Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीऋष्यशृङ्गाष्टकम् śrīṛṣyaśṛṅgāṣṭakam

श्रीऋष्यशृङ्गमुनये करुणाकराय
सद्यः सुवृष्टिपरिवर्धनकारणाय ।
शान्ताधिपाय शतमन्युसुपूजिताय
श्रीमद्विभाण्डकसुताय सदा नमस्ते ॥ १ ॥

śrīṛṣyaśṛṅgamunaye karuṇākarāya
sadyaḥ suvṛṣṭiparivardhanakāraṇāya ;
śāntādhipāya śatamanyusupūjitāya
śrīmadvibhāṇḍakasutāya sadā namaste . 1 .

शान्त्यादिसाधनसुपूरितमानसाय
कान्ताय कन्तुपरिसेवितपादुकाय ।
क्षुत्क्षान्तलोकपरिरक्षणपण्डिताय
सर्वार्थदाय गुरवे ऋषये नमस्ते ॥ २ ॥

śāntyādisādhanasupūritamānasāya
kāntāya kantuparisevitapādukāya ;
kṣutkṣāntalokaparirakṣaṇapaṇḍitāya
sarvārthadāya gurave ṛṣaye namaste . 2 .

सर्वात्मकाय कलिदोषविशोषणाय
विद्याभिवेद्यचरणाय सुवर्षणाय ।
पापापहाय परितापनिवारणाय
ब्रह्मात्मबोधजनकाय नमो नमस्ते ॥ ३ ॥

sarvātmakāya kalidoṣaviśoṣaṇāya
vidyābhivedyacaraṇāya suvarṣaṇāya ;
pāpāpahāya paritāpanivāraṇāya
brahmātmabodhajanakāya namo namaste . 3 .

रक्षोघ्नमन्त्रपरितर्जितराक्षसाय
श्रीसूर्यवंशपरिवर्धनदीक्षिताय ।
तुङ्गानदीतटनिवाससमुत्सुकाय
चन्द्राननाय मुनये सततं नमस्ते ॥ ४ ॥

rakṣoghnamantraparitarjitarākṣasāya
śrīsūryavaṃśaparivardhanadīkṣitāya ;
tuṅgānadītaṭanivāsasamutsukāya
candrānanāya munaye satataṃ namaste . 4 .

तुङ्गाङ्गदेशदुरवग्रहनिग्रहाय
जीमूतजातपरिकर्षणतत्पराय ।
दैन्यापहाय धनधान्यसमृद्धिदाय
तस्मै नमो भगवते जगतां हिताय ॥ ५ ॥

tuṅgāṅgadeśaduravagrahanigrahāya
jīmūtajātaparikarṣaṇatatparāya ;
dainyāpahāya dhanadhānyasamṛddhidāya
tasmai namo bhagavate jagatāṃ hitāya . 5 .

विप्रोत्तमाय विदुषां परितोषणाय
सत्यादिपोषणरताय सदात्मकाय ।
काव्यार्थसारहृदयाय कविप्रियाय
तस्मै नमोऽस्तु सततं विदुषां वराय ॥ ६ ॥

viprottamāya viduṣāṃ paritoṣaṇāya
satyādipoṣaṇaratāya sadātmakāya ;
kāvyārthasārahṛdayāya kavipriyāya
tasmai namo’stu satataṃ viduṣāṃ varāya . 6 .

कल्याणशीलकलिताय कलान्विताय
मन्दस्मितास्यकमलाय मनोहराय ।
धर्मार्थकामवरमोक्षफलप्रदाय
नित्यं नमोऽस्तु परमेश्वरपूजकाय ॥ ७ ॥

kalyāṇaśīlakalitāya kalānvitāya
mandasmitāsyakamalāya manoharāya ;
dharmārthakāmavaramokṣaphalapradāya
nityaṃ namo’stu parameśvarapūjakāya . 7 .

राजाधिराजपरिसन्नुतवैभवाय
भव्याय दिव्यसुगुणाय शुभप्रदाय ।
सर्वाङ्गसुन्दरकलेबरशोभिताय
श्रुत्येकवेद्यनिजरूपविदे नमस्ते ॥ ८ ॥

rājādhirājaparisannutavaibhavāya
bhavyāya divyasuguṇāya śubhapradāya ;
sarvāṅgasundarakalebaraśobhitāya
śrutyekavedyanijarūpavide namaste . 8 .

शृङ्गान्विताय वरमङ्गलकारकाय
श्रीचन्द्रचूडकरुणारसपोषिताय ।
आश्चर्यदिव्यचरिताय मृगीसुताय
मृत्युञ्जयाय महते सततं नमस्ते ॥ ९ ॥

śṛṅgānvitāya varamaṅgalakārakāya
śrīcandracūḍakaruṇārasapoṣitāya ;
āścaryadivyacaritāya mṛgīsutāya
mṛtyuñjayāya mahate satataṃ namaste . 9 .

श्रीशारदापदसरोजमुपासितेन
श्रीशङ्करार्यवरपीठसुसंस्थितेन ।
सच्चित्सुखात्मकगुरोः करसम्भवेन
स्तोत्रं कृतं सुखकरं हि नृसिंहनाम्ना ॥ १० ॥

śrīśāradāpadasarojamupāsitena
śrīśaṅkarāryavarapīṭhasusaṃsthitena ;
saccitsukhātmakaguroḥ karasambhavena
stotraṃ kṛtaṃ sukhakaraṃ hi nṛsiṃhanāmnā . 10 .

ऋष्यशृङ्गमुनेस्स्तोत्रं यत्र यत्र हि पठ्यते ।
तत्र तत्र सुवृष्टिः स्याद्धनधान्यसमृद्धिदा ॥ ॥

ṛṣyaśṛṅgamunesstotraṃ yatra yatra hi paṭhyate ;
tatra tatra suvṛṣṭiḥ syāddhanadhānyasamṛddhidā . .

इति शृंगेरीजगद्गुरु श्रीश्रीश्री नृसिंहभारतीमहास्वामिभिः विरचितं श्री-ऋष्यशृङ्गाष्टकं सम्पूर्णम् ॥

iti śṛṃgerījagadguru śrīśrīśrī nṛsiṃhabhāratīmahāsvāmibhiḥ viracitaṃ śrī-ṛṣyaśṛṅgāṣṭakaṃ sampūrṇam .


 
  • Weapons do not cut This (Atma); nor does fire does burn It. Water does not wet (nor drown) nor does wind dry It. This (Atma) cannot be slain, nor burnt, nor wetted, nor dried up. It is changeless, all-pervading, stable, immovable and eternal. Bhagavan Sri Krishna on Significance of God
  • Do not be proud of wealth, people (relations and friends), and youth. All these are snatched by Time in the blink of an eye. Giving up this illusory world, know and attain the Supreme. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Today God is altogether ignored and this is the cause of all our suffering and misery. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • By God’s grace, we have obtained a human birth, the power of discrimination and someone to teach us about the ultimate, truth. If we still remain lazy, we will be wasting a marvelous opportunity. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • No man is omniscient. Hence man should not have the ego that he knows all. It is ego that leads man astray and drives him to commit sins. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names