ jaḍamatiḥ ;
samarpyaikaṃ cetaḥsarasijamumānātha bhavate
sukhenāvasthātuṃ jana iha na jānāti kimaho . 9 .

नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादिजननम् ।
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी –
विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥

naratvaṃ devatvaṃ nagavanamṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādijananam ;
sadā tvatpādābjasmaraṇaparamānandalaharī –
vihārāsaktaṃ ceddhṛdayamiha kiṃ tena vapuṣā . 10 .

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ ११ ॥

vaṭurvā gehī vā yatirapi jaṭī vā taditaro
naro vā yaḥ kaścidbhavatu bhava kiṃ tena bhavati ;
yadīyaṃ hṛtpadmaṃ yadi bhavadadhīnaṃ paśupate
tadīyastvaṃ śambho bhavasi bhavabhāraṃ ca vahasi . 11 .

गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तःकरणमपि शम्भो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२ ॥

guhāyāṃ gehe vā bahirapi vane vādriśikhare
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam ;
sadā yasyaivāntaḥkaraṇamapi śambho tava pade
sthitaṃ cedyogo’sau sa ca paramayogī sa ca sukhī . 12 .

असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ १३ ॥

asāre saṃsāre nijabhajanadūre jaḍadhiyā
bhramantaṃ māmandhaṃ paramakṛpayā pātumucitam ;
madanyaḥ ko dīnastava kṛpaṇarakṣātinipuṇa-
stvadanyaḥ ko vā me trijagati śaraṇyaḥ paśupate . 13 .

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥

prabhustvaṃ dīnānāṃ khalu paramabandhuḥ paśupate
pramukhyo’haṃ teṣāmapi kimuta bandhutvamanayoḥ ;
tvayaiva kṣantavyāḥ śiva madaparādhāśca sakalāḥ
prayatnātkartavyaṃ madavanamiyaṃ bandhusaraṇiḥ . 14 .

उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं न न खलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥

upekṣā no cetkiṃ na harasi bhavaddhyānavimukhāṃ
durāśābhūyiṣṭhāṃ vidhilipimaśakto yadi bhavān ;
śirastadvaidhātraṃ na na khalu suvṛttaṃ paśupate
kathaṃ vā niryatnaṃ karanakhamukhenaiva lulitam . 15 .

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-
श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशदकृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥

viriñcirdīrghāyurbhavatu bhavatā tatparaśira-
ścatuṣkaṃ saṃrakṣyaṃ sa khalu bhuvi dainyaṃ likhitavān ;
vicāraḥ ko vā māṃ viśadakṛpayā pāti śiva te
kaṭākṣavyāpāraḥ svayamapi ca dīnāvanaparaḥ . 16 .

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् ।
कथं पश्येयं मां स्थगयति नमःसम्भ्रमजुषां
निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥

phalādvā puṇyānāṃ mayi karuṇayā vā tvayi vibho
prasanne’pi svāmin bhavadamalapādābjayugalam ;
kathaṃ paśyeyaṃ māṃ sthagayati namaḥsambhramajuṣāṃ
nilimpānāṃ śreṇirnijakanakamāṇikyamakuṭaiḥ . 17 .

त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥

tvameko lokānāṃ paramaphalado divyapadavīṃ
vahantastvanmūlāṃ punarapi bhajante harimukhāḥ ;
kiyadvā dākṣiṇyaṃ tava śiva madāśā ca kiyatī
kadā vā madrakṣāṃ vahasi karuṇāpūritadṛśā . 18 .

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाःखलु वयम् ॥ १९ ॥

durāśābhūyiṣṭhe duradhipagṛhadvāraghaṭake
durante saṃsāre duritanilaye duḥkhajanake ;
madāyāsaṃ kiṃ na vyapanayasi kasyopakṛtaye
vadeyaṃ prītiścettava śiva kṛtārthāḥkhalu vayam . 19 .

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २० ॥

sadā mohāṭavyāṃ carati yuvatīnāṃ kucagirau
naṭatyāśāśākhāsvaṭati jhaṭiti svairamabhitaḥ ;
kapālin bhikṣo me hṛdayakapimatyantacapalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavadadhīnaṃ kuru vibho . 20 .

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ २१ ॥

dhṛtistambhādhārāṃ dṛḍhaguṇanibaddhāṃ sagamanāṃ
vicitrāṃ padmāḍhyāṃ pratidivasasanmārgaghaṭitām ;
smarāre maccetaḥsphuṭapaṭakuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ sevita vibho . 21 .

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शङ्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥

pralobhādyairarthāharaṇaparatantro dhanigṛhe
praveśodyuktaḥ san bhramati bahudhā taskarapate ;
imaṃ cetaścoraṃ kathamiha sahe śaṅkara vibho
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām . 22 .

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याःफलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता-
मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ २३ ॥

karomi tvatpūjāṃ sapadi sukhado me bhava vibho
vidhitvaṃ viṣṇutvaṃ diśasi khalu tasyāḥphalamiti ;
punaśca tvāṃ draṣṭuṃ divi bhuvi vahan pakṣimṛgatā-
madṛṣṭvā tatkhedaṃ kathamiha sahe śaṅkara vibho . 23 .

कदा वा कैलासे कनकमणिसौधे सह गणै-
र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामिन् परमशिव पाहीति निगद-
न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ २४ ॥

kadā vā kailāse kanakamaṇisaudhe saha gaṇai-
rvasan śambhoragre sphuṭaghaṭitamūrdhāñjalipuṭaḥ ;
vibho sāmba svāmin paramaśiva pāhīti nigada-
nvidhātR^īṇāṃ kalpān kṣaṇamiva vineṣyāmi sukhataḥ . 24 .

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ।
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥

stavairbrahmādīnāṃ jayajayavacobhirniyamināṃ
gaṇānāṃ kelībhirmadakalamahokṣasya kakudi ;
sthitaṃ nīlagrīvaṃ trinayanamumāśliṣṭavapuṣaṃ
kadā tvāṃ paśyeyaṃ karadhṛtamṛgaṃ khaṇḍaparaśum . 25 .

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला-
नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥

kadā vā tvāṃ dṛṣṭvā giriśa tava bhavyāṅghriyugalaṃ
gṛhītvā hastābhyāṃ śirasi nayane vakṣasi vahan ;
samāśliṣyāghrāya sphuṭajalajagandhān parimalā-
nalabhyāṃ brahmādyairmudamanubhaviṣyāmi hṛdaye . 26 .

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ।
शिरस्स्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥

karasthe hemādrau giriśa nikaṭasthe dhanapatau
gṛhasthe svarbhūjāmarasurabhicintāmaṇigaṇe ;
śirassthe śītāṃśau caraṇayugalasthe’khilaśubhe
kamarthaṃ dāsye’haṃ bhavatu bhavadarthaṃ mama manaḥ . 27 .

सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे ।
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥ २८॥

sārūpyaṃ tava pūjane śiva mahādeveti saṅkīrtane
sāmīpyaṃ śivabhaktidhuryajanatāsāṅgatyasambhāṣaṇe ;
sālokyaṃ ca carācarātmakatanudhyāne bhavānīpate
sāyujyaṃ mama siddhamatra bhavati svāminkṛtārtho’smyaham . 28.

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥

tvatpādāmbujamarcayāmi paramaṃ tvāṃ cintayāmyanvahaṃ
tvāmīśaṃ śaraṇaṃ vrajāmi vacasā tvāmeva yāce vibho ;
vīkṣāṃ me diśa cākṣuṣīṃ sakaruṇāṃ divyaiściraṃ prārthitāṃ
śambho lokaguro madīyamanasaḥ saukhyopadeśaṃ kuru . 29 .

वस्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मतान्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ ३० ॥

vasroddhūtavidhau sahasrakaratā puṣpārcane viṣṇutā
gandhe gandhavahātmatānnapacane barhirmukhādhyakṣatā ;
pātre kāñcanagarbhatāsti mayi cedbālenducūḍāmaṇe
śuśrūṣāṃ karavāṇi te paśupate svāmiṃstrilokīguro . 30 .

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१ ॥

nālaṃ vā paramopakārakamidaṃ tvekaṃ paśūnāṃ pate
paśyankukṣigatāṃścarācaragaṇānbāhyasthitān rakṣitum ;
sarvāmartyapalāyanauṣadhamatijvālākaraṃ bhīkaraṃ
nikṣiptaṃ garalaṃ gale na gilitaṃ nodgīrṇameva tvayā . 31 .

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ ३२ ॥

jvālograḥ sakalāmarātibhayadaḥ kṣvelaḥ kathaṃ vā tvayā
dṛṣṭaḥ kiṃ ca kare dhṛtaḥ karatale kiṃ pakvajambūphalam ;
jihvāyāṃ nihitaśca siddhaghuṭikā vā kaṇṭhadeśe bhṛtaḥ
kiṃ te nīlamaṇirvibhūṣaṇamayaṃ śambho mahātman vada . 32 .

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ ३३ ॥

nālaṃ vā sakṛdeva deva bhavataḥ sevā natirvā nutiḥ
pūjā vā smaraṇaṃ kathāśravaṇamapyālokanaṃ mādṛśām ;
svāminnasthiradevatānusaraṇāyāsena kiṃ labhyate
kā vā muktiritaḥ kuto bhavati cetkiṃ prārthanīyaṃ tadā . 33 .

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-
द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४ ॥

kiṃ brūmastava sāhasaṃ paśupate kasyāsti śambho bhava-
ddhairyaṃ cedṛśamātmanaḥ sthitiriyaṃ cānyaiḥ kathaṃ labhyate ;
bhraśyaddevagaṇaṃ trasanmunigaṇaṃ naśyatprapañcaṃ layaṃ
paśyannirbhaya eka eva viharatyānandasāndro bhavān . 34 .

योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५ ॥

yogakṣemadhurandharasya sakalaśreyaḥpradodyogino
dṛṣṭādṛṣṭamatopadeśakṛtino bāhyāntaravyāpinaḥ ;
sarvajñasya dayākarasya bhavataḥ kiṃ veditavyaṃ mayā
śambho tvaṃ paramāntaraṅga iti me citte smarāmyanvaham . 35 .

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः-
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६ ॥

bhakto bhaktiguṇāvṛte mudamṛtāpūrṇe prasanne manaḥ-
kumbhe sāmba tavāṅghripallavayugaṃ saṃsthāpya saṃvitphalam ;
sattvaṃ mantramudīrayannijaśarīrāgāraśuddhiṃ vaha-
npuṇyāhaṃ prakaṭīkaromi ruciraṃ kalyāṇamāpādayan . 36 .

आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो-
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥

āmnāyāmbudhimādareṇa sumanaḥsaṅghāḥ samudyanmano-
manthānaṃ dṛḍhabhaktirajjusahitaṃ kṛtvā mathitvā tataḥ ;
somaṃ kalpataruṃ suparvasurabhiṃ cintāmaṇiṃ dhīmatāṃ
nityānandasudhāṃ nirantararamāsaubhāgyamātanvate . 37 .

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतःपुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥

prākpuṇyācalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
somaḥ sadgaṇasevito mṛgadharaḥ pūrṇastamomocakaḥ ;
cetaḥpuṣkaralakṣito bhavati cedānandapāthonidhiḥ
prāgalbhyena vijṛmbhate sumanasāṃ vṛttistadā jāyate . 38 .

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥

dharmo me caturaṅghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
kāmakrodhamadādayo vigalitāḥ kālāḥ sukhāviṣkṛtaḥ ;
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthe sadā
mānye mānasapuṇḍarīkanagare rājāvataṃse sthite . 39 .

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-
रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ ४० ॥

dhīyantreṇa vacoghaṭena kavitākulyopakulyākramai-
rānītaiśca sadāśivasya caritāmbhorāśidivyāmṛtaiḥ ;
hṛtkedārayutāśca bhaktikalamāḥ sāphalyamātanvate
durbhikṣānmama sevakasya bhagavanviśveśa bhītiḥ kutaḥ . 40 .

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ ४१ ॥

pāpotpātavimocanāya ruciraiśvaryāya mṛtyuñjaya
stotradhyānanatipradakṣiṇasaparyālokanākarṇane ;
jihvācittaśiroṅghrihastanayanaśrotrairahaṃ prārthito
māmājñāpaya tannirūpaya muhurmāmeva mā me’vacaḥ . 41 .

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-
स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥

gāmbhīryaṃ parikhāpadaṃ ghanadhṛtiḥ prākāra udyadguṇa-
stomaścāptabalaṃ ghanendriyacayo dvārāṇi dehe sthitaḥ ;
vidyā vastusamṛddhirityakhilasāmagrīsamete sadā
durgātipriyadeva māmakamanodurge nivāsaṃ kuru . 42 .

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
स्तान्हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि ॥ ४३ ॥

mā gaccha tvamitastato giriśa bho mayyeva vāsaṃ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntare ;
vartante bahuśo mṛgā madajuṣo mātsaryamohādaya-
stānhatvā mṛgayāvinodarucitālābhaṃ ca samprāpsyasi . 43 .

करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः ।
गिरिशो विशदाकृतिश्च चेतः-
कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥

karalagnamṛgaḥ karīndrabhaṅgo
ghanaśārdūlavikhaṇḍano’stajantuḥ ;
giriśo viśadākṛtiśca cetaḥ-
kuhare pañcamukho’sti me kuto bhīḥ . 44 .

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं
नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥

chandaḥśākhiśikhānvitairdvijavaraiḥ saṃsevite śāśvate
saukhyāpādini khedabhedini sudhāsāraiḥ phalairdīpite ;
cetaḥpakṣiśikhāmaṇe tyaja vṛthāsañcāramanyairalaṃ
nityaṃ śaṅkarapādapadmayugalīnīḍe vihāraṃ kuru . 45 .

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-
राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६ ॥

ākīrṇe nakharājikāntivibhavairudyatsudhāvaibhavai-
rādhaute’pi ca padmarāgalalite haṃsavrajairāśrite ;
nityaṃ bhaktivadhūgaṇaiśca rahasi svecchāvihāraṃ kuru
sthitvā mānasarājahaṃsa girijānāthāṅghrisaudhāntare . 46 .

शम्भुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना-
ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥

śambhudhyānavasantasaṅgini hṛdārāme’ghajīrṇacchadāḥ
srastā bhaktilatācchaṭā vilasitāḥ puṇyapravālaśritāḥ ;
dīpyante guṇakorakā japavacaḥpuṣpāṇi sadvāsanā-
jñānānandasudhāmarandalaharī saṃvitphalābhyunnatiḥ . 47 .

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ।
शम्भुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि ॥ ४८ ॥

nityānandarasālayaṃ suramunisvāntāmbujātāśrayaṃ
svacchaṃ saddvijasevitaṃ kaluṣahṛtsadvāsanāviṣkṛtam ;
śambhudhyānasarovaraṃ vraja manohaṃsāvataṃsa sthiraṃ
kiṃ kṣudrāśrayapalvalabhramaṇasañjātaśramaṃ prāpsyasi . 48 .

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ।
उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ॥

ānandāmṛtapūritā harapadāmbhojālavālodyatā
sthairyopaghnamupetya bhaktilatikā śākhopaśākhānvitā ;
uccairmānasakāyamānapaṭalīmākramya niṣkalmaṣā
nityābhīṣṭaphalapradā bhavatu me satkarmasaṃvardhitā . 49 .

सन्ध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ।
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥ ५० ॥

sandhyārambhavijṛmbhitaṃ śrutiśiraḥsthānāntarādhiṣṭhitaṃ
sapremabhramarābhirāmamasakṛtsadvāsanāśobhitam ;
bhogīndrābharaṇaṃ samastasumanaḥpūjyaṃ guṇāviṣkṛtaṃ
seve śrīgirimallikārjunamahāliṅgaṃ śivāliṅgitam . 50 .

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-
ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ ५१ ॥

bhṛṅgīcchānaṭanotkaṭaḥ karimadagrāhī sphuranmādhavā-
hlādo nādayuto mahāsitavapuḥ pañceṣuṇā cādṛtaḥ ;
satpakṣaḥ sumanovaneṣu sa punaḥ sākṣānmadīye mano-
rājīve bhramarādhipo viharatāṃ śrīśailavāsī vibhuḥ . 51 .

कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं
विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ।
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ ५२

kāruṇyāmṛtavarṣiṇaṃ ghanavipadgrīṣmacchidākarmaṭhaṃ
vidyāsasyaphalodayāya sumanaḥsaṃsevyamicchākṛtim ;
nṛtyadbhaktamayūramadrinilayaṃ cañcajjaṭāmaṇḍalaṃ
śambho vāñchati nīlakandhara sadā tvāṃ me manaścātakaḥ . 52

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥

ākāśena śikhī samastaphaṇināṃ netrā kalāpī natā-
nugrāhipraṇavopadeśaninadaiḥ kekīti yo gīyate ;
śyāmāṃ śailasamudbhavāṃ ghanaruciṃ dṛṣṭvā naṭantaṃ mudā
vedāntopavane vihārarasikaṃ taṃ nīlakaṇṭhaṃ bhaje . 53 .

सन्ध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-
ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥ ५४ ॥

sandhyā gharmadinātyayo harikarāghātaprabhūtānaka-
dhvāno vāridagarjitaṃ diviṣadāṃ dṛṣṭicchaṭā cañcalā ;
bhaktānāṃ paritoṣabāṣpavitatirvṛṣṭirmayūrī śivā
yasminnujjvalatāṇḍavaṃ vijayate taṃ nīlakaṇṭhaṃ bhaje . 54 .

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५५ ॥

ādyāyāmitatejase śrutipadairvedyāya sādhyāya te
vidyānandamayātmane trijagataḥ saṃrakṣaṇodyogine ;
dhyeyāyākhilayogibhiḥ suragaṇairgeyāya māyāvine
samyaktāṇḍavasambhramāya jaṭine seyaṃ natiḥ śambhave . 55 .

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये ।
मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे
सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ ५६ ॥

nityāya triguṇātmane purajite kātyāyanīśreyase
satyāyādikuṭumbine munimanaḥpratyakṣacinmūrtaye ;
māyāsṛṣṭajagattrayāya sakalāmnāyāntasañcāriṇe
sāyantāṇḍavasambhramāya jaṭine seyaṃ natiḥ śambhave . 56 .

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-
स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ ५७ ॥

nityaṃ svodarapūraṇāya sakalānuddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karomi bhavataḥ sevāṃ na jāne vibho ;
majjanmāntarapuṇyapākabalatastvaṃ śarva sarvāntara-
stiṣṭhasyeva hi tena vā paśupate te rakṣaṇīyo’smyaham . 57 .

एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं
भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः ।
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम-
स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ ५८ ॥

eko vārijabāndhavaḥ kṣitinabhovyāptaṃ tamomaṇḍalaṃ
bhittvā locanagocaro’pi bhavati tvaṃ koṭisūryaprabhaḥ ;
vedyaḥ kiṃ na bhavasyaho ghanataraṃ kīdṛgbhavenmattama-
statsarvaṃ vyapanīya me paśupate sākṣātprasanno bhava . 58 .

हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥ ५९ ॥

haṃsaḥ padmavanaṃ samicchati yathā nīlāmbudaṃ cātakaḥ
kokaḥ kokanadapriyaṃ pratidinaṃ candraṃ cakorastathā ;
ceto vāñchati māmakaṃ paśupate cinmārgamṛgyaṃ vibho
gaurīnātha bhavatpadābjayugalaṃ kaivalyasaukhyapradam . 59 .

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ ६० ॥

rodhastoyahṛtaḥ śrameṇa pathikaśchāyāṃ tarorvṛṣṭito
bhītaḥ svasthagṛhaṃ gṛhasthamatithirdīnaḥ prabhuṃ dhārmikam ;
dīpaṃ santamasākulaśca śikhinaṃ śītāvṛtastvaṃ tathā
cetaḥ sarvabhayāpahaṃ vraja sukhaṃ śambhoḥ padāmbhoruham . 60 .

अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥ ६१ ॥

aṅkolaṃ nijabījasantatirayaskāntopalaṃ sūcikā
sādhvī naijavibhuṃ latā kṣitiruhaṃ sindhuḥ saridvallabham ;
prāpnotīha yathā tathā paśupateḥ pādāravindadvayaṃ
cetovṛttirupetya tiṣṭhati sadā sā bhaktirityucyate . 61 .

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ ६२ ॥

ānandāśrubhirātanoti pulakaṃ nairmalyataśchādanaṃ
vācāśaṅkhamukhe sthitaiśca jaṭharāpūrtiṃ caritrāmṛtaiḥ ;
rudrākṣairbhasitena deva vapuṣo rakṣāṃ bhavadbhāvanā-
paryaṅke viniveśya bhaktijananī bhaktārbhakaṃ rakṣati . 62 .

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ ६३ ॥

mārgāvartitapādukā paśupateraṅgasya kūrcāyate
gaṇḍūṣāmbuniṣecanaṃ puraripordivyābhiṣekāyate ;
kiñcidbhakṣitamāṃsaśeṣakabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karotyaho vanacaro bhaktāvataṃsāyate . 63 .

वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ ६४ ॥

vakṣastāḍanamantakasya kaṭhināpasmārasammardanaṃ
bhūbhṛtparyaṭanaṃ namatsuraśiraḥkoṭīrasaṅgharṣaṇam ;
karmedaṃ mṛdulasya tāvakapadadvandvasya kiṃ vocitaṃ
maccetomaṇipādukāviharaṇaṃ śambho sadāṅgīkuru . 64 .

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५ ॥

vakṣastāḍanaśaṅkayā vicalito vaivasvato nirjarāḥ
koṭīrojjvalaratnadīpakalikānīrājanaṃ kurvate ;
dṛṣṭvā muktivadhūstanoti nibhṛtāśleṣaṃ bhavānīpate
yaccetastava pādapadmabhajanaṃ tasyeha kiṃ durlabham . 65 .

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ ६६ ॥

krīḍārthaṃ sṛjasi prapañcamakhilaṃ krīḍāmṛgāste janā
yatkarmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat ;
śambho svasya kutūhalasya karaṇaṃ macceṣṭitaṃ niścitaṃ
tasmānmāmakarakṣaṇaṃ paśupate kartavyameva tvayā . 66 .

बहुविधपरितोषबाष्पपूर-
स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ ६७ ॥

bahuvidhaparitoṣabāṣpapūra-
sphuṭapulakāṅkitacārubhogabhūmim ;
cirapadaphalakāṅkṣisevyamānāṃ
paramasadāśivabhāvanāṃ prapadye . 67 .

अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ ६८ ॥

amitamudamṛtaṃ muhurduhantīṃ
vimalabhavatpadagoṣṭhamāvasantīm ;
sadaya paśupate supuṇyapākāṃ
mama paripālaya bhaktidhenumekām . 68 .

जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ॥

jaḍatā paśutā kalaṅkitā
kuṭilacaratvaṃ ca nāsti mayi deva ;
asti yadi rājamaule
bhavadābharaṇasya nāsmi kiṃ pātram . 69 .

अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ ७० ॥

arahasi rahasi svatantrabuddhyā
varivasituṃ sulabhaḥ prasannamūrtiḥ ;
agaṇitaphaladāyakaḥ prabhurme
jagadadhiko hṛdi rājaśekharo’sti . 70 .

आरूढभक्तिगुणकुञ्चितभावचाप-
युक्तैः शिवस्मरणबाणगणैरमोघैः ।
निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥

ārūḍhabhaktiguṇakuñcitabhāvacāpa-
yuktaiḥ śivasmaraṇabāṇagaṇairamoghaiḥ ;
nirjitya kilbiṣaripūnvijayī sudhīndraḥ
sānandamāvahati susthirarājalakṣmīm . 71 .

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ ७२ ॥

dhyānāñjanena samavekṣya tamaḥpradeśaṃ
bhittvā mahābalibhirīśvaranāmamantraiḥ ;
divyāśritaṃ bhujagabhūṣaṇamudvahanti
ye pādapadmamiha te śiva te kṛtārthāḥ . 72 .

भूदारतामुदवहद्यदपेक्षया श्री-
भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥

bhūdāratāmudavahadyadapekṣayā śrī-
bhūdāra eva kimataḥ sumate labhasva ;
kedāramākalitamuktimahauṣadhīnāṃ
pādāravindabhajanaṃ parameśvarasya . 73 .

आशापाशक्लेशदुर्वासनादि-
भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ॥ ७४ ॥

āśāpāśakleśadurvāsanādi-
bhedodyuktairdivyagandhairamandaiḥ ;
āśāśāṭīkasya pādāravindaṃ
cetaḥpeṭīṃ vāsitāṃ me tanotu . 74 .

कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥

kalyāṇinaṃ sarasacitragatiṃ savegaṃ
sarveṅgitajñamanaghaṃ dhruvalakṣaṇāḍhyam ;
cetasturaṅgamadhiruhya cara smarāre
netaḥ samastajagatāṃ vṛṣabhādhirūḍha . 75 .

भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् ।
सम्पूरितो भवति यस्य मनस्तटाक-
स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ ७६ ॥

bhaktirmaheśapadapuṣkaramāvasantī
kādambinīva kurute paritoṣavarṣam ;
sampūrito bhavati yasya manastaṭāka-
stajjanmasasyamakhilaṃ saphalaṃ ca nānyat . 76 .

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमन्त्रजपेन विन्त्ते ॥ ७७ ॥

buddhiḥ sthirā bhavitumīśvarapādapadma-
saktā vadhūrvirahiṇīva sadā smarantī ;
sadbhāvanāsmaraṇadarśanakīrtanādi
sammohiteva śivamantrajapena vintte . 77 .

सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ ७८ ॥

sadupacāravidhiṣvanubodhitāṃ
savinayāṃ suhṛdaṃ samupāśritām ;
mama samuddhara buddhimimāṃ prabho
varaguṇena navoḍhavadhūmiva . 78 .

नित्यं योगिमनःसरोजदलसञ्चारक्षमस्त्वत्क्रमः
शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ ७९ ॥

nityaṃ yogimanaḥsarojadalasañcārakṣamastvatkramaḥ
śambho tena kathaṃ kaṭhorayamarāḍvakṣaḥkavāṭakṣatiḥ ;
atyantaṃ mṛdulaṃ tvadaṅghriyugalaṃ hā me manaścintaya-
tyetallocanagocaraṃ kuru vibho hastena saṃvāhaye . 79 .

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ ८०

eṣyatyeṣa janiṃ mano’sya kaṭhinaṃ tasminnaṭānīti ma-
drakṣāyai girisīmni komalapadanyāsaḥ purābhyāsitaḥ ;
no ceddivyagṛhāntareṣu sumanastalpeṣu vedyādiṣu
prāyaḥ satsu śilātaleṣu naṭanaṃ śambho kimarthaṃ tava . 80

कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ।
कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥ ८१ ॥

kañcitkālamumāmaheśa bhavataḥ pādāravindārcanaiḥ
kañciddhyānasamādhibhiśca natibhiḥ kañcitkathākarṇanaiḥ ;
kañcitkañcidavekṣaṇaiśca nutibhiḥ kañciddaśāmīdṛśīṃ
yaḥ prāpnoti mudā tvadarpitamanā jīvansa muktaḥ khalu . 81 .

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ ८२॥

bāṇatvaṃ vṛṣabhatvamardhavapuṣā bhāryātvamāryāpate
ghoṇitvaṃ sakhitā mṛdaṅgavahatā cetyādi rūpaṃ dadhau ;
tvatpāde nayanārpaṇaṃ ca kṛtavāṃstvaddehabhāgo hariḥ
pūjyātpūjyataraḥ sa eva hi na cetko vā tadanyo’dhikaḥ . 82.

जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ॥

jananamṛtiyutānāṃ sevayā devatānāṃ
na bhavati sukhaleśaḥ saṃśayo nāsti tatra ;
ajanimamṛtarūpaṃ sāmbamīśaṃ bhajante
ya iha paramasaukhyaṃ te hi dhanyā labhante . 83 .

शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ ८४ ॥

śiva tava paricaryāsannidhānāya gauryā
bhava mama guṇadhuryāṃ buddhikanyāṃ pradāsye ;
sakalabhuvanabandho saccidānandasindho
sadaya hṛdayagehe sarvadā saṃvasa tvam . 84 .

जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले ॥ ८५ ॥

jaladhimathanadakṣo naiva pātālabhedī
na ca vanamṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ ;
aśanakusumabhūṣāvastramukhyāṃ saparyāṃ
kathaya kathamahaṃ te kalpayānīndumaule . 85 .

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ ८६ ॥

pūjādravyasamṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
pakṣitvaṃ na ca vā kiṭitvamapi na prāptaṃ mayā durlabham ;
jāne mastakamaṅghripallavamumājāne na te’haṃ vibho
na jñātaṃ hi pitāmahena hariṇā tattvena tadrūpiṇā . 86 .

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शम्भो
तव पादाम्बुजभक्तिमेव देहि ॥ ८७ ॥

aśanaṃ garalaṃ phaṇī kalāpo
vasanaṃ carma ca vāhanaṃ mahokṣaḥ ;
mama dāsyasi kiṃ kimasti śambho
tava pādāmbujabhaktimeva dehi . 87 .

यदा कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसम्भव-
स्तदा शिवार्चास्तवभावनक्षमः ॥ ८८ ॥

yadā kṛtāmbhonidhisetubandhanaḥ
karasthalādhaḥkṛtaparvatādhipaḥ ;
bhavāni te laṅghitapadmasambhava-
stadā śivārcāstavabhāvanakṣamaḥ . 88 .

नतिभिर्नुतिभिस्त्वमीश पूजा-
विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ ८९ ॥

natibhirnutibhistvamīśa pūjā-
vidhibhirdhyānasamādhibhirna tuṣṭaḥ ;
dhanuṣā musalena cāśmabhirvā
vada te prītikaraṃ tathā karomi . 89 .

वचसा चरितं वदामि शम्भो-
रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥ ९० ॥

vacasā caritaṃ vadāmi śambho-
rahamudyogavidhāsu te’prasaktaḥ ;
manasākṛtimīśvarasya seve
śirasā caiva sadāśivaṃ namāmi . 90 .

आद्याविद्या हृद्गता निर्गतासी-
द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ ९१ ॥

ādyāvidyā hṛdgatā nirgatāsī-
dvidyā hṛdyā hṛdgatā tvatprasādāt ;
seve nityaṃ śrīkaraṃ tvatpadābjaṃ
bhāve mukterbhājanaṃ rājamaule . 91 .

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥

dūrīkṛtāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkṛtidurvacāṃsi ;
sāraṃ tvadīyacaritaṃ nitarāṃ pibantaṃ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ . 92 .

सोमकलाधरमौलौ
कोमलघनकन्धरे महामहसि ।
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥

somakalādharamaulau
komalaghanakandhare mahāmahasi ;
svāmini girijānāthe
māmakahṛdayaṃ nirantaraṃ ramatām . 93 .

सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ॥ ९४ ॥

sā rasanā te nayane
tāveva karau sa eva kṛtakṛtyaḥ ;
yā ye yau yo bhargaṃ
vadatīkṣete sadārcataḥ smarati . 94 .

अतिमृदुलौ मम चरणा-
वतिकठिनं ते मनो भवानीश ।
इति विचिकित्सां सन्त्यज
शिव कथमासीद्गिरौ तथा वेशः ॥ ९५ ॥

atimṛdulau mama caraṇā-
vatikaṭhinaṃ te mano bhavānīśa ;
iti vicikitsāṃ santyaja
śiva kathamāsīdgirau tathā veśaḥ . 95 .

धैर्याङ्कुशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥

dhairyāṅkuśena nibhṛtaṃ
rabhasādākṛṣya bhaktiśṛṅkhalayā ;
purahara caraṇālāne
hṛdayamadebhaṃ badhāna cidyantraiḥ . 96 .

प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनःकरी गरीयान् ।
परिगृह्य नयेन भक्तिरज्ज्वा
परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥

pracaratyabhitaḥ pragalbhavṛttyā
madavāneṣa manaḥkarī garīyān ;
parigṛhya nayena bhaktirajjvā
parama sthāṇu padaṃ dṛḍhaṃ nayāmum . 97 .

सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ ९८॥

sarvālaṅkārayuktāṃ saralapadayutāṃ sādhuvṛttāṃ suvarṇāṃ
sadbhiḥ saṃstūyamānāṃ sarasaguṇayutāṃ lakṣitāṃ lakṣaṇāḍhyām ;
udyadbhūṣāviśeṣāmupagatavinayāṃ dyotamānārtharekhāṃ
kalyāṇīṃ deva gaurīpriya mama kavitākanyakāṃ tvaṃ gṛhāṇa . 98.

इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शम्भो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९ ॥

idaṃ te yuktaṃ vā paramaśiva kāruṇyajaladhe
gatau tiryagrūpaṃ tava padaśirodarśanadhiyā ;
haribrahmāṇau tau divi bhuvi carantau śramayutau
kathaṃ śambho svāminkathaya mama vedyo’si purataḥ . 99 .

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ १०० ॥

stotreṇālamahaṃ pravacmi na mṛṣā devā viriñcādayaḥ
stutyānāṃ gaṇanāprasaṅgasamaye tvāmagragaṇyaṃ viduḥ ;
māhātmyāgravicāraṇaprakaraṇe dhānātuṣastomava-
ddhūtāstvāṃ viduruttamottamaphalaṃ śambho bhavatsevakāḥ . 100 .

॥ शिवानन्दलहरी सम्पूर्णा ॥

. śivānandalaharī sampūrṇā .


 
  • For the protection of the righteous ones (committed to dharma), for the destruction of the unrighteous ones (follow adharma), and for the establishment of dharma I take birth in every age. Bhagavan Sri Krishna on Significance of God
  • O devotee, (with the mind) fixed upon the lotus feet of the Guru! May you soon be free from Samsara. Through the control of the senses and the mind, you shall behold the Lord indwelling in your heart! Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Have firm faith in God, his words and his servants. Have staunch belief in your religion and in dharma. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • An ideal disciple will indeed act as per the Guru’s instructions and not give place to thoughts as “Is it possible for me to do as he says? Shall I try something else?” If we follow our Guru’s instructions, it does not mean that we are unintelligent. It only implies that we have surrendered for our own good to a power superior to us. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • If we poke our nose into matters that do not concern us, it is we who lose our precious time. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names