Sri Sri Jagadguru Shankaracharya Mahasamsthanam, Dakshinamanaya Sri Sharada Peetham, Sringeri



Dakshinamnaya Sri Sharada Peetham, Sringeri

Preferences

श्रीऋष्यशृङ्गाष्टकम् śrīṛṣyaśṛṅgāṣṭakam

श्रीऋष्यशृङ्गमुनये करुणाकराय
सद्यः सुवृष्टिपरिवर्धनकारणाय ।
शान्ताधिपाय शतमन्युसुपूजिताय
श्रीमद्विभाण्डकसुताय सदा नमस्ते ॥ १ ॥

śrīṛṣyaśṛṅgamunaye karuṇākarāya
sadyaḥ suvṛṣṭiparivardhanakāraṇāya ;
śāntādhipāya śatamanyusupūjitāya
śrīmadvibhāṇḍakasutāya sadā namaste . 1 .

शान्त्यादिसाधनसुपूरितमानसाय
कान्ताय कन्तुपरिसेवितपादुकाय ।
क्षुत्क्षान्तलोकपरिरक्षणपण्डिताय
सर्वार्थदाय गुरवे ऋषये नमस्ते ॥ २ ॥

śāntyādisādhanasupūritamānasāya
kāntāya kantuparisevitapādukāya ;
kṣutkṣāntalokaparirakṣaṇapaṇḍitāya
sarvārthadāya gurave ṛṣaye namaste . 2 .

सर्वात्मकाय कलिदोषविशोषणाय
विद्याभिवेद्यचरणाय सुवर्षणाय ।
पापापहाय परितापनिवारणाय
ब्रह्मात्मबोधजनकाय नमो नमस्ते ॥ ३ ॥

sarvātmakāya kalidoṣaviśoṣaṇāya
vidyābhivedyacaraṇāya suvarṣaṇāya ;
pāpāpahāya paritāpanivāraṇāya
brahmātmabodhajanakāya namo namaste . 3 .

रक्षोघ्नमन्त्रपरितर्जितराक्षसाय
श्रीसूर्यवंशपरिवर्धनदीक्षिताय ।
तुङ्गानदीतटनिवाससमुत्सुकाय
चन्द्राननाय मुनये सततं नमस्ते ॥ ४ ॥

rakṣoghnamantraparitarjitarākṣasāya
śrīsūryavaṃśaparivardhanadīkṣitāya ;
tuṅgānadītaṭanivāsasamutsukāya
candrānanāya munaye satataṃ namaste . 4 .

तुङ्गाङ्गदेशदुरवग्रहनिग्रहाय
जीमूतजातपरिकर्षणतत्पराय ।
दैन्यापहाय धनधान्यसमृद्धिदाय
तस्मै नमो भगवते जगतां हिताय ॥ ५ ॥

tuṅgāṅgadeśaduravagrahanigrahāya
jīmūtajātaparikarṣaṇatatparāya ;
dainyāpahāya dhanadhānyasamṛddhidāya
tasmai namo bhagavate jagatāṃ hitāya . 5 .

विप्रोत्तमाय विदुषां परितोषणाय
सत्यादिपोषणरताय सदात्मकाय ।
काव्यार्थसारहृदयाय कविप्रियाय
तस्मै नमोऽस्तु सततं विदुषां वराय ॥ ६ ॥

viprottamāya viduṣāṃ paritoṣaṇāya
satyādipoṣaṇaratāya sadātmakāya ;
kāvyārthasārahṛdayāya kavipriyāya
tasmai namo’stu satataṃ viduṣāṃ varāya . 6 .

कल्याणशीलकलिताय कलान्विताय
मन्दस्मितास्यकमलाय मनोहराय ।
धर्मार्थकामवरमोक्षफलप्रदाय
नित्यं नमोऽस्तु परमेश्वरपूजकाय ॥ ७ ॥

kalyāṇaśīlakalitāya kalānvitāya
mandasmitāsyakamalāya manoharāya ;
dharmārthakāmavaramokṣaphalapradāya
nityaṃ namo’stu parameśvarapūjakāya . 7 .

राजाधिराजपरिसन्नुतवैभवाय
भव्याय दिव्यसुगुणाय शुभप्रदाय ।
सर्वाङ्गसुन्दरकलेबरशोभिताय
श्रुत्येकवेद्यनिजरूपविदे नमस्ते ॥ ८ ॥

rājādhirājaparisannutavaibhavāya
bhavyāya divyasuguṇāya śubhapradāya ;
sarvāṅgasundarakalebaraśobhitāya
śrutyekavedyanijarūpavide namaste . 8 .

शृङ्गान्विताय वरमङ्गलकारकाय
श्रीचन्द्रचूडकरुणारसपोषिताय ।
आश्चर्यदिव्यचरिताय मृगीसुताय
मृत्युञ्जयाय महते सततं नमस्ते ॥ ९ ॥

śṛṅgānvitāya varamaṅgalakārakāya
śrīcandracūḍakaruṇārasapoṣitāya ;
āścaryadivyacaritāya mṛgīsutāya
mṛtyuñjayāya mahate satataṃ namaste . 9 .

श्रीशारदापदसरोजमुपासितेन
श्रीशङ्करार्यवरपीठसुसंस्थितेन ।
सच्चित्सुखात्मकगुरोः करसम्भवेन
स्तोत्रं कृतं सुखकरं हि नृसिंहनाम्ना ॥ १० ॥

śrīśāradāpadasarojamupāsitena
śrīśaṅkarāryavarapīṭhasusaṃsthitena ;
saccitsukhātmakaguroḥ karasambhavena
stotraṃ kṛtaṃ sukhakaraṃ hi nṛsiṃhanāmnā . 10 .

ऋष्यशृङ्गमुनेस्स्तोत्रं यत्र यत्र हि पठ्यते ।
तत्र तत्र सुवृष्टिः स्याद्धनधान्यसमृद्धिदा ॥ ॥

ṛṣyaśṛṅgamunesstotraṃ yatra yatra hi paṭhyate ;
tatra tatra suvṛṣṭiḥ syāddhanadhānyasamṛddhidā . .

इति शृंगेरीजगद्गुरु श्रीश्रीश्री नृसिंहभारतीमहास्वामिभिः विरचितं श्री-ऋष्यशृङ्गाष्टकं सम्पूर्णम् ॥

iti śṛṃgerījagadguru śrīśrīśrī nṛsiṃhabhāratīmahāsvāmibhiḥ viracitaṃ śrī-ṛṣyaśṛṅgāṣṭakaṃ sampūrṇam .


 
  • To that which is born, death is indeed certain; and to that which is dead, birth is certain. Therefore, knowing this, you ought not to grieve over (this) inevitable. Bhagavan Sri Krishna on Significance of God
  • Daylight and darkness, dusk and dawn, winter and springtime come and go. Time plays and life ebbs away. But the current of desire never leaves. Jagadguru Sri Adi Shankara Bhagavatpada on Mohamudgara
  • Once you begin to feel the presence of God, a joy unknown to you ever before will begin to be felt. The thought of his ever- living presence with you will be a great solace to you. Jagadguru Sri Chandrashekhara Bharati Mahaswamigal on Significance of God
  • Tendencies develop, regardless of the characteristic of the action performed. Hence, he who wishes to lead a proper life will do well to avoid evil deeds and to repeatedly perform virtuous deeds. Jagadguru Sri Abhinava Vidyatirtha Mahaswamigal on Significance of God
  • To err is human. Accepting one’s error and correcting oneself is a mark of nobility. Humility is the primary path to achieving nobility. Jagadguru Sri Bharati Tirtha Mahaswamigal on Significance of God's Names